திருமுறைகள்

Thirumurai

1
2
3
4
5
6
siṅkapurik kantar patikam
siṅkapurik kantar patikam
āṉanta naṭaṉap patikam
āṉanta naṭaṉap patikam
Fifth Thirumurai

075. teyvat taṉit tirumālai
teyvat taṉit tirumālai

    tiruchsiṟṟampalam
    vañsittuṟai
  • 1. aiṅkaraṉ aṭimalar
    iṅkuṟa niṉaitiniṉ
    poṅkuṟu tuyaraṟum
    maṅkaliṉ maṉaṉaṉē.
  • kuṟaḷ veṇsentuṟai
  • 2. tirumāl aṟiyāch sēvaṭi yāleṉ
    karumāl aṟukkuṅ kaṇapati saraṇam.
  • kaliviruttam
  • 3. tutipeṟu kaṇapati iṇaiyaṭi malarum
    patitaru saravaṇa pavaṉmala raṭiyuṅ
    katitaru parasivaṉiyalaṇi kaḻalum
    matiyuṟa maṉaṉiṭai maruvutu mikavē.
  • 4. aruḷuṟuṅ kayamukat taṇṇal pātamum
    poruḷuṟu saṇmukap puṉitaṉ tāḷkaḷum
    teruḷuṟu sivapirāṉ sempoṟ kañsamum
    maruḷaṟa nāṭoṟum vaṇaṅki vāḻttuvām.
  • 5. aṟputak kaṇapati amala pōṟṟiyē
    taṟpara saṇmuka sāmi pōṟṟiyē
    siṟpara sivamakā tēva pōṟṟiyē
    poṟpamar kauriniṟ pōṟṟi pōṟṟiyē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 6. mātaṅka mukattōṉnaṅ kaṇapatitaṉ seṅkamala malarttāḷ pōṟṟi
    ētaṅkaḷ aṟuttaruḷuṅ kumarakuruparaṉpāta iṇaikaḷ pōṟṟi
    tātaṅka malarkkoṉṟaich saṭaiyuṭaiya sivaperumāṉ saraṇam pōṟṟi
    sītaṅkoḷ malarkkuḻalāḷ sivakāma savuntariyiṉ tiruttāḷ pōṟṟi.
  • eṇsīrk kaḻineṭilaṭi āsiriya viruttam
  • 7. kalainiṟai kaṇapati saraṇañ saraṇam
    kajamuka kuṇapati saraṇañ saraṇam
    talaivaniṉ iṇaiyaṭi saraṇañ saraṇam
    saravaṇa pavakuka saraṇañ saraṇam
    silaimalai yuṭaiyava saraṇañ saraṇam
    sivasiva sivasiva saraṇañ saraṇam
    ulaivaṟum oruparai saraṇañ saraṇam
    umaisivai ampikai saraṇañ saraṇam.

தெய்வத் தனித் திருமாலை // தெய்வத் தனித் திருமாலை