திருமுறைகள்

Thirumurai

1
2
3
4
5
6
tiruppukaḻchsi
tiruppukaḻchsi
aṟanilai viḷakkam
aṟanilai viḷakkam
Second Thirumurai

094. taṉit tiruviruttam
taṉit tiruviruttam

    kaṭṭaḷaik kalittuṟai
    tiruchsiṟṟampalam
  • 1. nīrpūtta vēṇiyum āṉantam pūttu niṟaimatiyiṉ
    sīrpūt tamuta iḷanakai pūtta tirumukamum
    pārpūtta pachsaip pasuṅkoṭi pūttasem pākamumōr
    kārpūtta kaṇṭamum kaṇpūtta kālumeṉ kaṇviruntē.
  • 2. vīḻāka ñāṉṟasev vēṇip pirāṉeṉ viṉaiiraṇṭum
    kīḻāka nāṉataṉ mēlāka neñsak kilēsamellām
    pāḻāka iṉpam payirāka vāykkilap pāṟpiṟavi
    ēḻāka aṉṟimaṟ ṟeṭṭāka iṅkeṉṉai eṉseyumē.
  • 3. āyiraṅ kārmukil nīrviḻi nīrtara aiyaniṉpāl
    sēyiraṅ kāreṉak keṉṟēniṉ poṟpatam sintikkiṉṟēṉ
    nīiraṅ kāyeṉil eṉseyku vēṉin nilattiṟpeṟṟa
    tāyiraṅ kāḷeṉpa tuṇṭōtaṉ piḷḷai taḷarchsikaṇṭē.
  • eṇsīrk kaḻineṭilaṭi āsiriya viruttam
  • 4. sempavaḷat taṉikkuṉṟē aruḷā ṉantach
    seḻuṅkaṉiyē mukkaṇuṭait tēvē mūvā
    ampuvinīr aṉalvaḷivāṉ āti yāya
    arasēeṉ āruyirkkōr araṇa mākum
    sampusiva sayampuvē saṅka rāveṇ
    sailamvaḷar teyvatavāṉ taruvē mikka
    vampaviḻmeṉ kuḻalorupāl viḷaṅka ōṅkum
    maḻaviṭaimēl varuṅkāṭsi vaḻaṅku vāyē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 5. nīṭukiṉṟa māmaṟaiyum neṭumālum tisaimukaṉum nimala vāḻkkai
    nāṭukiṉṟa muṉivararum uruttirarum tēṭaaruḷ nāṭṭaṅ koṇṭu
    pāṭukiṉṟa meyyaṭiyar uḷamvirumpi ānantap paṭiva māki
    āṭukiṉṟa māmaṇiyai āramutai niṉaintuniṉain taṉpu seyvām.
  • vēṟu
  • 6. maṟaimuṭi viḷakkē pōṟṟi māṇikka malaiyē pōṟṟi
    kaṟaimaṇi kaṇṭa pōṟṟi kaṇṇutaṟ karumpē pōṟṟi
    piṟaimuṭich saṭaikoṇ ṭōṅkum pēraruṭ kuṉṟē pōṟṟi
    siṟaitavirt teṉaiyāṭ koṇṭa sivasiva pōṟṟi pōṟṟi.
  • eḻusīrk kaḻineṭilaṭi āsiriya viruttam
  • 7. seyvakai aṟiyēṉ maṉṟuṇmā maṇiniṉ
    tiruvuḷak kuṟippaiyun teriyēṉ
    uyvakai aṟiyēṉ uṇarvilēṉ antō
    uṟukaṇmēl uṟuṅkoleṉ ṟulaintēṉ
    meyvakai aṭaiyēṉ vēṟevark kuraippēṉ
    viṉaiyaṉēṉ eṉseya viraikēṉ
    poyvakai uṭaiyēṉ eṅṅaṉam pukukēṉ
    pulaiyaṉēṉ pukalaṟi yēṉē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 8. nitiyainiṉain tuṉaimaṟanta matiyainiṉain taḻukēṉō nimalā ṉantak
    katiyaiikaḻn tiruḷviḻainta vitiyainiṉain taḻukēṉō kaṇpōl vāynta
    patiyaiuṉaip pāṭāta pāṭṭainiṉain taḻukēṉō paṭiṟṟu neñsach
    satiyainiṉain taḻukēṉō yātukuṟit taḻukēṉit tamiya ṉēṉē.
