திருமுறைகள்

Thirumurai

1
2
3
4
5
6
neñsuṟutta tirunērisai
neñsuṟutta tirunērisai
kali muṟaiyīṭu
kali muṟaiyīṭu
Second Thirumurai

031. sikāmaṇi mālai
sikāmaṇi mālai

    puḷḷirukkuvēḷūr
    kaṭṭaḷaik kalittuṟai
    tiruchsiṟṟampalam
  • 1. valviṉai yēṉaiiv vāḻkkaik kaṭalniṉṟum vaḷḷaluṉtaṉ
    nalviṉai vāḻkkaik karaiēṟṟi meyaruḷ nalkukaṇṭāy
    kolviṉai yāṉai urittōy vayittiya nātakuṉṟāch
    selviṉai mēlavar vāḻvē amarar sikāmaṇiyē.
  • 2. poyyē pulampip puḻuttalai nāyiṉ puṟattiluṟṟēṉ
    meyyē uraikkumniṉ aṉpartam sārpai virumpukilēṉ
    paiyēl aravaṉai yēṉpiḻai nōkkip parāmukamnī
    seyyēl vayittiya nātā amarar sikāmaṇiyē.
  • 3. kallēṉ maṉakkaruṅ kallēṉ siṟitum karuttaṟiyāp
    pollēṉpoy vāñsitta pullēṉ irakkam poṟaisiṟitum
    illēṉ eṉiṉumniṉ pālaṉṟi maṟṟai iṭattilsaṟṟum
    sellēṉ vayittiya nātā amarar sikāmaṇiyē.
  • 4. ārppār kaṭalnañ samutusey tāyniṉ aṭikkaṉpiṉṟi
    vērppār tamakkum viruntaḷit tāyveḷḷi veṟpeṭutta
    kārppāḷa ṉukkum karuṇaisey tāykaṭai yēṉtuyarum
    tīrppāy vayittiya nātā amarar sikāmaṇiyē.
  • 5. nāṉē niṉakkup paṇiseyal vēṇṭumniṉ nāṇmalarttāḷ
    tāṉē eṉakkut tuṇaiseyal vēṇṭum tayānitiyē
    kōṉē karumpiṉ suvaiyēsem pāloṭu kūṭṭunaṟun
    tēṉē vayittiya nātā amarar sikāmaṇiyē.
  • 6. maruvār kuḻaliyar maiyal kaṭalviḻum vañsaneñsāl
    veruvā uyaṅkum aṭiyēṉ piṇiyai vilakkukaṇṭāy
    uruvāy aruvum oḷiyum veḷiyumeṉ ṟōtaniṉṟa
    tiruvār vayittiya nātā amarar sikāmaṇiyē.
  • 7. tavanēya mākumniṉ tāḷnēya miṉṟit taṭamulaiyār
    avanēya mēṟkoṇ ṭalaikiṉṟa pētaik karuḷpurivāy
    navanēya māki maṉavāk kiṟanta naṭuoḷiyām
    sivaṉē vayittiya nātā amarar sikāmaṇiyē.
  • 8. aivāy aravil tuyilkiṉṟa mālum ayaṉumtaṅkaḷ
    kaivāy putaittup paṇikēṭka mēvummuk kaṇarasē
    poyvāy viṭāip pulaiyēṉ piḻaiyaip poṟuttaruḷnī
    seyvāy vayittiya nātā amarar sikāmaṇiyē.
  • 9. pulvāyiṉ muṉṉarp pulippōt teṉaeṉmuṉ pōntuniṉṟa
    kalvāy maṉattaraik kaṇṭañsi ṉēṉaik kaṭaikkaṇippāy
    alvāy maṇimiṭaṟ ṟāramu tēaruḷ āṉṟaperum
    selvā vayittiya nātā amarar sikāmaṇiyē.
  • 10. ārttār kaṭalnañ samutusey tāyeṉṉai aṉparkaḷpāl
    sērttāyeṉ tuṉpam aṉaittaiyum tīrttut tiruaruṭkaṇ
    pārttāy parama kuruvāki eṉṉuḷ parintamarnta
    tīrttā vayittiya nātā amarar sikāmaṇiyē.
  • 11. aṟattāyai ōrpuṭai koṇṭōr puṭaimaṇ aḷantamukil
    niṟattāyai vaittula kellām naṭattum niruttaaṇṭap
    puṟattāyeṉ tuṉpam tuṭaittāṇṭu meyaruṭ pōtantanta
    tiṟattāy vayittiya nātā amarar sikāmaṇiyē.
  • 12. alaiōy kaṭalil sivayōkam mēviya antaṇartam
    nilaiōr siṟitum aṟiyēṉ eṉakkuṉ nimalaaruḷ
    malaiōṅku vāḻkkaiyum vāykkuṅ kolōpoṉ malaieṉkiṉṟa
    silaiyōy vayittiya nātā amarar sikāmaṇiyē.
  • 13. ūṉkoṇṭa tēkattum uḷḷattum mēvi uṟumpiṇiyāl
    nāṉkoṇṭa tuṉpam tavirppāy vayittiya nātaeṉṟē
    vāṉkoṇṭa niṉaruṭ sīrēttu kiṉṟa vakaiaṟiyēṉ
    tēṉkoṇṭa koṉṟaich saṭaiyāy amarar sikāmaṇiyē.
  • 14. kaḷivē taṉumantak kālaṉum eṉṉaik karutaoṭṭā
    oḷivē tarattiru vuḷḷañsey vāyaṉpar uḷḷameṉṉum
    taḷivē taṉattuṟum taṟpara mēaruḷ taṇṇamutat
    teḷivē vayittiya nātā amarar sikāmaṇiyē.
  • 15. mālviṭai mēṟkoṇṭu vanteḷi yēṉuṭai valviṉaikku
    mēlviṭai īntiṭa vēṇṭuṅkaṇ ṭāyitu vēsamayam
    nīlviṭa muṇṭa miṭaṟṟāy vayittiya nātaniṉpāl
    sēlviṭu vāṭkaṇ umaiyoṭum tēvar sikāmaṇiyē.

சிகாமணி மாலை // சிகாமணி மாலை