திருமுறைகள்

Thirumurai

1
2
3
4
5
6
vātaṉaik kaḻivu
vātaṉaik kaḻivu
taṟpōta iḻappu
taṟpōta iḻappu
Sixth Thirumurai

025. aṉupōka nilayam
aṉupōka nilayam

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. iṉippirin tiṟaiyum irukkalēṉ pirivai
    eṇṇiṉum aiyavō mayaṅkip
    paṉippileṉ uṭampum uyirumuḷ uṇarvum
    paratavip pataiaṟin tilaiyō
    taṉippaṭu ñāṉa veḷiyilē iṉpat
    taṉinaṭam puritaṉit talaivā
    kaṉippayaṉ tarutaṟ kitutaku taruṇam
    kalantaruḷ kalantaruḷ eṉaiyē.
  • 2. pirintiṉich siṟitum tarikkalēṉ pirivaip
    pēsiṉum neyviṭun tīppōl
    erintuḷaṅ kalaṅki255 mayaṅkalkaṇ ṭilaiyō
    eṅkaṇum kaṇṇuṭai entāy
    purintasiṟ potuvil tirunaṭam puriyum
    puṇṇiyā eṉṉuyirt tuṇaivā
    karantiṭā256 tuṟutaṟ kitutaku taruṇam
    kalantaruḷ kalantaruḷ eṉaiyē.
  • 3. mēlaiē kānta veḷiyilē naṭañsey
    meyyaṉē aiyaṉē eṉakku
    mālaiyē aṇinta makiḻnaṉē ellām
    vallaṉē nallaṉē aruṭseṅ
    kōlaiyē naṭattum iṟaivaṉē ōreṇ
    kuṇattaṉē iṉichsakip paṟiyēṉ
    kālaiyē tarutaṟ kitutaku taruṇam
    kalantaruḷ kalantaruḷ eṉaiyē.
  • 4. paṇṭukoṇ ṭeṉaittāṉ piḻaikuṟi yāta
    paṇpaṉē tiruchsiṟṟam palattē
    toṇṭukoṇ ṭaṭiyar kaḷikkaniṉ ṟāṭum
    tūyaṉē nēyaṉē piramaṉ
    viṇṭukaṇ ṭaṟiyā muṭiaṭi eṉakkē
    viḷaṅkuṟak kāṭṭiya vimalā
    kaṇṭukoṇ ṭuṟutaṟ kitutaku taruṇam
    kalantaruḷ kalantaruḷ eṉaiyē.
  • 5. taṉittuṇai eṉumeṉ tantaiyē tāyē
    talaivaṉē siṟsapai taṉilē
    iṉittateḷ ḷamutē eṉṉuyirk kuyirē
    eṉṉiru kaṇṇuḷmā maṇiyē
    aṉittamē nīkki āṇṭaeṉ kuruvē
    aṇṇalē iṉippiri vāṟṟēṉ
    kaṉittuṇai tarutaṟ kitutaku taruṇam
    kalantaruḷ kalantaruḷ eṉaiyē.
  • 6. tuṉpelām tavirkkum tiruchsiṟṟam palattē
    sōtiyuṭ sōtiyē aḻiyā
    iṉpelām aḷikkum iṟaivaṉē eṉṉai
    īṉṟanal tantaiyē tāyē
    aṉpelām āki niṟaintatōr niṟaivē
    aṇṇalē iṉippiri vāṟṟēṉ
    poṉpatan tarutaṟ kitutaku taruṇam
    puṇarntaruḷ puṇarntaruḷ eṉaiyē.
  • 7. ētumoṉ ṟaṟiyāp pētaiyām paruvat
    teṉṉaiāṭ koṇṭeṉai uvantē
    ōtumiṉ moḻiyāl pāṭavē paṇinta
    oruvaṉē eṉṉuyirt tuṇaivā
    vētamum payaṉum ākiya potuvil
    viḷaṅkiya vimalaṉē ñāṉa
    pōtakam tarutaṟ kitutaku taruṇam
    puṇarntaruḷ puṇarntaruḷ eṉaiyē.
  • 8. eṇṇiya eṉatuḷ eṇṇamē eṇṇat
    tisaintapē riṉpamē yāṉtāṉ
    paṇṇiya tavamē tavattuṟum palaṉē
    palattiṉāl kiṭaittaeṉ patiyē
    taṇṇiya matiyē matimuṭi arasē
    taṉittasiṟ sapainaṭat tamutē
    puṇṇiyam aḷittaṟ kitutaku taruṇam
    puṇarntaruḷ puṇarntaruḷ eṉaiyē.
  • 9. malappakai tavirkkum taṉippotu maruntē
    mantira mēoḷir maṇiyē
    nilaippaṭa eṉaiaṉ ṟāṇṭaruḷ aḷitta
    nēyaṉē tāyaṉai yavaṉē
    palappaṭu poṉṉam palattilē naṭañsey
    paramaṉē paramasiṟ sukantāṉ
    pulappaṭat tarutaṟ kitutaku taruṇam
    puṇarntaruḷ puṇarntaruḷ eṉaiyē.
  • 10. kaḷippuṟum aṭiyēṉ kaiyilē kiṭaitta
    kaṟpakat tīñsuvaik kaṉiyē
    veḷippuṟat tōṅkum viḷakkamē akattē
    viḷaṅkumōr viḷakkamē eṉakkē
    oḷippilā taṉṟē aḷittasiṟ potuvil
    oruvaṉē iṉippiri vāṟṟēṉ
    puḷippaṟa iṉittaṟ kitutaku taruṇam
    puṇarntaruḷ puṇarntaruḷ eṉaiyē.

    • 255. karuki - mutaṟ patippu, po. su., pi. irā., sa. mu. ka.
    • 256. karaintiṭātu - mutaṟpatippu, po. su., sa. mu. ka.

அனுபோக நிலயம் // அனுபோக நிலயம்

No audios found!