திருமுறைகள்

Thirumurai

1
2
3
4
5
6
avā aṟuttal
avā aṟuttal
siṟsapai viḷakkam
siṟsapai viḷakkam
Sixth Thirumurai

013. tiruvaruḷ viḻaital
tiruvaruḷ viḻaital

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. seyvakai aṟiyēṉ maṉṟuḷmā maṇiniṉ
    tiruvuḷak kuṟippaiyum teriyēṉ
    uyvakai aṟiyēṉ uṇarvilēṉ antō
    uṟukaṇmēl uṟuṅkoleṉ ṟulaintēṉ
    meyvakai aṭaiyēṉ vēṟevark kuraippēṉ
    viṉaiyaṉēṉ eṉseya viraikēṉ
    poyvakai uṭaiyēṉ eṅṅaṉam pukuvēṉ
    pulaiyaṉēṉ pukalaṟi yēṉē.
  • 2. aṟivilēṉ aṟintārk kaṭippaṇi puriyēṉ
    achsamum avalamum uṭaiyēṉ
    seṟivilēṉ potuvām teyvamnī niṉatu
    tiruvuḷat teṉainiṉai yāyēl
    eṟivilēṉ siṟiyēṉ eṅṅaṉam pukuvēṉ
    eṉseyvēṉ yārtuṇai eṉpēṉ
    piṟivilēṉ pirintāl uyirtarik kalaṉeṉ
    piḻaipoṟut taruḷvatuṉ kaṭaṉē.
  • 3. uṉkaṭaṉ aṭiyēṟ karuḷaleṉ ṟuṇarntēṉ
    uṭalporuḷ āviyum uṉakkē
    piṉkaṭaṉ iṉṟik koṭuttaṉaṉ koṭutta
    piṉṉumnāṉ taḷarutal aḻakō
    eṉkaṭaṉ purivēṉ yārkkeṭut turaippēṉ
    eṉseyvēṉ yārtuṇai eṉpēṉ
    muṉkaṭaṉ paṭṭār pōlmaṉam kalaṅki
    muṟitalōr kaṇamtari yēṉē.
  • 4. tarittiṭēṉ siṟitum tarittiṭēṉ eṉatu
    taḷarchsiyum tuṉpamum tavirttē
    terittiṭal aṉaittum terittiṭal vēṇṭum
    terittiṭāy eṉiliṭar eṉaittāṉ
    erittiṭum antō eṉseyvēṉ eṅkē
    eytukēṉ yārtuṇai eṉpēṉ
    tirittaneñ sakattēṉ sarittiram aṉaittum
    tiruvuḷam terintatu tāṉē.
  • 5. tāṉeṉaip puṇarum taruṇamī teṉavē
    sattiyam uṇarntaṉaṉ taṉittē
    tēṉuṟak karuti irukkiṉṟēṉ ituniṉ
    tiruvuḷam terintaten tāyē
    āṉeṉak kūvi aṇaintiṭal vēṇṭum
    araikkaṇam āyiṉum tāḻkkil
    nāṉirup paṟiyēṉ tiruchsiṟṟam palattē
    naṭampuri ñāṉanā ṭakaṉē.
  • 6. ñāṉamum ataṉāl aṭaiaṉu pavamum
    nāyiṉēṉ uṇarntiṭa uṇartti
    īṉamum iṭarum tavirttaṉai annāḷ
    intanāḷ aṭiyaṉēṉ iṅkē
    ūṉamoṉ ṟillōy niṉṟaṉaik kūvi
    uḻaikkiṉṟēṉ orusiṟi teṉiṉum
    ēṉeṉa viṉavā tiruttalum aḻakō
    iṟaiyumnāṉ tarikkalaṉ iṉiyē.
  • 7. iṉiyanaṟ ṟāyiṉ iṉiyaeṉ arasē
    eṉṉiru kaṇṇiṉuṇ maṇiyē
    kaṉieṉa iṉikkum karuṇaiyā ramutē
    kaṉakaam palattuṟum kaḷippē
    tuṉiuṟu maṉamum sōmpuṟum uṇarvum
    sōrvuṟu mukamumkoṇ ṭaṭiyēṉ
    taṉiuḷaṅ kalaṅkal aḻakatō eṉaittāṉ
    tantanaṟ ṟantainī alaiyō.
  • 8. tantaiyum tāyum kuruvumyāṉ pōṟṟum
    sāmiyum pūmiyum poruḷum
    sontanal vāḻvum nēyamum tuṇaiyum
    suṟṟamum muṟṟumnī eṉṟē
    sintaiyuṟ ṟiṅkē irukkiṉṟēṉ ituniṉ
    tiruvuḷam terintatē entāy
    nintaisey ulakil yāṉuḷam kalaṅkal
    nītiyō niṉaruṭ kaḻakō.
  • 9. aḻakaṉē ñāṉa amutaṉē eṉṟaṉ
    appaṉē ampalat tarasē
    kuḻakaṉē iṉpak koṭiuḷam kaḷikkum
    koḻunaṉē suttasaṉ mārkkak
    kaḻakanēr niṉṟa karuṇaimā nitiyē
    kaṭavuḷē kaṭavuḷē eṉanāṉ
    paḻakanērn tiṭṭēṉ iṉṉumiv vulakil
    paḻaṅkaṇāl aḻuṅkutal aḻakō.
  • 10. paḻampiḻi maturap pāṭṭala eṉiṉum
    pattarum pittarum pitaṟṟum
    kiḻamperum pāṭṭum kēṭpatuṉ uḷḷak
    kiḷarchsieṉ ṟaṟintanāḷ mutalāy
    vaḻaṅkuniṉ pukaḻē pāṭuṟu kiṉṟēṉ
    maṟṟoru paṟṟumiṅ kaṟiyēṉ
