திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सित्ति विनायकर् पतिकम्
sitti vināyakar patikam
कणेसत् तिरुअरुळ् मालै
kaṇēsat tiruaruḷ mālai
Fifth Thirumurai

002. वल्लपै कणेसर् पिरसात मालै
vallapai kaṇēsar pirasāta mālai

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तिरुनॆटु माल्अऩ् ऱाल्इटै निऩतु सेवटित् तुणैमलर्त् तुकळाऩ्
    पॆरुनॆटु मेऩि तऩिऱ्पटप्165 पाम्पिऩ् पेरुरु अकऩ्ऱमै मऱवेऩ्
    करुनॆटुङ् कटलैक् कटत्तु166 नऱ् ऱुणैये कण्कळ्मूऩ् ऱुटैयसॆङ् करुम्पे
    वरुनॆटु मरुप्पॊऩ् ऱिलकुवा रणमे वल्लपैक् कणेसमा मणिये.
  • 2. नळिऩमा मलर्वाऴ् नाऩ्मुकत् तॊरुवऩ् नण्णिनिऩ् तुणैयटिवऴुत्तिक्
    कळिनलऩ् उटऩ् इव्वुलकॆलाम्पटैक्कक्कटैक्कणित्ततैउळम्मऱवेऩ्
    अळिनलऩ् उऱुपे राऩन्दक् कटले अरुमरुन् तेअरुळ् अमुते
    वळिनिऱै उलकुक् कॊरुपॆरुन् तुणैये वल्लपैक् कणेसमा मणिये.
  • 3. सीर्उरुत् तिरमूर्त् तिकट्कुमुत् तॊऴिलुम् सॆय्तरुळ् इऱैमैतन् तरुळिल्
    पेर्उरुत् तिरङ्कॊण् टिटस्सॆयुम् निऩतु पॆरुमैयै नाळ्तॊऱुम् मऱवेऩ्
    आर्उरुत् तिटिऩुम् अञ्सुतल् सॆय्या आण्मैऎऱ् करुळिय अरसे
    वार्उरुत् तिटुपूण् मणिमुकक् कॊङ्कै वल्लपैक् कणेसमा मणिये.
  • 4. विण्णवर् पुकऴुम् मॆय्कण्ट नातऩ् वित्तकक् कपिलऩ्आ तियर्क्के
    कण्अरुळ् सॆयुम्निऩ् पॆरुमैयै अटियेऩ् कऩविलुम् नऩविलुम् मऱवेऩ्
    तण्अरुट् कटले अरुट्सिव पोक सारमे सरासर निऱैवे
    वण्णमा मेऩिप् परसिव कळिऱे वल्लपैक् कणेसमा मणिये.
  • 5. नारैयूर् नम्पि अमुतुकॊण् टूट्ट नऱ्ऱिरु वाय्मलर्न् तरुळिस्
    सीरैमे वुऱस्सॆय् तळित्तिटुम् निऩतु तिरुवरुळ् नाळ्तॊऱुम् मऱवेऩ्
    तेरैऊर् वाऴ्वुम् तिरम्अल ऎऩुम्नऱ् ऱिटम्ऎऩक् करुळिय वाऴ्वे
    वारैऊर् मुलैयाळ् मङ्कैना यकिऎम् वल्लपैक् कणेसमा मणिये.
  • 6. कुम्पमा मुऩियिऩ् करकनीर् कविऴ्त्तुक् कुळिर्मलर् नन्दऩम् कात्तुस्
    सॆम्पॊऩ्नाट् टिऱैवऱ् करुळिय निऩतु तिरुवरुट् पॆरुमैयै मऱवेऩ्
    नम्पऩार्क् किऩिय अरुळ्मकप् पेऱे नऱ्कुणत् तोर्पॆरु वाऴ्वे
    वम्पऱा मलर्त्तार् मऴैमुकिल् कून्दल् वल्लपैक् कणेसमा मणिये.
  • 7. अयऩ्तवत् तीऩ्ऱ सित्तिपुत् तिकळ्आम् अम्मैयर् इरुवरै मणन्दे
    इयऩ्ऱअण् टङ्कळ् वाऴ्वुऱस् सॆयुम्निऩ् ऎऴिल्मणक् कोलत्तै मऱवेऩ्
    पयऩ्तरुम् करुणैक् कऱ्पकत् तरुवे परसिवत् तॆऴुपरम् परमे
    वयऩ्तरु निमल नित्तियप् पॊरुळे वल्लपैक् कणेसमा मणिये.
  • 8. मुऩ्अरुन् तवत्तोऩ् मुऱ्कलऩ् मुतला मुऩिवर्कळ् इऩितुवी टटैय
    इऩ्ऩरुळ् पुरियुम् निऩ्अरुट् पॆरुमै इरविऩुम् पकलिऩुम् मऱवेऩ्
    ऎऩ्अरुम् पॊरुळे ऎऩ्उयिर्क् कुयिरे ऎऩ्अर सेऎऩ तुऱवे
    मऩ्अरु नॆऱियिल् मऩ्ऩिय अऱिवे वल्लपैक् कणेसमा मणिये.
  • 9. तुतिपॆऱुम् कासि नकरिटत् तऩन्दम् तूयनल् उरुवुकॊण् टाङ्कण्
    वितिपॆऱुम् मऩैकळ् तॊऱुम्विरुन् तिऩऩाय् मेविय करुणैयै मऱवेऩ्
    नतिपॆऱुम् सटिलप् पवळनऱ् कुऩ्ऱे नाऩ्मऱै नाटरु नलमे
    मतिपॆऱुम् उळत्तिल् पतिपॆऱुम् सिवमे वल्लपैक् कणेसमा मणिये.
  • 10. तटक्कैमा मुकमुम् मुक्कणुम् पवळस् सटिलमुम् सतुर्प्पुयङ् कळुम्कै
    इटक्कैअङ् कुसमुम् पासमुम् पतमुम् इऱैप्पॊऴु तेऩुम्याऩ् मऱवेऩ्
    विटक्कळम् उटैय वित्तकप् पॆरुमाऩ् मिकमकिऴ्न् तिटअरुट् पेऱे
    मटक्कॊटि नङ्कै मङ्कैना यकिऎम् वल्लपैक् कणेसमा मणिये.
  • 11. पॆरुवयल् आऱु मुकऩ्नकल् अमर्न्दुऩ् पॆरुमैकळ् पेसिटत् तिऩमुम्
    तिरुवळर् मेऩ्मैत् तिऱमुऱस् सूऴुम् तिरुवरुट् पॆरुमैयै मऱवेऩ्
    मरुवळर् तॆय्वक् कऱ्पक मलरे मऩमॊऴि कटन्दवाऩ् पॊरुळे
    वरुमलै वल्लिक् कॊरुमुतऱ् पेऱे वल्लपैक् कणेसमा मणिये.

    • 165. तळिर्पट - तॊ. वे.
    • 166. कटऱ्ऱु - तॊ. वे.

வல்லபை கணேசர் பிரசாத மாலை // வல்லபை கணேசர் பிரசாத மாலை