  • vēṟu
  • 9. tāytaṭai eṉṟēṉ piṉṉart tāramē taṭaieṉ ṟēṉnāṉ
    sēytaṭai eṉṟēṉ intach siṟutaṭai ellān tīrntum
    tōytaṭaich siṟiyēṉ iṉṉun tuṟantilēṉ eṉait taṭukka
    ēytaṭai yātō entāy eṉseykēṉ eṉsey kēṉē.
  • eṇsīrk kaḻineṭilaṭi āsiriya viruttam
  • 10. eṇkaṭanta uyirkaḷtoṟum oḷiyāy mēvi
    iruntaruḷum peruvāḻvē iṟaiyē niṉṟaṉ
    viṇkaṭanta perumpatattai virumpēṉ tūymai
    virumpukilēṉ niṉaruḷai viḻainti lēṉnāṉ
    peṇkaṭanta mayaleṉumōr muruṭṭup pēyāṟ
    piṭiuṇṭēṉ aṭiuṇṭa piñsu pōṉṟēṉ
    kaṇkaṭanta kuruṭṭūmar kataipōl niṉsīr
    kaṇṭuraippal eṉkēṉō kaṭaiya ṉēṉē.
  • vēṟu
  • 11. miṉṉaip pōliṭai meliya lāreṉṟē
    viṭattaip pōlvarum vemmaṉap pēykaḷaip
    poṉṉaip pōlmikap pōṟṟi iṭainaṭup
    puḻaiyi lēviral pōtappu kuttiīt
    taṉṉaip pōlmuṭai nāṟṟachsa lattaiyē
    santa ṉachsalan tāṉeṉak koḷkiṉṟēṉ
    eṉṉaip pōlvatu nāykkulam taṉṉilum
    illai alla tevaṟṟiṉum illaiyē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 12. kaḷurukum malarmaṇampōl kalanteṅkum niṟaintōyniṉ karuṇaik kantō
    muḷurukum valiyaparāy muruṭurukum urukāta muṟaisēr kallum
    vaḷurukum malaiurukum maṇurukum maramurukum matiyi lēṉṟaṉ
    uḷurukum vakaiyilaieṉ seykēṉnāṉ ēṉpiṟantēṉ otiya ṉēṉē.
  • 13. maṉuyirkkut tāytantai kuruteyvam uṟavumutal maṟṟum nīyē
    piṉuyirkkōr tuṇaivēṟu piṟitilaieṉ ṟiyāṉaṟinta piṉpoyyāṉa
    miṉuṭaṟkut tāytantai yātiyarai matittēṉō virumpi ṉēṉō
    eṉuyirkkut tuṇaivāniṉ āṇaioṉṟum aṟiyēṉnāṉ iraṅki ṭāyē.
  • 14. māṟṟariya pasumpoṉṉē maṇiyēeṉ kaṇṇēkaṇ maṇiyē yārkkun
    tōṟṟariya suyañsuṭarē āṉantach seḻuntēṉē sōti yēnī
    pōṟṟariya siṟiyēṉaip puṟamviṭiṉum vēṟṟavarpāṟ pōkēṉ vētam
    tēṟṟariya tiruvaṭikkaṇ paḻiviḷaippēṉ niṉāṇaich siṟiya ṉēṉē.
  • 15. uḷuṇarvōr uḷattuniṟain tūṟṟeḻunta teḷḷamutē uṭaiyāy vañsa
    naḷuṇarvēṉ siṟitēṉum nalamaṟiyēṉ veṟittuḻalum nāyiṟ pollēṉ
    veḷuṇarvēṉ eṉiṉumeṉṉai viṭutiyō viṭutiyēl vēṟeṉ seykēṉ
    taḷuṇarvōṉ eṉiṉummakaṉ taṉaiīṉṟōr puṟampākat taḷḷār aṉṟē.
  • 16. kalaipayiṉṟu neṟioḻukum karuttuṭaiyēṉ alaṉniṉṉaik kaṉavi lēṉum
    malaipayiṉṟa peruṅkuṇattem vaḷḷalē eṉattutiyēṉ vañsa millā
    nilaipayiṉṟa nallōrtam nēsamilēṉ kaitavamē niṉaippēṉ antō
    ulaipayiṉṟa arakkeṉaneñ surukēṉnāṉ ēṉpiṟantēṉ otiya ṉēṉē.
