திருமுறைகள்

Thirumurai

1
2
3
4
5
6
pirārttaṉaip patikam
pirārttaṉaip patikam
sintait tiruppatikam
sintait tiruppatikam
Second Thirumurai

074. tiruppukaṟ patikam
tiruppukaṟ patikam

    kochsakak kalippā
    tiruchsiṟṟampalam
  • 1. vēkamuṟu neñsa melivum eḷiyēṉṟaṉ
    tēka melivum terintum iraṅkāyēl
    māka natiyum matiyum vaḷarsaṭaiem
    ēka iṉimaṟ ṟeṉakkār iraṅkuvarē.
  • 2. kaḷḷa maṉattuk kaṭaiyōrpāl nāṇuṟumeṉ
    uḷḷa melivum uṭalmelivum kaṇṭiruntum
    eḷḷiṉ aḷavum iraṅki aruḷāyēl
    eḷḷum ulakil eṉakkār iraṅkuvarē.
  • 3. poṉṉai vaḷarppāraip pōṟṟāmal emperumāṉ
    uṉṉaimatit tuṉṉuṟumeṉ uḷḷam aṟintiruntum
    aṉṉaiyiṉum sāla aruḷvōy aruḷāyēl
    eṉṉai mukampārt teṉakkār iraṅkuvarē.
  • 4. tuṉṉuṭaiya viyākkiramat tōluṭaiyāṉ tāṉirukkap
    poṉṉuṭaiyār pakkam pukuvāṉēṉ eṉṟiruppēṉ
    taṉṉuṭaiya tuṉpam tavirttiṅ karuḷāyēl
    eṉṉuṭaiyāy maṟṟiṅ keṉakkār iraṅkuvarē.
  • 5. vaṉkaṇṇar tammai matiyātuṉ poṉṉaṭiyiṉ
    taṉkaṇ aṭiyēṉtaṉ sañsalavaṉ neñsakattiṉ
    puṉkaṇ uḻalvaip pukalkiṉṟēṉ kāttilaiyēl
    eṉkaṇ aṉaiyāy eṉakkār iraṅkuvarē.
  • 6. tōṉṟuvatum māyvatumām sūḻchsiyiṭaip paṭṭalaintu
    māṉṟukoḷum tēvar marapai matiyāmē
    sāṉṟukoḷum niṉṉaich saraṇaṭaintēṉ nāyēṉai
    ēṉṟukoḷāy eṉṉil eṉakkār iraṅkuvarē.
  • 7. tītumuṟṟum nāḷum seyiṉum poṟuttaruḷum
    sātumuṟṟum sūḻnta tayānitinī eṉṟaṭaintēṉ
    kōtumuṟṟum tīrak kuṟiyāyēl naṉmaieṉpa
    tētumaṟṟa pāvik kevartāṉ iraṅkuvarē.
  • 8. tuṉṟiyamā pātakattōṉ sūḻviṉaiyai ōrkaṇattil
    aṉṟutavirt tāṇṭa aruṭkaṭalnī eṉṟaṭuttēṉ
    kaṉṟuṟumeṉ kaṇkalakkam kaṇṭum iraṅkāyēl
    eṉṟumuḷāy maṟṟiṅ kevartāṉ iraṅkuvarē.
  • 9. kōṭāmē paṉṟitarum kuṭṭikaṭkut tāyāki
    vāṭā mulaikoṭutta vaḷḷaleṉa nāṉaṭuttēṉ
    vāṭāeṉ ṟuṉaruḷil vāḻvāṉ aruḷilaiyēl
    īṭārum illāy eṉakkār iraṅkuvarē.
  • 10. kallā naṭaiyēṉ karuṇaiyilēṉ āṉālum
    nallār pukaḻum namachsivā yappeyarē
    allātu paṟṟoṉ ṟaṟiyēṉ aruḷāyēl
    ellām uṭaiyāy eṉakkār iraṅkuvarē.

திருப்புகற் பதிகம் // திருப்புகற் பதிகம்