திருமுறைகள்

Thirumurai

1
2
3
4
5
6
kali muṟaiyīṭu
kali muṟaiyīṭu
neñsoṭu nērtal
neñsoṭu nērtal
Second Thirumurai

033. etirkoḷ pattu
etirkoḷ pattu

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. āṉantak kūttaṉai ampalat tāṉai
    aṟputat tēṉaiem ātippi rāṉait
    tēṉantak koṉṟaiam señsaṭai yāṉaich
    seṅkaṇvi ṭaiyaṉai eṅkaṇma ṇiyai
    mōṉantat tārpeṟum tāṉantat tāṉai
    muttaṉai muttiyiṉ vittaṉai muttai
    īṉantak kāteṉai ēṉṟukoṇ ṭāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 2. aṭuttavark kellāma ruḷpuri vāṉai
    ampalak kūttaṉai emperu māṉait
    taṭuttemai āṇṭukoṇ ṭaṉpaḷit tāṉaich
    saṅkaraṉ taṉṉaieṉ tantaiyait tāyaik
    kaṭuttatum pummaṇi kaṇṭatti ṉāṉaik
    kaṇṇuta lāṉaiem kaṇṇaka lāṉai
    eṭutteṉait tuṉpamviṭ ṭēṟavait tāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 3. mālayaṉ tēṭiyum kāṇāma laiyai
    vantaṉai seypavar kaṇṭama runtai
    ālama mutiṉa runtalsey tāṉai
    ātiyai ātiyō ṭantami lāṉaik
    kālaṉva runtivi ḻavutait tāṉaik
    karuṇaikka ṭalaieṉ kaṇṇaṉai yāṉai
    ēlama ṇikuḻa lāḷiṭat tāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 4. suntarark kākamuṉ tūtuseṉ ṟāṉait
    tūyaṉai yāvarum sollari yāṉaip
    pantama ṟukkumpa rāparaṉ taṉṉaip
    pattaru ḷaṅkoḷpa rañsuṭa rāṉai
    mantara veṟpiṉma kiḻntamarn tāṉai
    vāṉavar ellāmva ṇaṅkaniṉ ṟāṉai
    entamai āṇṭunal iṉpaḷit tāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 5. aṉparkaḷ vēṇṭuma vaiaḷip pāṉai
    ampalat tēnaṭam āṭukiṉ ṟāṉai
    vaṉparkaḷ neñsilma ruvalil lāṉai
    vāṉavar kōṉaiem vāḻmuta lāṉait
    tuṉpam tavirttuchsu kaṅkoṭup pāṉaich
    sōtiyaich sōtiyuḷ sōtiyai nāḷum
    eṉpaṇi koṇṭeṉai ēṉṟukoṇ ṭāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 6. kaṇṇuta lāṉaieṉ kaṇṇamarn tāṉaik
    karuṇāni tiyaikka ṟaimiṭaṟ ṟāṉai
    oṇṇuta lāḷumai vāḻiṭat tāṉai
    oruvaṉai oppilā uttamaṉ taṉṉai
    naṇṇutal yārkkuma rumaiyi ṉāṉai
    nātaṉai ellārkkum nallavaṉ taṉṉai
    eṇṇutal seyteṉak kiṉpaḷit tāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 7. veḷviṭai mēlvarum vīṟuṭai yāṉai
    vētamu ṭiviṉil vīṟṟirun tāṉaik
    kaḷvirai yārmalark koṉṟaiyi ṉāṉaik
    kaṟpakan taṉṉaimuk kaṇkoḷka rumpai
    uḷviṉai nīkkieṉ uḷḷamarn tāṉai
    ulakuṭai yāṉaieṉ uṟṟatu ṇaiyai
    eḷviṉai oṉṟumi lātavaṉ taṉṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 8. peṇṇamar pākaṉaip pēraru ḷōṉaip
    periyavark kellāmpe riyavaṉ taṉṉaik
    kaṇṇamar neṟṟik kaṭavuḷpi rāṉaik
    kaṇṇaṉai āṇṭamuk kaṇṇaṉai eṅkaḷ
    paṇṇamar pāṭalpa risaḷit tāṉaip
    pārmutal aṇṭampa ṭaittaḷip pāṉai
    eṇama rātae ḻiluṭai yāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 9. vaḷaṅkoḷum tillaippoṉ maṉṟuṭai yāṉai
    vāṉavar seṉṉiyiṉ māṇikkam taṉṉaik
    kaḷaṅkami lātaka ruttuṭai yāṉaik
    kaṟpaṉai muṟṟumka ṭantuniṉ ṟāṉai
    uḷaṅkoḷum eṉtaṉu yirttuṇai yāṉai
    uṇmaiyai ellāmu ṭaiyavaṉ taṉṉai
    iḷampiṟai sūṭiya señsaṭai yāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.
  • 10. kuṟṟamel lāmkuṇa mākakkoḷ vāṉaik
    kūttuṭai yāṉaippeṇ kūṟuṭai yāṉai
    maṟṟavar yārkkuma riyavaṉ taṉṉai
    vantippa varkkumi kaeḷi yāṉaip
    peṟṟama tēṟumpe riyapi rāṉaip
    piṟaimuṭi yōṉaippem māṉaiem māṉai
    eṟṟieṉ tuṉpame lāmoḻit tāṉai
    iṉṟaii ravile tirntukoḷ vēṉē.

எதிர்கொள் பத்து // எதிர்கொள் பத்து