திருமுறைகள்

Thirumurai

1
2
3
4
5
6
आऱ्ऱामै
āṟṟāmai
मायैवलिक् कऴुङ्कल्
māyaivalik kaḻuṅkal
Sixth Thirumurai

007. नाऩ् एऩ् पिऱन्देऩ्
nāṉ ēṉ piṟantēṉ

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. कुलत्तिटैयुम् कॊटियऩ्ऒरु कुटित्तऩत्तुम् कॊटियेऩ्
    कुऱिकळिलुम् कॊटियऩ्अऩ्ऱिक् कुणङ्कळिलुम् कॊटियेऩ्
    मलत्तिटैये पुऴुत्तसिऱु पुऴुक्कळिलुम् कटैयेऩ्
    वऩ्मऩत्तुप् पॆरुम्पावि वञ्सनॆञ्सप् पुलैयेऩ्
    नलत्तिटैओर् अणुअळवुम् नण्णुकिलेऩ् पॊल्ला
    नाय्क्कुनकै तोऩ्ऱनिऩ्ऱेऩ् पेय्क्कुम्मिक इऴिन्देऩ्
    निलत्तिटैनाऩ् एऩ्पिऱन्देऩ् निऩ्करुत्तै अऱियेऩ्
    निर्क्कुणऩे नटराज निपुणमणि विळक्के.
  • 2. विळक्कऱिया इरुट्टऱैयिल् कविऴ्न्दुकिटन् तऴुतु
    विम्मुकिऩ्ऱ कुऴवियिऩुम् मिकप्पॆरितुम् सिऱियेऩ्
    अळक्कऱियात् तुयर्क्कटलिल् विऴुन्दुनॆटुङ् कालम्
    अलैन्दलैन्दु मॆलिन्दतुरुम् पतऩिऩ्मिकत् तुरुम्पेऩ्
    किळक्कऱियाक् कॊटुमैऎलाम् किळैत्तपऴु मरत्तेऩ्
    कॆटुमतियेऩ् कटुमैयिऩेऩ् किऱिपेसुम् वॆऱियेऩ्
    कळक्कऱियाप् पुवियिटैनाऩ् एऩ्पिऱन्देऩ् अन्दो
    करुणैनटत् तरसेनिऩ् करुत्तैअऱि येऩे.
  • 3. अऱियात पॊऱियवर्क्कुम् इऴिन्दतॊऴि लवर्क्कुम्
    अतिकरित्तुत् तुऩ्मार्क्कत् तरसुसॆयुङ् कॊटियेऩ्
    कुऱियात कॊटुम्पावस् सुमैसुमक्कुम् तिऱत्तेऩ्
    कॊल्लामै ऎऩ्पतैओर् कुऱिप्पालुम् कुऱियेऩ्
    सॆऱियात मऩक्कटैयेऩ् तीमैयॆलाम् उटैयेऩ्
    सिऩत्तालुम् मतत्तालुम् सॆऱिन्दपुतल् अऩैयेऩ्
    ऎऱियात पुवियिटैनाऩ् एऩ्पिऱन्देऩ् उऩ्ऱऩ्
    इतयमऱि येऩ्मऩ्ऱिल् इऩित्तनटत् तिऱैये.
  • 4. इऩित्तपऴस् साऱुविटुत् तिऴित्तमलङ् कॊळुम्ओर्
    इऴिविलङ्किल् इऴिन्दुनिऩ्ऱेऩ् इरक्कम्ऒऩ्ऱुम् इल्लेऩ्
    अऩित्तनॆऱि यिटैत्तॊटर्न्दु मऩित्तउटम् पॆटुत्त
    अऱक्कटैयर् तमक्कॆल्लाम् अऱक्कटैयऩ् आऩेऩ्
    पऩित्तमऩक् कुरङ्काट्टिप् पलिक्कुऴलुम् कॊटियेऩ्
    पातकमुम् सूतकमुम् पयिऩ्ऱपॆऱुम् पटिऱेऩ्
    तऩित्तकटुङ् कुणत्तेऩ्नाऩ् एऩ्पिऱन्देऩ् निऩतु
    तऩिक्करुत्तै अऱिन्दिलेऩ् सपैक्केऱ्ऱुम् ऒळिये.
  • 5. एऱुकिऩ्ऱेम् ऎऩमतित्ते इऱङ्कुकिऩ्ऱ कटैयेऩ्
    एतमॆलाम् निऱैमऩत्तेऩ् इरक्कमिलाप् पुलैयेऩ्
    सीऱुकिऩ्ऱ पुलियऩैयेऩ् सिऱुतॊऴिले पुरिवेऩ्
    सॆय्वकैऒऩ् ऱऱियात सिऱियरिऩुम् सिऱियेऩ्
    माऱुकिऩ्ऱ कुणप्पेतै मतियतऩाल् इऴिन्देऩ्
    वञ्सम्ऎलाम् कुटिकॊण्ट वाऴ्क्कैमिक उटैयेऩ्
