திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पिरसात मालै
pirasāta mālai
पत्ति मालै
patti mālai
Fourth Thirumurai

004. आऩन्द मालै
āṉanta mālai

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तिरुवरुटुन् तिरुवटिप्पॊऱ् सिलम्पसैय नटन्दॆऩ्
    सिन्दैयिले पुकुन्दुनिऩ्पाऱ् सेर्न्दुकलन् तिरुन्दाळ्
    तॆरुमरलऱ् ऱुयर्न्दमऱैस् सिरत्तमर्न्द पुऩितै
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्पप्
    पॊरुवरुमॆय् यऩ्पुटैयार् इरुवरुङ्कण् टुवन्दु
    पोऱ्ऱमणिप् पॊतुविल्नटम् पुरिकिऩ्ऱ तुरैये
    परुवरल्अऱ् ऱटिस्सिऱियेऩ् पॆरुवरम्पॆऱ् ऱुऩैये
    पाटुकिऩ्ऱेऩ् पॆरियअरुट् परुवमटैन् तऩऩे.
  • 2. सण्पैमऱैक् कॊऴुन्दुमकिऴ् तरअमुतङ् कॊटुत्ताळ्
    तयवुटैयाळ् ऎऩैयुटैयाळ् सर्वसत्ति युटैयाळ्
    सॆण्पकप्पॊऩ् मेऩियिऩाळ् सॆय्यमलर्प् पतत्ताळ्
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्पप्
    पण्पकर्पॊऩ् अम्पलत्ते आऩन्द नटञ्सॆय्
    परम्परनिऩ् तिरुवरुळैप् पाटुकिऩ्ऱेऩ् मकिऴ्न्दु
    ऎण्पकर्कुऱ् ऱङ्कळॆलाङ् कुणमाकक् कॊळ्ळुम्
    ऎन्दुरैऎऩ् ऱॆण्णुकिऩ्ऱ ऎण्णमत ऩाले.
  • 3. अरुळुटैय नायकिऎऩ् अम्मैअटि यार्मेल्
    अऩ्पुटैयाळ् अमुतऩैयाळ् अऱ्पुतप्पॆण् णरसि
    तॆरुळुटैय सिन्दैयिले तित्तिक्कुम् पतत्ताळ्
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्प
    मरुळुटैय मायैयॆलान् तेयमणि मऩ्ऱिऩ्
    मानटञ्सॆय् तुरैयेनिऩ् मऩ्ऩरुळिऩ् तिऱत्तै
    इरुळुटैय मऩस्सिऱियेऩ् पाटुकिऩ्ऱेऩ् परुवम्
    ऎय्तिऩऩ्ऎऩ् ऱऱिञरॆलाम् ऎण्णिमतित् तिटवे.
  • 4. माटैयेऩ् पिऴैअऩैत्तुम् पॊऱुत्तवर मळित्ताळ्
    मङ्कैयर्कळ् नायकिनाऩ् मऱैअणिन्द पतत्ताळ्
    तेसुटैयाळ् आऩन्दत् तॆळ्ळमुत वटिवाळ्
    सिवकाम वल्लिपॆरुन् तेþविउळङ् कळिप्पक्
    कासुटैय पवक्कोटैक् कॊरुतिनिऴलाम् पॊतुविल्
    कऩनटञ्सॆय् तुरैयेनिऩ् करुणैयैये करुति
    आसुटैयेऩ् पाटुकिऩ्ऱेऩ् तुयरमॆलान् तविर्न्देऩ्
    अऩ्पर्पॆऱुम् इऩ्पनिलै अऩुपविक्किऩ् ऱेऩे.
  • 5. पॊय्यात वरम्ऎऩक्कुप् पुरिन्दपरम् परैवाऩ्
    पूतमुतऱ् करुवियॆलाम् पूट्टुविक्कुन् तिऱत्ताळ्
    सॆय्याळुङ् कलैयवळुम् उरुत्तिरैयुम् वणङ्कुम्
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्पक्
    कैयात इऩ्पनटङ् कऩकमणिप् पॊतुविल्
