திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āḷuṭaiya piḷḷaiyār aruṇmālai
āḷuṭaiya piḷḷaiyār aruṇmālai
āḷuṭaiya nampikaḷ aruṇmālai
āḷuṭaiya nampikaḷ aruṇmālai
Fourth Thirumurai

010. āḷuṭaiya arasukaḷ aruṇmālai
āḷuṭaiya arasukaḷ aruṇmālai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiruttakusīr atikaiaruḷ talattiṉ ōṅkum
    sivakkoḻuntiṉ aruṭperumait tiṟattāl vāymai
    uruttakumey uṇarchsivaṭi vākich saiva
    oḷiviḷaṅka nāvaraseṉ ṟorupēr peṟṟup
    poruttamuṟa uḻavārap paṭaikaik koṇṭa
    puṇṇiyaṉē naṇṇiyasīrp puṉita ṉēeṉ
    karuttamarnta kalaimatiyē karuṇai ñāṉak
    kaṭalēniṉ kaḻalkarutak karutu vāyē.
  • 2. vāymaiyilāch samaṇātar palakāṟ seyta
    vañsamelām tiruvaruṭpēr valattāl nīntit
    tūymaipeṟum sivaneṟiyē viḷaṅka ōṅkum
    sōtimaṇi viḷakkēeṉ tuṇaiyē emmaich
    sēmmaiviṭā taṇimaiviṭat tāḷa vanta
    selvamē ellaiyilāch siṟappu vāyntuḷ
    āymaiyuṟu peruntakaiyē amutē saiva
    aṇiyēsol laraseṉumpēr amainta tēvē.
  • 3. tēvarelām toḻuntalaimait tēvar pātat
    tirumalarai muṭikkaṇintu tikaḻntu niṉṟa
    nāvarasē nāṉmukaṉum virumpum ñāṉa
    nāyakaṉē nallavarkku naṇpa ṉēem
    pāvamelām akaṟṟiaruṭ pāṉmai nalkum
    paṇpuṭaiya perumāṉē paṇintu niṉpāl
    mēvavirup puṟumaṭiyark kaṉpu seyya
    vēṇṭiṉēṉ avvakainī vititti ṭāyē.
  • 4. vitivilakkī teṉṟaṟiyum viḷaivoṉ ṟillā
    viṉaiyiṉēṉ eṉiṉumeṉṉai virumpi eṉṉuḷ
    mativiḷakkai ēṟṟiaruḷ maṉaiyiṉ ñāṉa
    vāḻvaṭaiyach seyalvēṇṭum vaḷḷa lēnaṟ
    patimalarttāḷ niḻalaṭainta tavattōrk kellām
    patiyēsol laraseṉumpēr paṭaitta tēvē
    katitarukaṟ pakamēmuk kaṉiyē ñāṉak
    kaṭalēeṉ karuttēeṉ kaṇṇu ḷāṉē.
  • 5. kaṇṇuḷē viḷaṅkukiṉṟa maṇiyē saivak
    kaṉiyēnā varasēseṅ karumpē vētap
    paṇṇuḷē viḷaintaaruṭ payaṉē uṇmaip
    patiyōṅku nitiyēniṉ pātam aṉṟi
    viṇṇuḷē aṭaikiṉṟa pōkam oṉṟum
    virumpēṉeṉ ṟaṉaiyāḷa vēṇṭuṅ kaṇṭāy
    oṇṇuḷē oṉpatuvāy vaittāy eṉṟa
    uttamaṉē191 sittamakiḻn tutavu vōṉē.
  • 6. ōṅkārat taṉimoḻiyiṉ payaṉaich saṟṟum
    ōrkilēṉ siṟiyēṉiv vulaka vāḻvil
    āṅkārap perumatamāl yāṉai pōla
    akampāva mayaṉāki alaikiṉ ṟēṉuṉ
    pāṅkāya meyyaṭiyar tammaich saṟṟum
    parintilēṉ aruḷaṭaiyum parisoṉ ṟuṇṭō
    tīṅkāya seyalaṉaittum uṭaiyēṉ eṉṉa
    seyvēṉsol larasēeṉ seyku vēṉē.
  • 7. seyvakaioṉ ṟaṟiyāta siṟiyēṉ intach
    siṟṟulaka vāḻkkaiyiṭaich sikki antō
    poyvakaiyē purikiṉṟēṉ puṇṇi yāniṉ
    poṉṉaṭiyaip pōṟṟilēṉ puṉita ṉēnāṉ
    uyvakaiev vakaiyātu seyvēṉ nīyē
    uṟutuṇaieṉ ṟirukkiṉṟēṉ uṇarvi lēṉai
    meyvakaiyiṟ seluttaniṉait tiṭuti yōsol
    vēntēeṉ uyirttuṇaiyāy viḷaṅkuṅ kōvē.
  • 8. viḷaṅkumaṇi viḷakkeṉanāl vētat tuchsi
    mēviyameyp poruḷai uḷḷē virumpi vaittuk
    kaḷaṅkaṟumey yaṉparellāṅ kaḷippa aṉṟōr
    kaṟṟuṇaiyāṟ kaṭalkaṭantu karaiyiṟ pōntu
    tuḷaṅkuperuñ sivaneṟiyaich sārnta ñāṉat
    tuṇaiyēnan turaiyēnaṟ sukamē eṉṟum
    vaḷaṅkeḻumā kananeṟiyai vaḷarkka vanta
    vaḷḷalē niṉṉaruḷai vaḻaṅku vāyē.
  • 9. aruḷvaḻaṅkun tilakavati ammai yārpiṉ
    avataritta maṇiyesol larasē ñāṉat
    teruḷvaḻaṅkum sivaneṟiyai viḷakka vanta
    seḻuñsuṭarmā maṇiviḷakkē siṟiya ṉēṉai
    iruḷvaḻaṅkum ulakiyalniṉ ṟeṭuttu ñāṉa
    iṉṉaruḷtan tāṇṭaruḷvāy iṉṟēl antō
    maruḷvaḻaṅkum pavaneṟiyiṟ suḻalvēṉ uyyum
    vakaiaṟiyēṉ niṉṉaruṭku marapaṉ ṟītē.
  • 10. tērntauḷat tiṭaimikavum tittit tūṟum
    seḻuntēṉē sollarasām tēvē meymmai
    sārntutikaḻ appūti aṭikaṭ kiṉpam
    tantaperun takaiyēem tantai yēuḷ
    kūrntamati niṟaivēeṉ kuruvē eṅkaḷ
    kulateyva mēsaivak koḻuntē tuṉpam
    tīrntaperu neṟittuṇaiyē oppi lāta
    selvamē appaṉeṉat tikaḻkiṉ ṟōṉē.

    • 191. eṇṇukēṉ eṉsolli eṇṇukēṉōemperumāṉ tiruvaṭiyē eṇṇiṉallālkaṇṇilēṉ maṟṟōrkaḷaikaṇ illēṉkaḻalaṭiyē kaitoḻutu kāṇiṉallāloṇṇuḷē oṉpatu vāsalvaittāyokka aṭaikkumpō tuṇaramāṭṭēṉpuṇṇiyā uṉṉaṭikkē pōtukiṉṟēṉpūmpukalūr mēviya puṇṇiyaṉē.- 7215 (6-99-1) tirunāvukkarasar. tiruppukalūrt tiruttāṇṭakam.

ஆளுடைய அரசுகள் அருண்மாலை // ஆளுடைய அரசுகள் அருண்மாலை