திருமுறைகள்

Thirumurai

1
2
3
4
5
6
नाटक विण्णप्पम्
nāṭaka viṇṇappam
मरुट्कै विण्णप्पम्
maruṭkai viṇṇappam
Second Thirumurai

056. तिरुवण्ण विण्णप्पम्
tiruvaṇṇa viṇṇappam

    तिरुवॊऱ्ऱियूर्
    कॊस्सकक् कलिप्पा
    तिरुस्सिऱ्ऱम्पलम्
  • 1. कण्णप्पा ऎऩ्ऱरुळुम् काळत्ति यप्पामुऩ्
    वण्णप्पाल् वेण्टुम् मतलैयैप्पाल् वारितियै
    उण्णप्पा ऎऩ्ऱुरैत्त ऒऱ्ऱियप्पा वन्दरुळ
    ऎण्णप्पा ऎऩ्ऱऴुम्इव् एऴैमुकम् पारायो.
  • 2. मञ्सुपटुम् सॆञ्सटिल वळ्ळले उळ्ळुकिऩ्ऱोर्
    उञ्सुपटुम् वण्णम्अरुळ् ऒऱ्ऱियूर् उत्तमऩे
    नञ्सुपटुम् कण्टम्उटै नम्परऩे वऩ्तुयराल्
    पञ्सुपटुम् पाटुपटुम् पाविमुकम् पारायो.
  • 3. कण्णार् अमुते करुम्पेऎऩ् कण्णेऎऩ्
    अण्णाउऩ् पॊऩ्ऩरुळ्ताऩ् आर्न्दिटुमो अल्लतॆऩ्ऱुम्
    नण्णातो यातु नणुकुमो ऎऩ्ऱुरुकि
    ऎण्णातुम् ऎण्णुम्इन्द ऎऴैमुकम् पारायो.
  • 4. नाटियसीर् ऒऱ्ऱि नकर्उटैयाय् निऩ्कोयिल्
    नीटियनऱ् सन्नितियिल् निऩ्ऱुनिऩ्ऱु माल्अयऩुम्
    तेटिअऱि ऒण्णात् तिरुउरुवैक् कण्टुरुकिप्
    पाटिअऴु तेङ्कुम्इन्दप् पाविमुकम् पारायो.
  • 5. वाङ्किमलै विल्लाक्कुम् मऩ्ऩवऩे ऎऩ्अरसे
    ओङ्कि वळन्दऴुवुम् ऒऱ्ऱियूर् उत्तमऩे
    तूङ्किय तुऩ्पस् सुमैसुमक्क माट्टातु
    एङ्किअऴु किऩ्ऱइन्द एऴैमुकम् पारायो.
  • 6. तॊण्टर्क् करुळुम् तुणैये इणैयिल्विटम्
    उण्टस् सुतऱ्करुळुम् ऒऱ्ऱियूर् उत्तमऩे
    सण्टप् पवनोयाल् तायिलाप् पिळ्ळैयॆऩप्
    पण्टैत् तुयर्कॊळुम्इप् पाविमुकम् पारायो.
  • 7. उट्टिकऴ्न्द मेलवऩे ऒऱ्ऱियूर् उत्तमऩे
    मट्टिलङ्कुम् उऩ्ऱऩ् मलरटियैप् पोऱ्ऱातु
    तट्टिलङ्कु नॆञ्सत्ताल् सञ्सलित्तुऩ् सन्नितिक्कण्
    ऎट्टिनिऩ्ऱु पार्क्कुम्इन्द एऴैमुकम् पारायो.
  • 8. नस्सै मिटऱ्ऱणिन्द नायकऩे ओर्पाकम्
    पस्सैनिऱम् कॊण्ट पवळत् तऩिमलैये
    मिस्सै तविर्क्कुम्ऒऱ्ऱि वित्तकऩे निऩ्अरुट्के
    इस्सैकॊटु वाटुम्इन्द एऴैमुकम् पारायो.
  • 9. माल्अयर्न्दुम् काणा मलरटियाय् वञ्सविऩैक्
    काल्अयर्न्दु वाटअरुट् कण्णुटैयाय् विण्णुटैयाय्
    सेल्अयर्न्द कण्णार् तियक्कत्ति ऩाल्उऩ्अरुट्
    पाल्अयर्न्दु वाटुम्इन्दप् पाविमुकम् पारायो.
  • 10. सॊन्दमुऱ ऎण्णित् तॊऴुकिऩ्ऱ मॆय्यटियर्
    सन्दमुऱुम् नॆञ्सत् तलत्तमर्न्द तत्तुवऩे
    नन्दवऩञ् सूऴ्ऒऱ्ऱि नायकऩे वाऴ्क्कैऎऩुम्
    पन्दमतिल् वाटुम्इन्दप् पाविमुकम् पारायो.
  • 11. तिल्लैयिटै मेवुम्ऎङ्कळ् सॆल्वप् पॆरुवाऴ्वे
    ऒल्लैअटि यार्क्करुळुम् ऒऱ्ऱियूर् उत्तमऩे
    अल्लै निकर्क्कुम् अळकत्तार् आसैतऩक्
    कॆल्लैअऱि यातइन्द एऴैमुकम् पारायो.
  • 12. वितिइऴन्द वॆण्तलैकॊळ् वित्तकऩे वेतियऩे
    मतिइऴन्दोर्क् केला वळर्ऒऱ्ऱि वाऩवऩे
    नितिइऴन्दोर् पोल्अयर्न्दु निऩ्ऩुटैय वाऴ्क्कैप्
    पतिविरुम्पि वाटुम्इन्दप् पाविमुकम् पारायो.

திருவண்ண விண்ணப்பம் // திருவண்ண விண்ணப்பம்

No audios found!