திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सण्मुकर् वरुकै
saṇmukar varukai
अरुण्मॊऴि मालै
aruṇmoḻi mālai
Fifth Thirumurai

057. (पॊतु) तऩित् तिरुमालै
(potu) taṉit tirumālai

    कट्टळैक् कलित्तुऱै
    तिरुस्सिऱ्ऱम्पलम्
  • 1. वऩ्मूट्टैप् पूस्सियुम् पुऩ्सीलैप् पेऩुम्तम् वाय्क्कॊळ्ळियाल्
    ऎऩ्मूट्टैत् तेकम् सुऱुक्किट वेसुट् टिरामुऴुतुम्
    तॊऩ्मूट् टैयिऩुम् तुणियिऩुम् पायिऩुम् सूऴ्किऩ्ऱतोर्
    पॊऩ्मूट्टै वेण्टिऎऩ् सॆय्केऩ् अरुळ्मुक्कट् पुण्णियऩे.
  • नेरिसै वॆण्पा
  • 2. माऩ्मुटिमे लुम्कमलत् ताऩ्मुटिमे लुम्तेवर्
    कोऩ्मुटिमे लुम्पोय्क् कुलावुमे - वाऩ्मुटिनीर्
    ऊर्न्दुवलम् सॆय्तॊऴुकुम् ऒऱ्ऱियूर्त् तियाकरैनाम्
    सार्न्दुवलम् सॆय्काल्कळ् ताम्.
  • कुऱळ् वॆण् सॆन्दुऱै
  • 3. सत्तिमाऩ् ऎऩ्पर्निऩ् तऩ्ऩै ऐयऩे
    पत्तिमाऩ् तऩक्कलाल् पकर्व तॆङ्ङऩे.
  • अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
  • 4. पटिये अळन्द मालवऩुम् पऴैय मऱैसॊऱ् पण्णवऩुम्
    मुटियी ऱऱिया मुतऱ्पॊरुळे मॊऴियुम् ऒऱ्ऱि नकर्क्किऱैये
    अटियार् कळुक्के इरङ्किमुऩम् अटुत्त सुरनोय् तटुत्ततुपोल्
    पटिमी तटियेऱ् कुऱुपिणिपोम् पटिनी कटैक्कण् पार्त्तरुळे.
  • ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
  • 5. मऩ्ऱाटुम् मामणिये निऩ्पॊऱ् पात
    मलर्त्तुणैये तुणैयाक वाऴ्किऩ् ऱोर्क्कु
    ऒऩ्ऱालुम् कुऱैविल्लै एऴै येऩ्याऩ्
    ऒऩ्ऱुमिलेऩ् इव्वुलकिल् उऴला निऩ्ऱेऩ्
    इऩ्ऱाक नाट्कऴियिल् ऎऩ्ऩे सॆय्केऩ्
    इणैमुलैयार् मैयलिऩाल् इळैत्तु निऩ्ऱेऩ्
    ऎऩ्ऱालुम् सिऱितॆळियेऱ् किरङ्कल् वेण्टुम्
    ऎऴिल्आरुम् ऒऱ्ऱियूर् इऩ्प वाऴ्वे.
  • 6. सोऱु वेण्टिऩुम् तुकिलणि मुतलाम्
    सुकङ्कळ् वेण्टिऩुम् सुकमलास् सुकमाम्
    वेऱु वेण्टिऩुम् निऩैअटैन् तऩ्ऱि
    मेवॊ णातॆऩुम् मेलवर् उरैक्कोर्
    माऱु वेण्टिलेऩ् वन्दुनिऱ् किऩ्ऱेऩ्
    वळ्ळले उऩ्ऱऩ् मऩक्कुऱिप् पऱियेऩ्
    सेऱु वेण्टिय कयप्पणैक् कटऱ्सार्
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपरञ् सुटरे.

தனித் திருமாலை // (பொது) தனித் திருமாலை

No audios found!