    saḻaṅkuṭai ulakil taḷarutal aḻakō
    tantaiyun tāyumnī alaiyō.
  • 11. tāyumeṉ orumait tantaiyum ñāṉa
    sapaiyilē taṉinaṭam puriyum
    tūyaniṉ pātat tuṇaieṉap piṭittēṉ
    tūkkamum sōmpalum tuyarum
    māyaiyum viṉaiyum maṟaippumā ṇavamum
    vaḷaitteṉaip piṭittiṭal vaḻakkō
    nāyiṉēṉ iṉiōr kaṇantarip paṟiyēṉ
    nalaruṭ sōtitan taruḷē.
  • 12. sōtiyēl eṉainī sōtaṉai toṭaṅkil
    sūḻuyir viṭattoṭaṅ kuvaṉnāṉ
    nītiyē niṟainiṉ tiruvaruḷ aṟiya
    nikaḻttiṉēṉ nichsayam ituvē
    ōtiyē uṇartaṟ karumperum poruḷē
    uyirkkuyir ākiya oḷiyē
    ātiyē naṭuvē antamē āti
    naṭuantam illatōr aṟivē.
  • 13. illaiuṇ ṭeṇumiv virumaiyum kaṭantōr
    iyaṟkaiyiṉ niṟaintapē riṉpē
    allaiuṇ ṭeḻunta taṉipperuñ suṭarē
    ampalat tāṭalsey amutē
    vallaiiṉ ṟaṭiyēṉ tuyarelām tavirttu
    vaḻaṅkuka niṉaruḷ vaḻaṅkal
    nallaiiṉ ṟalatu nāḷaieṉ ṟiṭilō
    nāṉuyir tarikkalaṉ arasē.
  • 14. araiselām vaḻaṅkum taṉiara satuniṉ
    aruḷara seṉaaṟin taṉaṉpiṉ
    uraiseyniṉ aruḷmēl uṟṟapē rāsai
    uḷamelām iṭaṅkoṇṭa tentāy
    varaiseyā mēṉmēl poṅkivāy tatumpi
    vaḻikiṉṟa teṉvasaṅ kaṭantē
    iraiseyeṉ āvi taḻaikkaav varuḷai
    īntaruḷ iṟṟaiip pōtē.
  • 15. pōtelām vīṇil pōkkiē mānta
    puḻuttalaip pulaiyarkaḷ puṇarkkum
    sūtelām kēṭkun toṟumuṉaip paravum
    tūyarkaḷ maṉamatu tuḷaṅkit
    tātelām kalaṅkat taḷarutal aḻakō
    taṉiaruṭ sōtiyāl anta
    vātelām tavirttuch suttasaṉ mārkkam
    vaḻaṅkuvit taruḷuka viraintē.
  • 16. viraintuniṉ aruḷai īntiṭal vēṇṭum
    viḷampumit taruṇameṉ uḷantāṉ
    karaintatu kātal perukimēl poṅkik
    karaielām kaṭantatu kaṇṭāy
    varainteṉai maṇanta vaḷḷalē ellām
    vallavā ampala vāṇā
    tiraintaeṉ uṭampait tiruuṭam pākkit
    tikaḻvitta sittaṉē sivaṉē.
  • 17. sivantikaḻ karuṇait tiruneṟich sārpum
    teyvamoṉ ṟēeṉum tiṟamum
    navantaru nilaikaḷ sutantarat tiyalum
    naṉmaiyum naraitirai mutalām
    tuvantuvam tavirttuch suttamā tiyamuch
    sukavaṭi vampeṟum pēṟum
    tavantikaḻ ellām vallasit tiyumnī
    tantaruḷ taruṇamī teṉakkē.
  • 18. taruṇamiñ ñāṉṟē suttasaṉ mārkkat
    taṉineṟi ulakelām taḻaippak
    karuṇaiyum sivamē poruḷeṉak karutum
    karuttumuṟ ṟemmaṉōr kaḷippap
    poruḷniṟai ōṅkat teruḷnilai viḷaṅkap
    puṇṇiyam poṟpuṟa vayaṅka
    aruḷnayan taruḷvāy tiruchsiṟṟam palattē
    aruṭperuñ sōtieṉ arasē.
  • 19. eṉuḷa varaimēl aruḷoḷi ōṅkiṟ
    ṟiruḷira voḻintatu muḻutum
    maṉuṟum itaya malarmalarn tatunaṉ
    maṅkala muḻaṅkukiṉ ṟaṉasīrp
    poṉiyal viḷakkam polintatu sittip
    pūvaiyar puṇarntiṭap pōntār
    soṉṉanal taruṇam aruṭperuñ sōti
    tulaṅkavan taruḷuka viraintē.
  • 20. vantaruḷ purika viraintitu taruṇam
    māmaṇi maṉṟilē ñāṉa
    suntara vaṭivach sōtiyāy viḷaṅkum
    suttasaṉ mārkkasaṟ kuruvē
    tantaruḷ purika varamelām valla
    taṉiaruṭ sōtiyai eṉatu
    sintaiyil puṇarppit teṉṉoṭuṅ kalantē
    seyvit taruḷkasey vakaiyē.

திருவருள் விழைதல் // திருவருள் விழைதல்