  • 17. irumpuṉṉai malarchsaṭaiyāy ivvulakil silartaṅkaṭ keṉṟu vāytta
    arumpiṉṉai mārpakattōṉ ayaṉāti siṟuteyva marapeṉ ṟōtum
    karumpoṉṉaich sempoṉṉil kaiviṭā tirukkiṉṟār kaṭaiya ṉēṟkē
    tarumpoṉṉai māṟṟaḻikkum arumpoṉnī kiṭaittumuṉait taḻuvi lēṉē.
  • 18. kañsamalart tavisirunta nāṉmukaṉum neṭumālum karutip pōṟṟa
    añsanaṭai ammaikaṇṭu kaḷikkappoṉ ampalattil āṭu kiṉṟa
    eñsalilāp paramporuḷē eṉkuruvē ēḻaiyiṉē ṉiṭattu nīyum
    vañsamniṉait taṉaiyāyil eṉseyvēṉ eṉseyvēṉ matiyi lēṉē.
  • kaṭṭaḷaik kalittuṟai
  • 19. vēmpukkum taṇṇiya nīrviṭu kiṉṟaṉar vevviṭañsēr
    pāmpukkum pāluṇa vīkiṉ ṟaṉarip paṭimisaiyāṉ
    vīmpukkum tīmpukkum āṉēṉ eṉiṉum viṭēleṉainī
    tēmpukkum vārsaṭait tēvē karuṇaich sivakkoḻuntē.
  • 20. aṭamuṭi yātupal āṟṟālum ēḻaik kaṭuttatuṉpam
    paṭamuṭi yāteṉṉai seykēṉeṉ taṉmukam pārttiraṅkāy
    tiṭamuṭi yālayaṉ mālvaṇaṅ kuntuṇaich sēvaṭiyāy
    taṭamuṭi yāyseñ saṭaimuṭi yāynan tayānitiyē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 21. pollā vāḻkkait tuyarameṉum puṇarip perukkil vīḻntaḻuntip
    pallār nakaikkap pāvipaṭum pāṭṭai muḻutum pārttiruntum
    kallāl amarntīr eṉṉiraṇṭu kaṇkaḷ aṉaiyīr kaṟaimiṭaṟṟīr
    ellām uṭaiyīr mālviṭaiyīr eṉṉē iraṅki aruḷīrē.
  • 22. poṉṉai uṭaiyār mikuṅkalvip poruḷai uṭaiyār ivarmuṉṉē
    iṉṉal eṉumōr kaṭalvīḻntiv vēḻai paṭumpā ṭaṟintiruntum
    miṉṉai nikarum saṭaimuṭiyīr viṭaṅkoḷ miṭaṟṟīr viṉaitavirppīr
    eṉṉai uṭaiyīr veḷviṭaiyīr eṉṉē iraṅki aruḷīrē.
  • kalittuṟai
  • 23. āyum vañsaka neñsaṉiv aṭiyaṉēṉ aiyā
    nīyum vañsaka neñsaṉeṉ ṟālinta nilattē
    ēyum iṅkitaṟ keṉseyvēṉ eṉseyvēṉ evaikkum
    tāyum tantaiyum ākiuḷ niṟkiṉṟōy sāṟṟāy.
  • 24. nāṉum poyyaṉniṉ aṭiyaṉēṉ taṇṇaruḷ nitinī
    tāṉum poyyaṉeṉ ṟālitaṟ keṉseyvēṉ talaivā
    tēṉum pāluntīṅ kaṭṭiyum ākiniṟ ṟeḷintōr
    ūṉum uḷḷamum uyirumaṇ ṇikkiṉṟa uravōy.
  • nālaṭit taravu kochsakak kalippā
  • 25. nēsaṉumnī suṟṟamumnī nērniṉ ṟaḷittuvarum
    īsaṉumnī īṉṟāḷum entaiyumnī eṉṟēniṉ
    tēsuṟusīr ainteḻuttum seppukiṉṟa nāyēṉai
    āsakalum vaṇṇam aruḷpurintāl ākātō.