    कळित्तियऱ्ऱुन् तुरैयेनिऩ् करुणैयैनाऩ् करुति
    नैयात वण्णमॆलाम् पाटुकिऩ्ऱेऩ् परुवम्
    नण्णियपुण् णियरॆल्लाम् नयन्दुमकिऴ्न् तिटवे.
  • 6. अऱङ्कऩिन्द अरुट्कॊटिऎऩ् अम्मैअमु तळित्ताळ्
    अकिलाण्ट वल्लिसिवा ऩन्दिसौन् तरिसीर्त्
    तिऱङ्कलन्द नातमणिस् सिलम्पणिन्द पतत्ताळ्
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्प
    मऱङ्कऩिन्दार् मयक्कमॆलान् तॆळियमणिप् पॊतुविल्
    मानटञ्सॆय् तुरैयेनिऩ् वण्मैतऩै अटियेऩ्
    पुऱङ्कवियप् पाटुकिऩ्ऱेऩ् अकङ्कवियप् पाटुम्
    पुण्णियरॆल् लाम्इवऩ्ओर् पुतियऩ्ऎऩक् कॊळवे.
  • 7. उळ्ळमुतम् ऊऱ्ऱुविक्कुम् उत्तमिऎऩ् अम्मै
    ओङ्कार पीटमिसैप् पाङ्काक इरुन्दाळ्
    तॆळ्ळमुत वटिवुटैयाळ् सॆल्वनल्कुम् पतत्ताळ्
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्पक्
    कळ्ळमऱुत् तरुळ्विळक्कुम् वळ्ळऩ्मणिप् पॊतुविल्
    काल्निऱुत्तिक् काल्ऎटुत्तुक् कळित्ताटुन् तुरैये
    ऎळ्ळलऱप् पाटुकिऩ्ऱेऩ् निऩ्ऩरुळै अरुळाल्
    इप्पाट्टिऱ् पिऴैकुऱित्तल् ऎङ्ङऩम्इङ् ङऩमे.
  • 8. पार्पूत्त पसुङ्कॊटिपॊऱ् पालैवयर्कळ् अरसि
    परम्परैसिऱ् परैपरा परैनिमलै याति
    सीर्पूत्त तॆय्वमऱैस् सिलम्पणिन्द पतत्ताळ्
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्प
    एर्पूत्त मणिमऩ्ऱिल् इऩ्पनटम् पुरियुम्
    ऎऩ्ऩरुमैत् तुरैयेनिऩ् इऩ्ऩरुळै निऩैन्दु
    कार्पूत्त कऩैमऴैपोल् कण्कळिऩ्नीर् सॊरिन्दु
    कऩिन्दुमिकप् पाटुकिऩ्ऱ कळिप्पैअटैन् तऩऩे.
  • 9. पूरणिसिऱ् पोतैसिव पोकिसिव योकि
    पूवैयर्कळ् नायकिऐम् पूतमुन्दा ऩऩाळ्
    तेरणियुम् नॆटुवितित् तिल्लैनक रुटैयाळ्
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्प
    एरणियुम् मणिमऩ्ऱिल् इऩ्पवटि वाकि
    इऩ्पनटम् पुरिकिऩ्ऱ ऎम्मुटैय तुरैये
    तारणियिल् उऩैप्पाटुन् तरत्तैअटैन् तऩऩ्ऎऩ्
    तऩ्मैयॆलाम् नऩ्मैऎऩस् सम्मतित्त वाऱे.
  • 10. तऩ्ऩॊळियिल् उलकमॆलान् ताङ्कुकिऩ्ऱ विमलै
    तऱ्परैअम् परैमासि तम्परैसिऱ् सत्ति
    सिऩ्ऩवय तिऩिल्ऎऩ्ऩै आळनिऩक् किसैत्ताळ्
    सिवकाम वल्लिपॆरुन् तेविउळङ् कळिप्प
    मऩ्ऩियपॊऩ् मणिप्पॊतुविल् इऩ्पनटम् पुरिन्दु
    वयङ्कुकिऩ्ऱ तुरैयेनिऩ् माकरुणैत् तिऱत्तै
    उऩ्ऩिउवन् तुणर्न्दुरुकिप् पाटुकिऩ्ऱेऩ् ऎङ्कळ्
    उटैयाऩे निऩ्ऩरुळिऩ् अ€टाळम् इतुवे.

ஆனந்த மாலை // ஆனந்த மாலை