திருமுறைகள்

Thirumurai

1
2
3
4
5
6
आऩ्म तरिसऩम्
āṉma tarisaṉam
वातऩैक् कऴिवु
vātaṉaik kaḻivu
Sixth Thirumurai

023. सिव तरिसऩम्
siva tarisaṉam

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तिरुउटैयाय् सिऱ्सपैवाऴ् सिवपतिये ऎल्लाम्
    सॆय्यवल्ल तऩित्तलैमैस् सित्तसिका मणिये
    उरुउटैऎऩ् उयिर्क्कुयिराय् ऒळिर्किऩ्ऱ ऒळिये
    उऩ्ऩुतॊऱुम् ऎऩ्ऩुळत्ते ऊऱुकिऩ्ऱ अमुते
    अरुउटैय पॆरुवॆळियाय् अतुविळङ्कु वॆळियाय्
    अप्पालु माय्निऱैन्द अरुट्पॆरुञ्सो तियऩे
    मरुउटैयाळ् सिवकाम वल्लिमण वाळा
    वन्दरुळ्क अरुट्सोति तन्दरुळ्क विरैन्दे.
  • 2. सॊल्लवऩे पॊरुळवऩे तुरियपतत् तवऩे
    तूयवऩे नेयवऩे सोतिउरु ववऩे
    नल्लवऩे नऩ्ऩितिये ञाऩसपा पतिये
    नायकऩे तायकऩे नण्पवऩे अऩैत्तुम्
    अल्लवऩे आऩवऩे अम्मैअप्पा ऎऩ्ऩै
    आण्टवऩे ताण्टवऩे अरुट्कुरुवे ऎल्लाम्
    वल्लवऩे सिवकाम वल्लिमण वाळा
    मऩ्ऩवऩे ऎऩ्ऩवऩे वन्दरुळ्क विरैन्दे.
  • 3. तुरियनिलै तुणिन्दवरुम् सॊल्लरुम्मॆय्प् पॊरुळे
    सुत्तसिवा ऩन्दसपैस् सित्तसिका मणिये
    पॆरियसिव पतियेनिऩ् पॆरुमैअऱिन् तिटवे
    पेरासैप् पटुकिऩ्ऱेऩ् पित्तर्कळिल् पॆरियेऩ्
    करियमणित् तिऱत्तिऩैयुम् काणवल्लेऩ् अल्लेऩ्
    कण्मणिये निऩ्तिऱत्तैक् काणुतल्वल् लेऩो
    अरियपॆरुम् पॊरुळाम्उऩ् अरुट्सोति ऎऩक्के
    अळित्तऩैयेल् अऱिन्दुकॊळ्वेऩ् अळित्तिटुक विरैन्दे.
  • 4. मऱप्पऱियाप् पेरऱिविल् वाय्त्तपॆरुञ् सुकमे
    मलैवऱिया निलैनिरम्प वयङ्कियसॆम् पॊरुळे
    इऱप्पऱियात् तिरुनॆऱियिल्254 ऎऩ्ऩैवळर्त् तरुळुम्
    ऎऩ्ऩुटैय नऱ्ऱाये ऎन्दाये निऩतु
    सिऱप्पऱिया उलकमॆलाम् सिऱप्पऱिन्दु कॊळवे
    सित्तसिका मणियेनी सित्तिऎलाम् विळङ्कप्
    पिऱप्पऱियाप् पॆरुन्दवरुम् वियप्पवन्दु तरुवाय्
    पॆरुङ्करुणै अरसेनी तरुन्दरुणम् इतुवे.
  • 5. मुऩ्ऩुऴैप्पाल् उऱुम्ऎऩवे मॊऴिकिऩ्ऱार् मॊऴियिऩ्
    मुटिवऱियेऩ् ऎल्लाम्सॆय् मुऩ्ऩवऩे नीऎऩ्
    तऩ्ऩुऴैप्पार्त् तरुळ्वायेल् उण्टऩैत्तुम् ऒरुनिऩ्
    तऩतुसुतन् तरमेइङ् कॆऩतुसुतन् तरमो
    ऎऩ्ऩुऴैप्पाल् ऎऩ्पयऩो इरङ्किअरु ळायेल्
    याऩार्ऎऩ् अऱिवॆतुमेल् ऎऩ्ऩैमतिप् पवरार्
    पॊऩ्ऩुऴैप्पाल् पॆऱलुम्अरि तरुळ्इलैयेल् ऎल्लाम्
    पॊतुनटञ्सॆय् पुण्णियनी ऎण्णियवा ऱामे.
  • 6. विऴित्तुविऴित् तिमैत्तालुम् सुटर्उतयम् इलैयेल्
    विऴिकळ्विऴित् तिळैप्पतलाल् विळैवॊऩ्ऱुम् इलैये
    मॊऴित्तिऱञ्सॆय् तटिक्कटिनाऩ् मुटुकिमुयऩ् ऱालुम्
    मुऩ्ऩवनिऩ् पॆरुङ्करुणै मुऩ्ऩिटल्इऩ् ऱॆऩिलो