  • kaṭṭaḷaik kalittuṟai
  • 26. āṟṟāl viḷaṅkum saṭaiyōyiv vēḻai aṭiyaṉumpal
    āṟṟāl varuntum varuttamel lāmmuṟ ṟaṟintumiṉṉam
    āṟṟā tiruttalniṉ pēraruḷ āṟṟuk kaḻakukolō
    āṟṟāmai mēṟkoṇ ṭaḻutāl evareṉai āṟṟuvarē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 27. aruḷār amutē arasēniṉ aṭiyēṉ koṭiyēṉ muṟaiyēyō
    iruḷsēr maṉaṉō ṭiṭaruḻantēṉ entāy itutāṉ muṟaiyēyō
    maruḷsēr maṭavār mayalālē māḻkiṉ ṟēṉnāṉ muṟaiyēyō
    teruḷōr siṟitum aṟiyātē tikaiyā niṉṟēṉ muṟaiyēyō.
  • 28. oḻiyāk kavalai uṟukiṉṟēṉ uṭaiyāy muṟaiyō muṟaiyēyō
    aḻiyāk karuṇaik kaṭalēeṉ arasē muṟaiyō muṟaiyēyō
    poḻiyāp puyalē aṉaiyārpāl pukuvit taṉaiyē muṟaiyēyō
    iḻiyāt tiritan tuḻalkiṉṟēṉ iṟaivā muṟaiyō muṟaiyēyō.
  • eḻusīrk kaḻineṭilaṭi āsiriya viruttam
  • 29. matioḷir kaṅkaich saṭaipperuṅ karuṇai vaḷḷalē teḷḷiya amutē
    nitioḷir vāḻkkai intiraṉ mutalōrnilaittavāṉ selvamum maṇṇil
    patioḷir vāḻkkai maṇimuṭi arasar paṭaittiṭum selvamum vēṇṭēṉ
    katioḷir niṉatu tiruvaruṭ selvak kaḷippaiyē karutukiṉ ṟaṉaṉē.
  • kaṭṭaḷaik kalittuṟai
  • 30. veḷḷaṅkoṇ ṭōṅkum virisaṭai yāymiku mēṭṭiṉiṉṟum
    paḷḷaṅkoṇ ṭōṅkum puṉalpōlniṉ taṇṇaruṭ paṇpunallōr
    uḷḷaṅkoṇ ṭōṅkum avamē parutta otiaṉaiyēṉ
    kaḷḷaṅkoṇ ṭōṅkum maṉattuṟu mōuṟiṟ kāṇkuvaṉē.
  • 31. aiyāmuk kaṇkoṇṭa āramu tēaru ḷārpavaḷa
    meyyāmeyñ ñāṉa viḷakkē karuṇai viḷaṅkavaitta
    maiyār miṭaṟṟu maṇiyēaṉ ṟeṉṉai makiḻntatantō
    poyyāeṉ seyval aruḷā yeṉileṅkup pōtuvaṉē.
  • 32. nārā yaṇaṉtisai nāṉmukaṉ ātiyar naṇṇiniṉṟu
    pārā yaṇañseyap paṭṭaniṉ sēvaṭip paṅkayamēl
    sīrā yaṇampeṟap pāṭun tiṟamōr siṟitumilēṉ
    ārā yaṇaṅkuṟa niṉṟēṉpoṉ maṉṟat tamarntavaṉē.
  • 33. pēykoṇṭa neñsakap pāḻāl varumeṉ peruntuyarai
    vāykoṇ ṭaṉantar aṉantarkkum solla varāteṉilin
    nāykoṇ ṭuraikka varumōeṉ seykuvaṉ nachsumarak
    kāykoṇṭu vāḻaik kaṉiyaikkai viṭṭa kaṭaiyavaṉē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 34. vaṉmāṉaṅ karattēntum māmaṇiyē maṇikaṇṭa maṇiyē aṉpar
    naṉmāṉaṅ kāttaruḷum aruṭkaṭalē āṉanta naṭañsey vāḻvē
    poṉmāṉam piṉaipporuntum ampiṉaivait tāṇṭaruḷum poruḷēnī iṅ
    keṉmāṉaṅ kāttaruḷa vēṇṭutiyō vēṇṭāyēl eṉseyvēṉē.
    kalinilait tuṟai
  • 35. vaiva meṉṟeḻu kiṉṟavar tamakkumnal vāḻvu
    seyvam eṉṟeḻu kiṉṟameyt tiruvaruṭ seyalum
    saiva meṉpatum saivattiṟ sāṟṟiṭun talaimait
    teyva meṉpatum eṉṉaḷa villaieṉ seyvēṉ.
