திருமுறைகள்

Thirumurai

1
2
3
4
5
6
avalat taḻuṅkal
avalat taḻuṅkal
aparātat tāṟṟāmai
aparātat tāṟṟāmai
Second Thirumurai

010. paḻamoḻimēl vaittup parivukūrtal
paḻamoḻimēl vaittup parivukūrtal

    tiruvoṟṟiyūr
    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. vāṉai nōkkimaṇ vaḻinaṭap pavaṉpōl
    vayaṅkum niṉaruḷ vaḻiyiṭai naṭappāṉ
    ūṉai nōkkiṉēṉ āyiṉum aṭiyēṉ
    uyyum vaṇṇamnī uvantaruḷ purivāy
    māṉai nōkkiya nōkkuṭai malaiyāḷ
    makiḻa maṉṟiṭai mānaṭam purivōy
    tēṉai nōkkiya koṉṟaiyañ saṭaiyōy
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 2. vāyi lāṉperu vaḻakkuraip patupōl
    vaḷḷal uṉṉaṭi malarkaḷuk kaṉpām
    tūyi lātuniṉ aruḷpeṟa viḻaintēṉ
    tuṭṭa ṉēṉaruḷ sukampeṟa niṉaivāy
    kōyi lākanal aṉpartam uḷattaik
    koṇṭa marntiṭum kuṇapperuṅ kuṉṟē
    tēyi lātapal vaḷañseṟin tōṅkit
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 3. vittai iṉṟiyē viḷaittiṭu pavaṉpōl
    meyya niṉiru meṉmalarp patattil
    patti iṉṟiyē muttiyai viḻaintēṉ
    pāvi yēṉaruḷ paṇpuṟa niṉaivāy
    mittai iṉṟiyē viḷaṅkiya aṭiyār
    viḻainta yāvaiyum taḻaintiṭa aruḷvōy
    sitti vēṇṭiya muṉivarar paravit
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 4. kalami lātuvāṉ kaṭalkaṭap pavaṉpōl
    kaṭavuḷ niṉaṭik kamalaṅkaḷ vaḻuttum
    nalami lātuniṉ aruḷpeṟa viḻainta
    nāyi ṉēṉseyum navaipoṟut taruḷvāy
    malami lātanal vaḻiyiṭai naṭappōr
    maṉattuḷ mēviya māmaṇich suṭarē
    silami lāñsamā tiyatarup poḻilkaḷ
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 5. pōrkkum veḷḷattil poṉputaip pavaṉpōl
    pulaiya neñsiṭaip puṉitaniṉ aṭiyaich
    sērkkum vaṇṇamē niṉaikkiṉṟēṉ eṉiṉum
    siṟiya ṉēṉukkuṉ tiruvaruḷ purivāy
    kūrkkum neṭṭilai vēṟpaṭaik karaṅkoḷ
    kumaraṉ tantaiyē koṭiyatī viṉaiyait
    tīrkkum teyvamē saivavai tikaṅkaḷ
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 6. ōṭa uṉṉiyē uṟaṅkukiṉ ṟavaṉpōl
    ōṅkum uttama uṉaruṭ kaṭalil
    āṭa uṉṉiyē maṅkaiyar mayalil
    aḻuntu kiṉṟaeṟ karuḷseya niṉaivāy
    nāṭa uṉṉiyē mālayaṉ ēṅka
    nāyi ṉēṉuḷam naṇṇiya poruḷē
    tēṭa uṉṉiya mātava muṉivar
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 7. mutali lāmalū tiyampeṟa viḻaiyum
    mūṭaṉ eṉṉaniṉ moykaḻal patamēt
    tutali lātuniṉ aruḷpeṟa viḻaintēṉ
    tuṭṭa ṉēṉaruṭ sukampeṟu vēṉō
    nutalil āraḻal kaṇṇuṭai yavaṉē
    nōkkum aṉparkaḷ tēkkumiṉ amutē
    sitali lāvaḷam ōṅkien nāḷum
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 8. kallai untivāṉ natikaṭap pavarpōl
    kāmam untiya nāmaneñ sakattāl
    ellai untiya pavakkaṭal kaṭappāṉ
    eṇṇu kiṉṟaṉaṉ eṉakkaruḷ vāyō
    allai untiya oṇsuṭark kuṉṟē
    akila kōṭikaṭ karuḷseyum oṉṟē
    tillai niṉṟoḷir maṉṟiṭai amutē
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 9. neyyi ṉālsuṭu neruppavip pavaṉpōl
    neṭiya tuṉpamām koṭiyavai niṟainta
    poyyi ṉālpavam pōkkiṭa niṉaittēṉ
    pulla ṉēṉukkuṉ nalaruḷ varumō
    kaiyi ṉāltoḻum aṉpartam uḷḷak
    kamalam mēviya vimalavit takaṉē
    seyyi ṉālpolin tōṅkinal vaḷaṅkaḷ
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.
  • 10. nīrso rintoḷi viḷakkerip pavaṉpōl
    nittam niṉṉiṭai nēsamvait tiṭuvāṉ
    pārso rintiṭum pavaneṟi muyaṉṟēṉ
    pāvi yēṉtaṉaik kūviniṉ ṟāḷvāy
    kārso rinteṉak karuṇaiīn taṉpar
    kaḷitta neñsiṭai oḷittirup pavaṉē
    tērso rintamā maṇittiru vītit
    tikaḻum oṟṟiyūrt tiyākanā yakaṉē.

பழமொழிமேல் வைத்துப் பரிவுகூர்தல் // பழமொழிமேல் வைத்துப் பரிவுகூர்தல்

No audios found!