திருமுறைகள்

Thirumurai

1
2
3
4
5
6
pirivāṟṟāmai
pirivāṟṟāmai
tiruvaruṭ pēṟu
tiruvaruṭ pēṟu
Sixth Thirumurai

030. piriyēṉ eṉṟal
piriyēṉ eṉṟal

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. appānāṉ paṟpalakāl aṟaivateṉṉē aṭiyēṉ
    achsamelām tuṉpamelām aṟuttuvirain tuvantē
    ippāril itutaruṇam eṉṉaiaṭain taruḷi
    eṇṇamelām muṭitteṉṉai ēṉṟukoḷāy eṉilō
    tappāmal uyirviṭuvēṉ sattiyañsat tiyamniṉ
    tāḷiṇaikaḷ aṟikaitu tayavuṭaiyōy evarkkum
    tuppākit tuṇaiyākit tulaṅkiyameyt tuṇaiyē
    suttasivā ṉantaaruṭ sōtinaṭat tarasē.
  • 2. āṇaiuṉmēl āṇaiuṉmēl āṇaiuṉmēl aiyā
    araikkaṇamum niṉaippirintē iṉittarikka māṭṭēṉ
    kōṇainilat tavarpēsak kēṭṭatupōl iṉṉum
    kuṟumpumoḻi sevikaḷuṟak koṇṭiṭavum māṭṭēṉ
    ūṇaiuṟak kattaiyumnāṉ viṭukiṉṟēṉ nītāṉ
    uvantuvarāy eṉileṉṟaṉ uyiraiyumviṭ ṭiṭuvēṉ
    māṇaimaṇip potunaṭañsey vaḷḷālnī eṉatu
    maṉamaṟivāy iṉamuṉakku vakutturaippa teṉṉē.
  • 3. paṭamuṭiyā tiṉittuyaram paṭamuṭiyā tarasē
    paṭṭatellām pōtumintap payantīrttip poḻuteṉ
    uṭaluyirā tiyaellām nīeṭuttut koṇṭuṉ
    uṭaluyirā tiyaellām uvanteṉakkē aḷippāy
    vaṭaluṟusiṟ ṟampalattē vāḻvāyeṉ kaṇṇuḷ
    maṇiyēeṉ kurumaṇiyē māṇikka maṇiyē
    naṭaṉasikā maṇiyēeṉ navamaṇiyē ñāṉa
    naṉmaṇiyē poṉmaṇiyē naṭarāja maṇiyē.
  • 4. vāḻaiyaṭi vāḻaieṉa vantatiruk kūṭṭa
    marapiṉilyāṉ oruvaṉaṉṟō vakaiaṟiyēṉ inta
    ēḻaipaṭum pāṭuṉakkun tiruvuḷachsam matamō
    itutakumō itumuṟaiyō itutaruman tāṉō
    māḻaimaṇip potunaṭañsey vaḷḷālyāṉ uṉakku
    makaṉalaṉō nīeṉakku vāyttatantai alaiyō
    kōḻaiula kuyirttuyaram iṉippoṟukka māṭṭēṉ
    koṭuttaruḷniṉ aruḷoḷiyaik koṭuttaruḷip poḻutē.
  • 5. seyvakaieṉ eṉattikaittēṉ tikaiyēleṉ ṟorunāḷ
    tirumēṉi kāṭṭieṉait teḷivittāy nīyē
    poyvakaiaṉ ṟituniṉatu puntiaṟin tatuvē
    poṉṉaṭiyē tuṇaieṉanāṉ eṉuyirvait tiruntēṉ
    eyvakaieṉ namperumāṉ aruḷpurivāṉ eṉṟē
    entaivara vetirpārttē iṉṉumiruk kiṉṟēṉ
    aivakaiiv uyirttuyaram iṉippoṟukka māṭṭēṉ
    aruṭsōtip perumporuḷai aḷittaruḷip poḻutē.
  • 6. muṉorunāḷ mayaṅkiṉaṉnī mayaṅkēleṉ ṟeṉakku
    muṉṉiṉuruk kāṭṭiṉaināṉ mukamalarntiṅ kiruntēṉ
    iṉṉumvarak kāṇēṉniṉ varavaietir pārttē