  • eṇsīrk kaḻineṭilaṭi āsiriya viruttam
  • 36. aiya rēuma taṭiyaṉnāṉ ākil aṭikaḷ nīreṉa tāṇṭavar ākil
    poyya ṉēṉuḷat tavalamum payamumpuṉkaṇumtavirt taruḷutalvēṇṭum
    taiya lōrpuṟam niṉṟuḷaṅ kaḷippach sachsi tāṉantat taṉinaṭam puriyum
    meyya rēmiku tuyyarē taruma viṭaiya rēeṉṟaṉ viḻiamarn tavarē.
    vēṟu
  • 37. eḻuviṉum valiya maṉattiṉēṉ malañsār īyiṉum nāyiṉum iḻintēṉ
    puḻuviṉuñ siṟiyēṉ poyviḻain tuḻalvēṉ puṉmaiyēṉpulaittoḻiṟkaṭaiyēṉ
    vaḻuviṉum periyēṉ maṭattiṉum periyēṉ māṇpilā vañsaka neñsak
    kuḻuviṉum periyēṉ ampalak kūttaṉ kuṟippiṉuk keṉkaṭa vēṉē.
    kali viruttam
  • 38. poṉa ḷikkumnaṟ puttiyun tantuniṉ
    taṉṉa ruṭṭuṇait tāṇmalart tiyāṉamē
    maṉṉa vaittiṭa vēṇṭumem vaḷḷalē
    eṉṉai nāṉpala kāliṅki yampalē.
  • 39. tāyum tantaiyum saṟkuru nātaṉum
    āyum teyvamum nīeṉ ṟaṟintaṉaṉ
    pāyum mālviṭai ēṟum paramaṉē
    nīyum kaiviṭa eṉṉai niṉaittiyō.
    vēṟu
  • 40. oḻiyā mayalkoṇ ṭuḻalvēṉ avamē
    aḻiyā vakaiyē aruḷvāy aruḷvāy
    poḻiyā maṟaiyiṉ mutalē nutalēy
    viḻiyāy viḻiyāy viṉaitūḷ paṭavē.
    veṇtuṟai
  • 41. ulake lāmniṟain tōṅku pēraruḷ uruva mākiev uyirum uyntiṭa
    ilaku vāṉoḷi yāmmaṇi maṉṟiṭai eṉṟumniṉṟē
    alakil āṉanta nāṭakañ seyyum ampoṟ sēvaṭik kapayam eṉṉaiyum
    tilaka nīviḻai vāynaṭa rāsasi kāmaṇiyē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 42. eṉṉirukaṇ kāḷumatu peruntavamep puvaṉattil yārtāṉ seyvar
    muṉṉiruvar kāṇāmal alaintaṉarāl iṉuṅkāṇa muyalā niṉṟār
    naṉṉirupar toḻutēttum ampalattē ōriṭattōr nāḷā tittar
    paṉṉiruvar oḷimāṟṟum paraoḷiyaip pārttuyarntīr paṇpi ṉīrē.
  • 43. sēṇāṭar muṉivaruyar tisaimukaṉmāl uruttiraṉat tiraḷōr saṟṟum
    kāṇāta kāṭsiyaināṉ kaṇṭēṉsiṟ ṟampalattiṉ kaṇṇē paṉṉāḷ
    āṇākap piṟantaṭiyēṉ aruntavameṉ purintēṉō aṟiki lēṉmuṉ
    pēṇāta piṟappellām piṟappalaip piṟappēeṉ piṟappām antō.
