திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तिरुमरुन्दरुळ् निलै
tirumaruntaruḷ nilai
सिव सितम्पर सङ्कीर्त्तऩम्
siva sitampara saṅkīrttaṉam
Second Thirumurai

098. तिरुवरुळ् विलासम्
tiruvaruḷ vilāsam

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. आण्टवऩ्नी याकिल्उऩक् कटियऩुम्ना ऩाकिल्
    अरुळुटैयाय् इऩ्ऱिरविल् अरुळ् इऱैयाय् वन्दु
    नीण्टवऩे मुतलियरुम् तीण्टरिताम् पॊरुळिऩ्
    निलैकाट्टि अटिमुटियिऩ् नॆऱिमुऴुतुम् काट्टि
    वीण्टवऩे कालैयिल्नी विऴित्तवुटऩ् ऎऴुन्दु
    वितिमुटित्तुप् पुरितिइतु विळङ्कुम्ऎऩप् पुकल्वाय्
    ताण्टवऩे अरुट्पॊतुविल् तऩिमुतले करुणैत्
    तटङ्कटले नॆटुन्दकैये सङ्करऩे सिवऩे.
  • 2. तिरुनॆऱिमॆय्त् तमिऴ्मऱैयाम् तिरुक्कटैक्काप् पतऩाल्
    तिरुवुळङ्काट् टियनाळिल् तॆरिन्दिलऩ् इस् सिऱियेऩ्
    पॆरुनॆऱिऎऩ् उळत्तिरुन्दु काट्टियनाळ् अऱिन्देऩ्
    पिऴैपटात् तॆय्वमऱै इतुवॆऩप्पिऩ् पुणर्न्देऩ्
    ऒरुनॆऱियिल् ऎऩतुकरत् तुवन्दळित्त नाळिल्
    उणरात उळवैऎलाम् ऒरुङ्कुणर्न्दु तॆळिन्देऩ्
    तॆरुणॆऱितन् तरुळुम्मऱैस् सिलम्पणिन्द पतत्ताळ्
    सिवकाम वल्लिमकिऴ् तिरुनटत्तॆळ् ळमुते.

திருவருள் விலாசம் // திருவருள் விலாசம்