    वीऱुकिऩ्ऱ उलकिटैनाऩ् एऩ्पिऱन्देऩ् निऩतु
    मॆय्क्करुत्तै अऱिन्दिलेऩ् विळङ्कुनटत् तरसे.
  • 6. अरसर्ऎलाम् मतित्तिटप्पे रासैयिले अरसो
    टाल्ऎऩवे मिकक्किळैत्तेऩ् अरुळऱियाक् कटैयेऩ्
    पुरसमरम् पोऱ्परुत्तेऩ् ऎट्टिऎऩत् तऴैत्तेऩ्
    पुङ्कॆऩवुम् पुळिऎऩवुम् मङ्किउतिर् किऩ्ऱेऩ्
    परसुम्वकै तॆरिन्दुकॊळेऩ् तॆरिन्दारैप् पणियेऩ्
    पसैअऱियाक् करुङ्कल्मऩप् पाविकळिऱ् सिऱन्देऩ्
    विरसुनिलत् तेऩ्पिऱन्देऩ् निऩ्करुत्तै अऱियेऩ्
    वियक्कुमणि मऩ्ऱोङ्कि विळङ्कुपरम् पॊरुळे.
  • 7. पॊरुळऱियेऩ् पॊरुळऱिन्दार् पोऩ्ऱुनटित् तिङ्के
    पॊङ्किवऴिन् तुटैकिऩ्ऱेऩ् पॊय्यकत्तेऩ् पुलैयेऩ्
    मरुळऱियात् तिरुवाळर् उळङ्कयक्कत् तिरिवेऩ्
    वैयुण्टुम् उऴवुतवा माटॆऩवे तटित्तेऩ्
    वॆरुळऱियाक् कॊटुमऩत्तेऩ् विऴऱ्किऱैत्तुक् कळिप्पेऩ्
    वीणर्कळिल् तलैनिऩ्ऱेऩ् विलक्कऩैत्तुम् पुरिवेऩ्
    तॆरुळऱियेऩ् उलकिटैनाऩ् एऩ्पिऱन्देऩ् निऩतु
    तिरुवुळत्तै अऱिन्दिलेऩ् तॆय्वनटन् तवऩे.
  • 8. तवम्पुरियेऩ् तवम्पुरिन्दार् तमैप्पोल नटित्तुत्
    तरुक्कुकिऩ्ऱेऩ् उणर्स्सियिलास् सटम्पोल इरुन्देऩ्
    पवम्पुरिवेऩ् कमरिऩिटैप् पाल्कविऴ्क्कुम् कटैयेऩ्
    पयऩऱिया वञ्समऩप् पाऱैसुमन् तुऴल्वेऩ्
    अवम्पुरिवेऩ् अऱिवऱियेऩ् अऩ्पऱियेऩ् अऩ्पाल्
    ऐयानिऩ् अटियटैन्दार्क् कणुत्तुणैयुम् उतवेऩ्
    नवम्पुरियुम् उलकिटैनाऩ् एऩ्पिऱन्देऩ् निऩतु
    नल्लतिरु वुळम्अऱियेऩ् ञाऩनटत् तिऱैये.
  • 9. इऱैअळवुम् अऱिवॊऴुक्कत् तिस्सैयिलेऩ् नरकिल्
    इरुन्दुऴऩ्ऱु वाटुकिऩ्ऱोर् ऎल्लार्क्कुम् इऴिन्देऩ्
    पॊऱैअळवो नऩ्मैऎलाम् पोक्किल्विट्टुत् तीमै
    पुरिकिऩ्ऱेऩ् ऎरिकिऩ्ऱ पुतुनॆरुप्पिऱ् कॊटियेऩ्
    निऱैअळवो मुऱैअळवो निलैअळवुन् तविर्न्द
    नॆटुञ्साल नॆञ्सकत्तेऩ् नीलविटम् पोल्वेऩ्
    कऱैयळवा उलकिटैनाऩ् एऩ्पिऱन्देऩ् निऩतु
    करुत्तऱियेऩ् करुणैनटङ् काट्टुकिऩ्ऱ कुरुवे.
  • 10. काट्टुकिऩ्ऱ उवर्क्कटल्पोल् कलैकळिलुम् सॆल्वक्
    कळिप्पिऩिलुम् सिऱन्दुमिकक् कळित्तुनिऱै किऩ्ऱेऩ्
    नीट्टुकिऩ्ऱ आपत्तिल् ऒरुसिऱितुम् उतवेऩ्
    नॆटुन्दूरम् आऴ्न्दुतवाप् पटुङ्किणऱु पोल्वेऩ्
    आट्टुकिऩ्ऱ अरुट्पॆरुमै ऒरुसिऱितुम् तॆरियेऩ्
    अस्समिलेऩ् नाणमिलेऩ् अटक्कम्ऒऩ्ऱुम् इल्लेऩ्
    कूट्टुकिऩ्ऱ उलकिटैनाऩ् एऩ्पिऱन्देऩ् निऩतु
    कुऱिप्पऱियेऩ् मऩ्ऱिल्नटङ् कुलवुकुल मणिये.

பிறப்பவம் பொறாது பேதுறல் // நான் ஏன் பிறந்தேன்

No audios found!