  • eḻusīrk kaḻineṭilaṭi āsiriya viruttam
  • 44. iruḷaṟa ōṅkum potuvilē naṭañsey eṅkuru nātaṉem perumāṉ
    aruḷeṉum vaṭivaṅ kāṭṭioṇ mukattē aḻakuṟum puṉṉakai kāṭṭit
    teruḷuṟa arumait tirukkaiyāl taṭavit tirumaṇi vāymalarn tarukil
    poruḷuṟa iruntōr vākkaḷitteṉṉuḷpukuntaṉaṉ putumaiītantō.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 45. poṉeṉkō maṇieṉkō puṉitaoḷit tiraḷeṉkō poṟpiṉ ōṅkum
    miṉeṉkō viḷakkeṉkō virisuṭarkkōr suṭareṉkō viṉaiyaṉēṉyāṉ
    eṉeṉkō eṉeṉkō emperumāṉ tirumēṉi irunta vaṇṇam
    muṉeṉkō taṟutavattāl kaṇṭukaḷit tiṭappeṟṟēṉ mukkaṇmūrtti.
  • 46. vañsakarkkel lāmmutalāy aṟakkaṭaiyāy maṟattoḻilē valikkumpāvi
    neñsakattuṉ mārkkaṉaimā pātakaṉaik koṭiyēṉai nīsa ṉēṉai
    añsaleṉak karuṇaipurin tāṇṭukoṇṭa aruṭkaṭalai amutaitteyvak
    kañsamala ravaṉneṭumāṟ karumporuḷaip potuviṉilyāṉ kaṇṭuyn tēṉē.
  • kaṭṭaḷaik kalittuṟai
  • 47. nātāpoṉ ampalat tēaṟi vāṉanta nāṭakañsey
    pātā turumpiṉum paṟṟāta eṉṉaip paṇikoṇṭellām
    ōtā tuṇara uṇarttiuḷ ḷēniṉ ṟuḷavusoṉṉa
    nītā niṉaimaṟan teṉniṉaik kēṉinta nīṇilattē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 48. kanta nāṇmalark kaḻaliṇai uḷattuṟak karutukiṉ ṟavarkkellām
    panta nāṇvalai aviḻttaruḷ sitamparai paramparai yuṭaṉāṭum
    anta nāḷmakiḻ vaṭaipavar uḷarsilar avarevar eṉiliṅkē
    inta nāḷmuṟai tiṟampala rāyuyirk kitamseyum avaraṉṟē.
  • eṇsīrk kaḻineṭilaṭi āsiriya viruttam
  • 49. veṭṭai māṭṭi viṭāpperun tuṉpanōy
    viḷaiva teṇṇilar vēṇṭichseṉ ṟētoḻuk
    kaṭṭai māṭṭik koḷvāreṉa vēṇṭippeṇ
    kaṭṭai māṭṭik koḷvārtaṅ kaḻuttilē
    tuṭṭai māṭṭiṉ kaḻuttaṭik kaṭṭaiyō
    tuṇikkum kaṭṭaiya tāmintak kaṭṭaitāṉ
    eṭṭai māṭṭi uyirviṭak kaṭṭaimēl
    ēṟum pōtum iḻukkiṉṟa kaṭṭaiyē.
  • 50. puṇṇaik kaṭṭikkoṇ ṭēataṉ mēloru
    puṭavai kaṭṭip putumaikaḷ kāṭṭiṭum
    peṇṇaik kaṭṭikkoḷ vārivar koḷḷivāyp
    pēyaik kaṭṭikkoṇ ṭālum piḻaipparkāṇ
    maṇṇaik kaṭṭikkoṇ ṭēaḻu kiṉṟaim
    maṭaiyap piḷḷaikaḷ vāḻviṉai nōkkuṅkāl
    kaṇṇaik kaṭṭikkoṇ ṭūrvaḻi pōmkiḻak
    kaḻutai vāḻvil kaṭaieṉal ākumē.
    kaṭṭaḷaik kalippā
  • 51. uṭukka vōoru kantaikku mēlilai
    uṇṇa vōuṇa vukkum vaḻiyilai
    paṭukka vōpaḻam pāykkum katiyilai
    pāril nallavar pālseṉṟu pichsaitāṉ
    eṭukka vōtiṭam illaieṉ pāluṉak
    kirakkam eṉpatum illai uyiraittāṉ
    viṭukka vōmaṉam illaieṉ seykuvēṉ
    veṇpi ṟaichsaṭai vittaka vaḷḷalē.
