திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पुणरा विरकु पॊरुन्दुऱु वेट्कैयिऩ् इरङ्कल्
puṇarā viraku poruntuṟu vēṭkaiyiṉ iraṅkal
काट्सि अऱ्पुतम्
kāṭsi aṟputam
Third Thirumurai

011. कुऱि आराय्स्सि
kuṟi ārāychsi

    तिरुवॊऱ्ऱियूर्
    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. नन्दि मकिऴ्वाय्त् तरिसिक्क नटऩम् पुरियुम् नायकऩार्
    अन्दि निऱत्तार् तिरुऒऱ्ऱि अमर्न्दार् ऎऩ्ऩै अणैवारो
    पुन्दि इलळ्ऎऩ् ऱणैयारो यातुन् तॆरियेऩ् पुलम्पुकिऩ्ऱेऩ्
    सिन्दै मकिऴक् कुऱमटवाय् तॆरिन्दोर् कुऱिताऩ् सॆप्पुवैये.
  • 2. तरुम विटैयार् सङ्करऩार् तकैसेर् ऒऱ्ऱित् तऩिनकरार्
    ऒरुमै अळिप्पार् तियाकर्ऎऩै उटैयार् इऩ्ऱु वरुवारो
    मरुव नाळै वरुवारो वारा तॆऩ्ऩै मऱप्पारो
    करुमम् अऱिन्द कुऱमटवाय् कणित्तोर् कुऱिताऩ् कण्टुरैये.
  • 3. आऴि विटैयार् अरुळुटैयार् अळविट् टऱिया अऴकुटैयार्
    ऊऴि वरिऩुम् अऴियात ऒऱ्ऱित् तलम्वाऴ् उत्तमऩार्
    वाऴि ऎऩ्पाल् वरुवारो वऱियेऩ् वरुन्द वारारो
    तोऴि अऩैय कुऱमटवाय् तुणिन्दोर् कुऱिनी सॊल्लुवैये.
  • 4. अणियार् अटियार्क् कयऩ्मुतलाम् अमरर्क् कॆल्लाम् अरियर्ऎऩ्पाम्
    पणियार् ऒऱ्ऱिप् पतिउटैयार् परिन्दॆऩ् मुकन्दाऩ् पार्प्पारो
    तणियाक् कातल् तविर्प्पारो सार्न्दु वरवु ताऴ्प्पारो
    कुणिया ऎऴिल्सेर् कुऱमटवाय् कुऱिताऩ् ऒऩ्ऱुम् कूऱुवैये.
  • 5. पॊऩ्ऩार् पुयत्तुप् पोर्विटैयार् पुल्लर् मऩत्तुट् पोकातार्
    ऒऩ्ऩार् पुरन्दी उऱनकैत्तार् ऒऱ्ऱि ऎऩुम्ओर् ऊर्अमर्न्दार्
    ऎऩ्ऩा यकऩार् ऎऩैमरुवल् इऩ्ऱो नाळै योअऱियेऩ्
    मिऩ्ऩार् मरुङ्कुल् कुऱमटवाय् विरैन्दोर् कुऱिनी विळम्पुवैये.
  • 6. पालिऱ् ऱॆळिन्द तिरुनीऱ्ऱर् पाव नासर् पण्टरङ्कर्
    आलिऱ् ऱॆळिय नाल्वर्कळुक् करुळुन् तॆरुळर् ऒऱ्ऱियिऩार्
    मालिऱ् ऱॆळिया नॆञ्सकत्तेऩ् मरुविक् कलक्क वरुवारो
    सेलिऱ् ऱॆळिकट् कुऱप्पावाय् तॆरिन्दोर् कुऱिनी सॆप्पुकवे.
  • 7. निरुत्तम् पयिऩ्ऱार् नित्तियऩार् नेस मऩत्तर् नीलकण्टर्
    ऒरुत्तर् तिरुवाऴ् ऒऱ्ऱियिऩार् उम्पर् अऱिया ऎऩ्कणवर्
    पॊरुत्तम् अऱिन्दे पुणर्वारो पॊरुत्तम् पारा तणैवारो
    वरुत्तन् तविरक् कुऱप्पावाय् मकिऴ्न्दोर् कुऱिताऩ् वऴुत्तुवैये.
  • 8. कमलऩ् तिरुमाल् आतियर्कळ् कऩवि ऩिटत्तुङ् काण्परियार्
    विमलर् तिरुवाऴ् ऒऱ्ऱियिटै मेवुम् पॆरुमै वित्तकऩार्
    अमलर् अवर्ताम् ऎऩ्मऩैक्किऩ् ऱणैकु वारो अणैयारो
    तमल मकऩ्ऱ कुऱप्पावाय् तऩित्तोर् कुऱिताऩ् साऱ्ऱुवैये.
  • 9. वऩ्ऩि इतऴि मलर्स्सटैयार् वऩ्ऩि ऎऩओर् वटिवुटैयार्
    उऩ्ऩि उरुकुम् अवर्क्कॆळियार् ऒऱ्ऱि नकर्वाऴ् उत्तमऩार्
    कऩ्ऩि अऴित्तार् तमैनाऩुङ् कलप्पेऩ् कॊल्लो कलवेऩो
    तुऩ्ऩि मलैवाऴ् कुऱमटवाय् तुणिन्दोर् कुऱिनी सॊल्लुवैये.
  • 10. कऱ्ऱैस् सटैमेल् कङ्कैतऩैक् कलन्दार् कॊऩ्ऱैक् कण्णियिऩार्
    पॊऱ्ऱैप् पॆरुविऱ् पटैउटैयार् पॊऴिल्सूऴ् ऒऱ्ऱिप् पुण्णियऩार्
    इऱ्ऱैक् कटियेऩ् पळ्ळियऱैक् कॆय्तु वारो ऎय्तारो
    सुऱ्ऱुङ् करुङ्कट् कुऱमटवाय् सूऴ्न्दोर् कुऱिनी सॊल्लुवैये.
  • 11. अरवक् कऴलार् करुङ्कळत्तार् अञ्सैक् कळत्तार् अरिपिरमर्
    परवप् पटुवार् तिरुऒऱ्ऱिप् पतियिल् अमर्न्दार् पासुपतर्
    इरवु वरुमुऩ् वरुवारो ऎऩ्ऩै अणैतऱ् किसैवारो
    कुरव मणक्कुङ् कुऱमटवाय् कुऱिनी ऒऩ्ऱु कूऱुवैये.

குறி ஆராய்ச்சி // குறி ஆராய்ச்சி

No audios found!