திருமுறைகள்

Thirumurai

1
2
3
4
5
6
vallapai kaṇēsar pirasāta mālai
vallapai kaṇēsar pirasāta mālai
Fifth Thirumurai

001. sitti vināyakar patikam
sitti vināyakar patikam

    nērisai veṇpā
    tiruchsiṟṟampalam
  • 1. añsumukat tāṉmakaṉmāl añsumukat tāṉaruḷvāṉ
    añsumukat tāṉañ saṇikarattāṉ - añsumuka
    vañsaraiyāṉ kāṇā vakaivataittāṉ ōraraiyō
    ṭañsaraiyāṉ kaṇkaḷ avai.
  • 2. vātākā vaṇṇa maṇiyēem vallapaitaṉ
    nātākā vaṇṇa nalaṅkoḷvāṉ - pōtār
    vaṉaṅkāttu nīraḷitta vaḷḷalē aṉpāl
    iṉaṅkāt taruḷāy eṉai.
  • eḻusīrk kaḻineṭilaṭi āsiriya viruttam
  • 3. ulakelām taḻaippa aruḷmata aruvi oḻukumā mukamumaiṅ karamum
    ilakusem mēṉik kāṭsiyum iraṇṭō ṭiraṇṭeṉa ōṅkutiṇ tōḷum
    tilakavāḷ nutalār sittiput tikaḷaich sērttaṇait tiṭumiru maruṅkum
    vilakuṟā teḷiyēṉ viḻaintaṉaṉ sitti vināyaka vikkiṉēch suraṉē.
  • 4. uḷḷamum uyirum uṇarchsiyum uṭampum uṟuporuḷ yāvumniṉ taṉakkē
    kaḷḷamum karisum niṉaintiṭā tutavik kaḻaliṇai niṉaintuniṉ karuṇai
    veḷḷamuṇ ṭiravupakalaṟi yāta vīṭṭiṉil iruntuniṉ ṉōṭum
    viḷḷalil lāmal kalappaṉō sitti vināyaka vikkiṉēch suraṉē.
  • 5. nātamum kaṭantu niṟaintuniṉ mayamē nāṉeṉa aṟintunāṉ tāṉām
    pētamum kaṭanta mauṉarāch siyattaip pētaiyēṉ piṭippaten nāḷō
    ētamum samaya vātamum viṭuttōr itayamum ēḻaiyēṉ siramum
    vētamum tāṅkum pātaṉē sitti vināyaka vikkiṉēch suraṉē.
  • 6. sachsitāṉanta vaṭivamnam vaṭivam takumatiṭ ṭāṉammaṟ ṟiraṇṭum
    poychsitā pāsak kaṟpaṉai ivaṟṟaip pōkkiyāṅ kavvaṭi vāki
    achsitā kāra pōtamum ataṉmēl āṉanta pōtamum viṭuttal
    meychsitām vīṭeṉ ṟuraittaṉai sitti vināyaka vikkiṉēch suraṉē.
  • 7. oṉṟala iraṇṭum alairaṇ ṭoṉṟō ṭuruala aruala uvaṭṭa
    naṉṟala naṉṟal lātala vintu nātamum alaivai aṉaittum
    poṉṟaleṉ ṟaṟintuṭ puṟattiṉum akaṇṭa pūraṇa māmsivam oṉṟē
    veṉṟaleṉ ṟaṟinī eṉṟaṉai sitti vināyaka vikkiṉēch suraṉē.
  • 8. sattasat tiyalmaṟ ṟaṟintumeyp pōtat tattuva nilaipeṟa viḻaivōr
    sittamuṟ ṟakalā toḷittaniṉ kamalach sēvaṭi toḻaeṉak karuḷvāy
    suttasaṟ kuṇatteḷ ḷamuteḻu kaṭalē sukapari pūraṇap poruḷē
    vittaka mukkaṇ attaṉē sitti vināyaka vikkiṉēch suraṉē.
  • 9. maruḷuṟu maṉamum koṭiyaveṅ kuṇamum matittaṟi yātatuṉ matiyum
    iruḷuṟu nilaiyum nīṅkiniṉ aṭiyai entanāḷ aṭaikuvaṉ eḷiyēṉ
    aruḷuṟum oḷiyāy avvoḷik kuḷḷē amarntasiṟ paraoḷi niṟaivē
    veruḷuṟu samayat taṟiyoṇāch sitti vināyaka vikkiṉēch suraṉē.
  • 10. kēvalasakala vātaṉai ataṉāl kīḻppaṭum avakkaṭal mūḻki
    ōvaṟa mayaṅki uḻalumich siṟiyēṉ uṉaruḷ aṭaiyumnāḷ uḷatō
    pāvalar uḷattil paraviya niṟaivē paramasiṟ sukaparam paraṉē
    mēvuṟum aṭiyārk karuḷiya sitti vināyaka vikkiṉēch suraṉē.
  • 11. kāṉalnīr viḻainta māṉeṉa ulakak kaṭṭiṉai naṭṭuḻaṉ ṟalaiyum
    īṉavañ sakaneñ sakappulai yēṉai ēṉṟukoṇ ṭaruḷumnāḷ uḷatō
    ūṉamōṉ ṟillā uttamar uḷattē ōṅkusīrp piraṇava oḷiyē
    vēlnavil karattōrk kiṉiyavā sitti vināyaka vikkiṉēch suraṉē.
  • 12. perumporuṭ kiṭaṉām piraṇava vaṭivil piṟaṅkiya orutaṉip pēṟē
    arumporuḷ āki maṟaimuṭik kaṇṇē amarntapē rāṉanta niṟaivē
    tarumpara pōka sittiyum sutta tarumamum muttiyum sārntu
    virumpiṉōrk kaḷikkum vaḷḷalē sitti vināyaka vikkiṉēch suraṉē.

சித்தி விநாயகர் பதிகம் // சித்தி விநாயகர் பதிகம்