திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अपरात मऩ्ऩिप्पु मालै
aparāta maṉṉippu mālai
आळुटैय अरसुकळ् अरुण्मालै
āḷuṭaiya arasukaḷ aruṇmālai
Fourth Thirumurai

009. आळुटैय पिळ्ळैयार् अरुण्मालै
āḷuṭaiya piḷḷaiyār aruṇmālai

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. उलकियल् उणर्वोर् अणुत्तुणै मेलुम् उऱ्ऱिलास् सिऱियओर् परुवत्
    तिलकिय ऎऩक्कुळ् इरुन्दरुळ् नॆऱियिल् एऱ्ऱवुन् तरमिला मैयिऩाऩ्
    विलकुऱङ् कालत् तटिक्कटि एऱ विटुत्तुप्पिऩ् विलकुऱा तळित्ताय्
    तिलकनऩ् काऴि ञाऩसम् पन्दत् तॆळ्ळमु ताञ्सिव कुरुवे.
  • 2. उयिर्अऩु पवम्उऱ्ऱिटिल् अतविटत्ते ओङ्करुळ् अऩुपवम् उऱुम्अस्
    सॆयिरिल्नल् अऩुप वत्तिले सुत्त सिवअऩु पवम्उऱुम् ऎऩ्ऱाय्
    पयिलुमू वाण्टिल् सिवैतरु ञाऩप् पाल्मकिऴ्न् तुण्टुमॆय्न् नॆऱियाम्
    पयिर्तऴैन् तुऱवैत् तरुळिय ञाऩ पन्दऩ्ऎऩ् ऱोङ्कुसऱ् कुरुवे.
  • 3. तत्तुवनिलैकळ् तऩित्तऩि एऱित् तऩिप्पर नातमान् तलत्ते
    ऒत्ताऩ् मयमाम् निऩ्ऩैनी इऩ्ऱि उऱ्ऱिटल् उयिरऩु पवम्ऎऩ्
    ऱित्तुणै वॆळियिऩ् ऎऩ्ऩैऎऩ् ऩिटत्ते इरुन्दवा ऱळित्तऩै अऩ्ऱो
    सित्तनऱ् काऴि ञाऩसम् पन्दस् सॆल्वमे ऎऩतुसऱ् कुरुवे.
  • 4. तऩिप्पर नात वॆळियिऩ्मेल् निऩतु तऩ्मयन् आक्किप्
    पऩिप्पिला तॆऩ्ऱुम् उळ्ळताय् विळङ्किप् परम्परत् तुट्पुऱ माकि
    इऩिप्पुऱ ऒऩ्ऱुम् इयम्पुऱा इयल्पाय् इरुन्दे अरुळऩु पवम्ऎऩ्
    ऱॆऩक्करुळ् पुरिन्दाय् ञाऩसम् पन्दऩ् ऎऩ्ऩुम्ऎऩ् सऱ्कुरु मणिये.
  • 5. उळ्ळताय् विळङ्कुम् ऒरुपॆरु वॆळिमेल् उळ्ळताय् मुऱ्ऱुम्उळ् ळतुवाय्
    नळ्ळताय् ऎऩताय् नाऩताय्त् तळताय् नविऱ्ऱरुन् ताऩताय् इऩ्ऩ
    विळ्ळॊणा अप्पाल् अप्पटिक् कप्पाल् वॆऱुवॆळि सिवअऩु पवम्ऎऩ्
    ऱुळ्ळुऱ अळित्त ञाऩसम् पन्द उत्तम सुत्तसऱ् कुरुवे.
  • 6. पॊत्तिय मूल मलप्पिणि तविर्क्कुम् पॊरुळ्अरु ळऩुपवम् अतऱ्कुप्
    पत्तियम् उयिरिऩ् अऩुपवम् इतऩैप् पऱ्ऱऱप् पऱ्ऱुति इतुवे
    सत्तियम् ऎऩऎऩ् तऩक्करुळ् पुरिन्द तऩिप्पॆरुङ् करुणैऎऩ् पुकल्वेऩ्
    मुत्तियऱ् सिविकै इवर्न्दरुळ् नॆऱियिऩ् मुतलर सियऱ्ऱिय तुरैये.
  • 7. अटियॆऩल् ऎतुवो मुटियॆऩल् ऎतुवो अरुट्सिव मतऱ्कॆऩप् पलकाल्
    पटियुऱ वरुन्दि इरुन्दऎऩ् वरुत्तम् पार्त्तरु ळाल्ऎऴुन् तरुळि
    मिटियऱ ऎऩैत्ताऩ् कटैक्कणित् तुऩक्कुळ् विळङ्कुव अटिमुटि ऎऩ्ऱाय्
    वटिविलाक् करुणै वारिये मूऩ्ऱु वयतिऩिल् अरुळ्पॆऱ्ऱ मणिये.
  • 8. सॆव्वकै ऒरुकाल् पटुमति अळवे सॆऱिपॊऱि मऩम्अतऩ् मुटिविल्
    ऎव्वकै निलैयुम् तोऱ्ऱुम्नी निऩक्कुळ् ऎण्णिय पटिऎलाम् ऎय्तुम्
    इव्वकै ऒऩ्ऱे वरुत्तमिल् वकैऎऩ् ऱॆऩक्करुळ् पुरिन्दसऱ् कुरुवे
    तॆव्वकै अमण इरुळऱ ऎऴुन्द तीपमे सम्पन्दत् तेवे.
  • 9. मुऩ्पुऱु निलैयुम् पिऩ्पुऱु निलैयुम् मुऩ्ऩिनिऩ् ऱुळमयक् कुऱुङ्काल्
    अऩ्पुऱु निलैयाल् तिरुनॆऱित् तमिऴ्कॊण् टैयनीत् तरुळिय अरसे
    ऎऩ्पुपॆण् णुरुवो टिऩ्ऩुयि रतुकॊण् टॆऴुन्दिटप् पुरिन्दुल कॆल्लाम्
    इऩ्पुऱप् पुरिन्द मऱैत्तऩिक् कॊऴुन्दे ऎऩ्ऩुयिर्क् कुयिर्ऎऩुङ् कुरुवे.
  • 10. वरुपकऱ् कऱ्पम् पलमुयऩ् ऱालुम् वरलरुन् तिऱऩॆलाम् ऎऩक्के
    ऒरुपकऱ् पॊऴुतिल् उऱअळित् तऩैनिऩ् उऱुपॆरुङ् करुणैऎऩ् उरैप्पेऩ्
    पॆरुमण नल्लूर्त् तिरुमणङ् काणप् पॆऱ्ऱवर् तमैयॆलाम् ञाऩ
    उरुवटैन् तोङ्कक् करुणैसॆय् तळित्त उयर्तऩिक् कवुणिय मणिये.
  • पऩ्ऩिरुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
  • 11. सीरार् सण्पैक् कवुणियर्तम् तॆय्व मरपिल् तिकऴ्विळक्के
    तॆविट्टा तुळत्तिल् तित्तिक्कुम् तेऩे अऴियास् सॆल्वमे
    कारार् मिटऱ्ऱुप् पवळमलैक् कण्णिऩ् मुळैत्त कऱ्पकमे
    करुम्पे कऩिये ऎऩ्इरण्टु कण्णे कण्णिऱ् करुमणिये
    एरार् परुवम् मूऩ्ऱिल्उमै इऩिय मुलैप्पाल् ऎटुत्तूट्टुम्
    इऩ्पक् कुतलैमॊऴिक्कुरुन्दे ऎऩ्आ रुयिरुक् कॊरुतुणैये
    पेरार् ञाऩ सम्पन्दप् पॆरुमा ऩेनिऩ् तिरुप्पुकऴैप्
    पेसु किऩ्ऱोर् मेऩ्मेलुम् पॆरुञ्सॆल् वत्तिल् पिऱङ्कुवरे.1

