திருமுறைகள்

Thirumurai

1
2
3
4
5
6
apayat tiṟaṉ
apayat tiṟaṉ
piriyēṉ eṉṟal
piriyēṉ eṉṟal
Sixth Thirumurai

029. pirivāṟṟāmai
pirivāṟṟāmai

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. pōka māṭṭēṉ piṟariṭattē poyyiṟ kiṭantu pularntumaṉam
    vēka māṭṭēṉ piṟitoṉṟum virumpa māṭṭēṉ poyyulakaṉ
    āka māṭṭēṉ arasēeṉ appā eṉṟaṉ aiyānāṉ
    sāka māṭṭēṉ uṉaippirintāl tarikka māṭṭēṉkaṇṭāyē.
  • 2. sella māṭṭēṉ piṟariṭattē siṟitun tariyēṉ tīmoḻikaḷ
    solla māṭṭēṉ iṉikkaṇamun tuyara māṭṭēṉ sōmpaṉmiṭi
    pulla māṭṭēṉ poyyoḻukkam porunta māṭṭēṉ piṟauyiraik
  • 3. veṟukka māṭṭēṉ niṉṟaṉaiyē virumpip piṭittēṉ tuyarsiṟitum
    poṟukka māṭṭēṉ ulakavarpōl poyyiṟ kiṭantu puraṇṭiṉināṉ
    siṟukka māṭṭēṉ arasēniṉ tiruttāḷ āṇai niṉāṇai
    maṟukka māṭṭēṉ vaḻaṅkuvaṉa ellām vaḻaṅki vāḻiyavē.
  • 4. karuṇaip perukkē āṉantak kaṉiyē eṉṉuṭ kalantoḷirum
    taruṇach suṭarē eṉaiīṉṟa tāyē eṉṉait tantōṉē
    varuṇap paṭika maṇimālaiyē maṉṟil naṭañsey vāḻvēnaṟ
    poruṇmeyp patiyē iṉittuyaram poṟukka māṭṭēṉ kaṇṭāyē.
  • 5. tiṇṇamum paḻutta sintaiyilē tittit tulavāch suyañsōti
    vaṇṇam paḻutta taṉippaḻamē maṉṟil viḷaṅku maṇichsuṭarē
    taṇṇam paḻutta matiamutē taruvāy ituvē taruṇameṉṟaṉ
    eṇṇam paḻutta tiṉichsiṟiyēṉ iṟaiyun tariyēṉ tariyēṉē.
  • 6. nāṭṭuk kisainta maṇimaṉṟil ñāṉa vaṭivāy naṭañseyaruḷ
    āṭṭuk kisainta peruṅkaruṇai appā eṉṟaṉ arasēeṉ
    pāṭṭuk kisainta patiyēōr paramā ṉantap paḻamēmēl
    vīṭṭuk kisainta viḷakkēeṉ vivēkam viḷaṅka viḷakkukavē.
  • 7. vētan talaimēṟ koḷavirumpi vēṇṭip paravu niṉatumalarp
    pātan talaimēṟ sūṭṭieṉaip paṇisey tiṭavum paṇittaṉaināṉ
    sātan talaimēl eṭuttoruvar tampiṉ selavum taramillēṉ
    ētan talaimēṟ sumantēṉuk kichsīr kiṭaitta243 tevvāṟē.
  • 8. poyviṭ ṭakalāp pulaikkoṭiyēṉ poruṭṭā iravil pōntoruniṉ
    kaiviṭ ṭakalāp perumporuḷeṉ kaiyiṟ koṭuttē kaḷippittāy
    maiviṭ ṭakalā viḻiiṉpa valli makiḻum maṇavāḷā
    meyviṭ ṭakalā maṉattavarkku viyappām uṉatu meyyaruḷē.
  • 9. sāmat tiravil eḻuntaruḷit tamiyēṉ tūkkan taṭuttumayal
    kāmak kaṭalaik kaṭattiaruṭ karuṇai amutaṅ kaḷittaḷittāy
    nāmat taṭikoṇ ṭaṭipeyarkkum naṭaiyār tamakkum kaṭaiyāṉēṉ
    ēmat taruṭpē ṟaṭaintēṉnāṉ eṉṉa tavañsey tiruntēṉē.
  • 10. pāti iravil eḻuntaruḷip pāvi yēṉai eḻuppiaruṭ
    sōti aḷitteṉ uḷḷakattē sūḻntu kalantu tulaṅkukiṉṟāy
    nīti naṭañsey pēriṉpa nitināṉ peṟṟa neṭumpēṟṟai
    ōti muṭiyā teṉpōliv vulakam peṟutal vēṇṭuvaṉē.

    • 242. kaṇṭāyē - mutaṟpatippu, po. ka., sa.mu.ka.
    • 243. koṭutta - mutaṟpatippu, po. su., pi. irā. sa.mu.ka.,

பிரிவாற்றாமை // பிரிவாற்றாமை

No audios found!