திருமுறைகள்

Thirumurai

1
2
3
4
5
6
taṟpōta iḻappu
taṟpōta iḻappu
apayat tiṟaṉ
apayat tiṟaṉ
Sixth Thirumurai

027. māyaiyiṉ viḷakkam
māyaiyiṉ viḷakkam

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiṭukkaṟa eṉaittāṉ vaḷarttiṭap paraiyām
    sevilipāṟ sērttaṉai avaḷō
    eṭukkavum niṉaiyāḷ paṭukkavum oṭṭāḷ
    eṉseyvēṉ iṉṉumeṉ ṉiṭaippāl
    maṭukkanaṟ ṟāyum vantilaḷ nīyum
    vanteṉaip pārttilai antō
    taṭukkaruṅ karuṇait tantaiyē taḷarntēṉ
    taṉaiyaṉēṉ taḷarntiṭal aḻakō.
  • 2. taḷarntiṭēl makaṉē eṉṟeṉai eṭuttōr
    tāykaiyil koṭuttaṉai avaḷō
    vaḷarntiṭā vakaiyē niṉaittaṉaḷ pōṉṟu
    māyamē purintiruk kiṉṟāḷ
    kiḷarntiṭa eṉaittāṉ peṟṟanaṟ ṟāyum
    kēṭpataṟ kaṭaintilaṉ antō
    uḷantaru karuṇait tantaiyē nīyum
    uṟṟilai peṟṟavark kaḻakō.
  • 3. tāṅkaeṉ taṉaiōr tāykaiyil koṭuttāy
    tāyavaḷ nāṉtaṉit tuṇarntu
    tūṅkavum oṭṭāḷ eṭukkavum tuṇiyāḷ
    sūtaiyē niṉaittiruk kiṉṟāḷ
    ōṅkunaṟ ṟāyum vantilāḷ antō
    uḷantaḷar vuṟṟaṉaṉ nīyum
    īṅkuvan tilaiyēl eṉseykēṉ itutāṉ
    entainiṉ tiruvaruṭ kaḻakō.
  • 4. attanī eṉaiōr tāykaiyil koṭuttāy
    āṅkavaḷ makaḷkaiyil koṭuttāḷ
    nittiya makaḷōr nīlipāṟ koṭuttāḷ
    nīliyō taṉpuṭai āṭum
    tattuva maṭavār taṅkaiyil koṭuttāḷ
    taṉittaṉi avaravar eṭuttē
    kattavem payamē kāṭṭiṉar nāṉum
    kalaṅkiṉēṉ kalaṅkiṭal aḻakō.
  • 5. vāṅkiya sevili aṟivoṭum tuyiṟṟa
    makaḷkaiyil koṭuttaṉaṉ eṉaittāṉ
    īṅkivaḷ karuttil etuniṉait taṉaḷō
    eṉseyvēṉ eṉṉaiyē uṇarntu
    tūṅkavum oṭṭāḷ aṭikkaṭi kiḷḷit
    toṭṭilum āṭṭiṭu kiṉṟāḷ
    ēṅkuṟu kiṉṟēṉ piḷḷaitaṉ arumai
    īṉṟavar aṟivarē entāy.
  • 6. valattilē sevili eṭuttiṭach sōmpi
    makkaḷpāl kāṭṭiviṭ ṭiruntāḷ
    malattilē uḻaittuk kiṭantaḻal kēṭṭum
    vanteṉai eṭuttilār avarum
    ilattilē kūṭi āṭukiṉ ṟaṉarnāṉ
    eṉseyvēṉ eṉṉuṭai arumai
    nilattilē avarkaḷ aṟintilār peṟṟōy
    nīyumiṅ kaṟintilai yēyō.
  • 7. tummiṉēṉ vetumpit toṭṭiliṟ kiṭantē
    sōrntaḻu tiḷaittumeṉ kuralum
    kammiṉēṉ sevili ammipōl asaiyāḷ
    kātuṟak kēṭṭiruk kiṉṟāḷ
    semmiyē maṭavār kommiyē pāṭich
    sirittiruk kiṉṟaṉar antō
    immiyē eṉiṉum īntiṭār pōla
    iruppatō nīyumen tāyē.
  • 8. turuvilā vayirat toṭṭilē taṅkat
    toṭṭilē palairun tiṭavum
    tiruvilāp pottait toṭṭiliṟ sevili
    siṟiyaṉaik kiṭattiṉaḷ entāy
    pirivilāt taṉimait talaivanī peṟṟa
    piḷḷaināṉ eṉakkitu peṟumō
    karuvilāy nīit taruṇamvan titaṉaik
    kaṇṭiṭil sakikkumō niṉakkē.
  • 9. kāyntiṭu maṉattāḷ pōṉṟaṉaḷ siṟitum
    kaṉivilāḷ kāmamā tikaḷām
    pāyntiṭu vēṭap payalkaḷāl eṉakkup
    payampuri vittaṉaḷ palakāl
    tēyntiṭu matieṉ ṟeṇṇiṉāḷ kuṟaiyāt
    tirumati eṉaniṉain taṟiyāḷ
    sāyntaich sevili kaiyilē eṉṉait
    tantatu sālumen tāyē.
  • 10. ñāṉaā ṉanta valliyām piriyā
    nāyaki yuṭaṉeḻun taruḷi
    īṉamār iṭarnīt teṭutteṉai aṇaittē
    iṉṉamu taṉaittaiyum arutti
    ūṉamoṉ ṟillā tōṅkumeyt talattil
    uṟappurin teṉaippiri yāmal
    vāṉamum puviyum matikkavāḻn taruḷka
    māmaṇi maṉṟilen tāyē.

மாயையின் விளக்கம் // மாயையின் விளக்கம்