    eṇṇieṇṇi varuntukiṉṟēṉ eṉṉaseyvēṉ antō
    aṉṉaiyiṉum tayavuṭaiyāy niṉtayavai niṉaittē
    āruyirvait tirukkiṉṟēṉ āṇaiitu kaṇṭāy
    eṉirukaṇ maṇiyēeṉ aṟivēeṉ aṉpē
    eṉṉuyirkkup peruntuṇaiyē eṉṉuyirnā yakaṉē.
  • 7. uṉṉaimaṟan tiṭuvēṉō maṟappaṟiyēṉ maṟantāl
    uyirviṭuvēṉ kaṇantariyēṉ uṉāṇai itunī
    eṉṉaimaṟan tiṭuvāyō maṟantiṭuvāy eṉilyāṉ
    eṉṉaseyvēṉ eṅkuṟuvēṉ evarkkuraippēṉ entāy
    aṉṉaiyiṉum tayavuṭaiyāy nīmaṟantāy eṉiṉum
    akilamelām aḷittiṭumniṉ aruḷmaṟavā teṉṟē
    iṉṉumikak kaḷittiṅkē irukkiṉṟēṉ maṟavēl
    itutaruṇam aruṭsōti eṉakkuvirain taruḷē.
  • 8. nāṉmaṟantēṉ eṉiṉumeṉait tāṉmaṟavāṉ eṉatu
    nāyakaṉeṉ ṟāṭukiṉṟēṉ eṉiṉumitu varaiyum
    vāṉmaṟantēṉ vāṉavarai maṟantēṉmāl ayaṉai
    maṟantēṉnam uruttirarai maṟantēṉeṉ ṉuṭaiya
    ūṉmaṟantēṉ uyirmaṟantēṉ uṇarchsielām maṟantēṉ
    ulakamelām maṟantēṉiṅ kuṉṉaimaṟan taṟiyēṉ
    pāṉmaṟanta kuḻaviyaippōl pārēliṅ keṉaiyē
    parintuniṉa taruṭsōti purintumakiḻn taruḷē.
  • 9. teruviṭattē viḷaiyāṭit tirintaeṉai valintē
    sivamālai aṇintaṉaiach siṟuvayatil inta
    uruviṭattē niṉakkirunta āsaielām innāḷ
    ōṭiyatō putiyaoru uruvuviḻain tatuvō
    karuviṭattē eṉaikkātta kāvalaṉē uṉatu
    kālpiṭittēṉ viṭuvēṉō kaippiṭiaṉ ṟatutāṉ
    veruviṭatteṉ uyirppiṭikāṇ uyirakaṉṟāl aṉṟi
    viṭamāṭṭēṉ viṭamāṭṭēṉ viṭamāṭṭēṉ nāṉē.
  • 10. periyaṉaruṭ peruñsōtip peruṅkaruṇaip perumāṉ
    perumpukaḻaip pēsutalē perumpēṟeṉ ṟuṇarntē
    turiyanilat tavarellām tutikkiṉṟār ēḻai
    tutittalperi talaiṅkē tutittiṭaeṉ ṟeḻunta
    ariyaperum pērāsaik kaṭalperitē atueṉ
    aḷavukaṭan tiḻukkiṉṟa tātaliṉāl viraintē
    uriyaaruḷ amutaḷittē niṉaittutippit taruḷvāy
    ulakamelām kaḷittōṅka ōṅkunaṭat tarasē.
  • 11. kavalaielām tavirntumikak kaḷippiṉoṭu niṉaiyē
    kaikuvittuk kaṇkaḷilnīr kaṉintusuran tiṭavē
    savalaimaṉach salaṉamelām tīrntusuka mayamāyt
    tāṉētāṉ ākiiṉpat taṉinaṭañsey iṇaittāḷ
    tavalaruñsīrch soṉmālai vaṉaintuvaṉain taṇintu
    tāṉāki nāṉāṭat taruṇamitu tāṉē
    kuvalaiyattār atisayikka eḻuntaruḷi varuvāy
    kuruvēeṉ kuṟṟamelām kuṇamākakkoṇ ṭavaṉē.

பிரியேன் என்றல் // பிரியேன் என்றல்