  • 52. toṭukka vōnalla soṉmalar illaināṉ
    tutikkavō patti suttamum illaiuḷ
    oṭukka vōmaṉam eṉvasam illaiū
    ṭuṟṟa āṇava mātima laṅkaḷait
    taṭukka vōtiṭam illaieṉ maṭṭilē
    tayavu tāṉniṉak killai uyiraiyum
    viṭukka vōmaṉam illaieṉ seykuvēṉ
    viḷaṅku maṉṟil viḷaṅkiya vaḷḷalē.
  • aṟusīrk kaḻineṭilaṭi āsiriya viruttam
  • 53. iṟakeṭutta amaṇarkulam vēraṟutta sokkēī teṉṉa ñāyam
    aṟukaṭutta saṭaimuṭimēl maṇṇeṭukka māṭṭāmal aṭipaṭ ṭaiyō
    piṟakeṭuttīr vaḷaiyalviṟṟīr soṟkēḷāppiḷḷaikaḷaip peṟṟatōṣam
    viṟakeṭuttīr eṉseyvīr vitivasantāṉ yāvaraiyum viṭātu tāṉē.
    kali viruttam
  • 54. sachsitā nantasiṟ sapaiyil nāṭakam
    pachsitān tiruvurup pāvai nōkkiṭa
    mechsitā kāramā viḷaippar mellaṭi
    uchsitāḻ kuvarnamak kuṭaiyar neñsamē.
  • kaṭṭaḷaik kalittuṟai
  • 55. tattā taṉattattait tāveṉ ṟaraṅkaṉ ṟaṉinaṭippā
    tattā taṉattattait tāveṉ ṟaraṅkaṉ ṟaṉinaṭippā
    tattā taṉattattait tāveṉ ṟaraṅkaṉ ṟaṉinaṭippā
    tattā taṉattattait tāveṉ ṟaraṅkaṉ ṟaṉañsollumē.
  • nērisai veṇpā
  • 56. immai yaṟaiyaṉaiya vēsūra mātarumā
    immaiyumai yimmaiyaiyō eṉseyta - tammaimataṉ
    māmāmā māmāmā māmāmā māmāmā
    māmāmā māmāmā mā.
  • 57. āviyī raintai aparattē vaittōtil
    āviyī raintai akaṟṟalām - āviyīr
    aintuṟalā māviyī raintaṟalā māviyī
    raintiṭalā mōriraṇṭō ṭāyntu.1
  • tiruchsiṟṟampalam

    • 176. itaṉ poruḷ : āvi - āṉmavakkarameṉṉum, īraintu - pattākiya yakarattai, ai - sivattiṟku, aparattē - piṉṉāka, vaittu - porutti, ōtil - sepikkil, āviyī raintai - ā eṉṉum āpattukaḷaiyum vi eṉṉum vipattukaḷaiyum, akaṟṟalām - nīkkik koḷḷalām. āvi - āṉmaviyaṟkaiyai, īr - keṭukkum, aintu - pañsamalaṅkaḷaiyum, aṟalām - kaḷaintu viṭalām, āvi - āṉmāvuk kuṟutiyāy, īraintu - pattiyai, uṟalām - poruntalām, āyntu - sērkkum vakai terintu, āvi - pirāṇaṉatu kalaikaḷ, īraintu - pattuṭaṉ, ōr - oru, iraṇṭōṭu - iraṇṭaiyuṅ kaḻiyāmal, iṭalām - sērttuk kaṭṭik koḷḷalām.
    • - āṟām tirumuṟai mutaṟ patippu
    • ippatikattuḷ kalittuṟaikaḷum viravi niṟkavum, viruttameṉak kuṟiyiṭṭāḷap paṭṭamaik kīṇṭu vitiyeḻutap pukiṉ mikap perukumātaliṉ viṭukkappaṭṭatu. saivam paṉṉiraṇṭu tirumuṟaikaḷuḷ āḷuṭaiya varasākiya appar suvāmikaḷ tiruvāy malarntaruḷiya tirumuṟaiyil "kulampalampāvarum" eṉṟaṟ ṟoṭakkat tilakkiyaṅkaḷāṟ kaṇṭukoḷka. - to. vē.
    • next page

தனித் திருவிருத்தம் // தனித் திருவிருத்தம்

No audios found!