    • 189. उलकियल् उणर्वोर् अणुत्तुणै येऩुम् उऱ्ऱिलास् सिऱियओर् परुवत्तिलकिय ऎऩक्कुळ् इरुन्दरुळ् नॆऱियिल् एऱ्ऱवुन् तरमिला मैयिऩाऩ्विलकुऱुङ् कालत् तटिक्कटि एऱ विटुत्तुप्पिऩ् विलकुऱा वण्णम्अलकिला उणर्स्सि अळित्तऩै उऩ्ऱऩ् अरुट्कटऱ् पॆरुमैऎऩ् पुकल्वेऩ्तिलकनऱ् काऴि ञानसम् पन्दत् तॆळ्ळमु ताञ्सिव कुरुवे.पॆरुमाऩिऩ् कैयॆऴुत्तु मूलत्तिल् इव्विरुत्तम् इव्वाऱु ऐन्दु अटिकळुटऩ्काणप्पॆऱुवताक आ.पा.कूऱि इङ्ङऩमे पतिप्पित्तुळ्ळार्. तॊ. वे.मुतऱ्पतिप्पिलुम् पिऩ् पतिप्पुकळिलुम् `अलकिला उणर्स्सि अळित्तऩै' ऎऩ्ऩुम्नाऩ्काम् अटि इल्लै. `तिलकनऱ्काऴि' ऎऩ्पतऩै नाऩ्काम् अटियाक अवर्कळ् कॊण्टऩर्. आसिरियविरुत्तम् नाऩ्कटियिऩ् मिक्कु वरातु. पॆरुमाऩतुकैयॆऴुत्तु मूलङ्कळिल् अटित्तल् तिरुत्तल्कळ् उण्टु. पाटुम् वेकत्तिल् ऐन्दटियाक अमैन्द इतऩैप् पॆरुमाऩ् तिरुत्तियमैक्कातुविट्टार्कळ् पोलुम्.
    • 190. इः¤तोर् तऩिप्पाटल्. इतऩै इव्विटत्तिल् सेर्त्तुत् तॊ.वे. पतिप्पित्तुळ्ळार्.

ஆளுடைய பிள்ளையார் அருண்மாலை // ஆளுடைய பிள்ளையார் அருண்மாலை