    सॆऴित्तुऱुनऱ् पयऩ्ऎतुवो तिरुवुळन्दाऩ् इरङ्किल्
    सिऱुतुरुम्पोर् ऐन्दॊऴिलुम् सॆय्तिटल्सत् तियमे
    पऴित्तुरैप्पार् उरैक्कऎलाम् पसुपतिनिऩ् सॆयले
    परिन्दॆऩैयुम् पाटुवित्तुप् परिसुमकिऴ्न् तरुळे.
  • 7. मानिरुपा तिपर्सूऴ मणिमुटिताऩ् पॊऱुत्ते
    मण्णाळ वाऩाळ मऩत्तिल्निऩैत् तेऩो
    तेऩ्ऒरुवा मॊऴिस्सियरैत् तिळैक्कविऴैन् तेऩो
    तीञ्सुवैकळ् विरुम्पिऩऩो तीमैकळ्सॆय् तेऩो
    नाऩॊरुपा वमुम्अऱियेऩ् नऩ्ऩितिये ऎऩतु
    नायकऩे पॊतुविळङ्कुम् नटराज पतिये
    एऩ्ऒरुमै इलर्पोल्नी इरुक्किऩ्ऱाय् अऴको
    ऎऩ्ऒरुमै अऱियायो यावुम्अऱिन् ताये.
  • 8. पाविमऩक् कुरङ्काट्टम् पार्क्कमुटि याते
    पतिवॆऱुत्तेऩ् नितिवॆऱुत्तेऩ् पऱ्ऱऩैत्तुम् तविर्न्देऩ्
    आविउटल् पॊरुळैउऩ्पाऱ् कॊटुत्तेऩ्उऩ् अरुट्पे
    रासैमय माकिउऩै अटुत्तुमुयल् किऩ्ऱेऩ्
    कूविऎऩै आट्कॊळ्ळ निऩैयायो निऩतु
    कुऱिप्पऱियेऩ् पऱ्पलकाल् कूऱिइळैक् किऩ्ऱेऩ्
    तेविसिव कामवल्लि मकिऴुम्मण वाळा
    तॆरुळ्निऱैवाऩ् अमुतळिक्कुम् तरुणम्इतु ताऩे.
  • 9. कट्टविऴ्न्द कमलम्ऎऩक् करुत्तविऴ्न्दु निऩैये
    करुतुकिऩ्ऱेऩ् वेऱॊऩ्ऱुम् करुतुकिलेऩ् इतुताऩ्
    सिट्टरुळम् तिकऴ्किऩ्ऱ सिवपतिये निऩतु
    तिरुवुळमे अऱिन्दतुनाऩ् सॆप्पुतल्ऎऩ् पुविमेल्
    विट्टकुऱै तॊट्टकुऱै इरण्टुम्निऱैन् तऩऩ्नी
    विरैन्दुवन्दे अरुट्सोति पुरिन्दरुळुम् तरुणम्
    तॊट्टतुनाऩ् तुणैन्दुरैत्तेऩ् नीउणर्त्त उणर्न्दे
    सॊल्वतलाल् ऎऩ्अऱिवाल् सॊल्लवल्लेऩ् अऩ्ऱे.
  • 10. काट्टैऎलाम् कटन्दुविट्टेऩ् नाट्टैअटैन् तुऩतु
    कटिनकर्प्पॊऩ् मतिऱ्काट्सि कण्कुळिरक् कण्टेऩ्
    कोट्टैऎलाम् कॊटिनाट्टिक् कोलमिटप् पार्त्तेऩ्
    कोयिलिऩ्मेल् वायिलिले कुऱैकळॆलाम् तविर्न्देऩ्
    सेट्टैअऱ्ऱुक् करुविऎलाम् ऎऩ्वसम्निऩ् ऱिटवे
    सित्तिऎलाम् पॆऱ्ऱेऩ्नाऩ् तिरुस्सिऱ्ऱम् पलमेल्
    पाट्टैऎलाम् पाटुकिऩ्ऱेऩ् इतुतरुणम् पतिये
    पलन्दरुम्ऎऩ् उळन्दऩिले कलन्दुनिऱैन् तरुळे.
  • 11. सित्तिऎलाम् वल्लसिव सित्तऩ्उळम् कलन्दाऩ्
    सॆत्तारै ऎऴुप्पुकिऩ्ऱ तिरुनाळ्कळ् अटुत्त
    इत्तिऩमे तॊटङ्किअऴि यातनिलै अटैतऱ्
    केऱ्ऱकुऱि एऱ्ऱविटत् तिसैन्दियल्किऩ् ऱऩनाम्
    सत्तियमे पॆरुवाऴ्विल् पॆरुङ्कळिप्पुऱ् ऱिटुतल्
    सन्देकित् तलैयाते साऱ्ऱियऎऩ् मॊऴियै
    नित्तियवाऩ् मॊऴिऎऩ्ऩ निऩैन्दुमकिऴ् तमैवाय्
    नॆञ्सेनी अञ्सेल्उळ् अञ्सेल्अञ् सेले.

    • 254. तिरुनिलैयिल् - मुतऱ् पतिप्पु, पॊ. सु., पि. इरा.

சிவ தரிசனம் // சிவ தரிசனம்

No audios found!