திருமுறைகள்

Thirumurai

1
2
3
4
5
6
इऱै तिरुक्काट्सि
iṟai tirukkāṭsi
अस्सोप् पत्तु
achsōp pattu
Sixth Thirumurai

044. तिरुवटि निलै
tiruvaṭi nilai

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. उलकुपल् कोटि कोटिकळ् इटङ्कॊळ्
    उवप्पिला अण्टत्तिऩ् पकुति
    अलकुकाण् परिय पॆरियकूट् टत्त
    अवैऎलाम् पुऱत्तिऱैस् सार्पिल्
    विलकुऱा अणुविल् कोटियुळ् ऒरुकूऱ्
    ऱिरुन्दॆऩ विरुन्दऩ मिटैन्दे
    इलकुपॊऱ् पॊतुविल् नटम्पुरि तरुणत्
    तॆऩ्पर्वाऩ् तिरुवटि निलैये.
  • 2. तटैयुऱाप् पिरमऩ् विण्टुरुत् तिरऩ्मा
    येस्सुरऩ् सतासिवऩ् विन्दु
    नटैयुऱाप् पिरमम् उयर्परा सत्ति
    नविल्पर सिवम्ऎऩुम् इवर्कळ्
    इटैयुऱात् तिरुस्सिऱ् ऱम्पलत् ताटुम्
    इटतुकाऱ् कटैविरल् नकत्तिऩ्
    कटैयुऱु तुकळ्ऎऩ् ऱऱिन्दऩऩ् अतऩ्मेऱ्
    कण्टऩऩ् तिरुवटि निलैये.
  • 3. अटर्मलत् तटैयाल् तटैयुऱुम् अयऩ्माल्
    अरऩ्मयेस् सुरऩ्सता सिवऩ्वाऩ्
    पटर्तरु विन्दु पिरणवप् पिरमम्
    परैपरम् परऩ्ऎऩुम् इवर्कळ्
    सुटर्मणिप् पॊतुविल् तिरुनटम् पुरियुम्
    तुणैयटिप् पातुकैप् पुऱत्ते
    इटर्कॆट वयङ्कु तुकळ्ऎऩ अऱिन्दे
    एत्तुवऩ् तिरुवटि निलैये.
  • 4. इकत्तुऴल् पकुतित् तेवर्इन् तिरऩ्माल्
    पिरमऩ्ई साऩऩे मुतलाम्
    मकत्तुऴल् समय वाऩवर् मऩ्ऱिऩ्
    मलरटिप् पातुकैप् पुऱत्तुम्
    पुकत्तरम् पॊरुन्दा मलत्तुऱु सिऱिय
    पुऴुक्कळ्ऎऩ् ऱऱिन्दऩऩ् अतऩ्मेल्
    सॆकत्तॊटर् पिकन्दार् उळत्तमर् ऒळियिल्
    तॆरिन्दऩऩ् तिरुवटि निलैये.
  • 5. पॊऩ्वणप् पॊरुप्पॊऩ् ऱतुसकु णान्दम्
    पोन्दवाऩ् मुटियताङ् कतऩ्मेल्
    मऩ्वणस् सोतित् तम्पम्ऒऩ् ऱतुमा
    वयिन्दुवान् तत्तताण् टतऩ्मेल्
    ऎऩ्वणस् सोतिक् कॊटिपर नातान्
    तत्तिले इलङ्किय ततऩ्मेल्
    तऩ्वणम् मणक्कुम् ऒळिमल राकत्
    तऴुविऩऩ् तिरुवटि निलैये.
  • 6. मण्मुतल् पकर्पॊऩ् वण्णत्त वुळवाऩ्
    मऱ्ऱवऱ् ऱुट्पुऱङ् कीऴ्मेल्
    अण्णुऱु नऩन्दर् पक्कम्ऎऩ् ऱिवऱ्ऱिऩ्
    अमैन्दऩ सत्तिकळ् अवऱ्ऱिऩ्
    कण्णुऱु सत्तर् ऎऩुम्इरु पुटैक्कुम्
    करुतुरु मुतलिय विळङ्क
    नण्णुऱुम् उपयम् ऎऩमऩ्ऱिल् ऎऩ्ऱु
    नविऩ्ऱऩर् तिरुवटि निलैये.
  • 7. तॊकैयळ विवैऎऩ् ऱऱिवरुम् पकुतित्
    तॊल्लैयिऩ् ऎल्लैयुम् अवऱ्ऱिऩ्
    वकैयॊटु विरियुम् उळप्पट आङ्के
    मऩ्ऩिऎङ् कणुम्इरु पाऱ्कुत्
    तकैयुऱु मुतला वणङ्कटै याकत्
    तयङ्कमऱ् ऱतुवतु करुविस्
    सिकैयुऱ उपयम् ऎऩमऩ्ऱिल् आटुम्
    ऎऩ्पराल् तिरुवटि निलैये.
  • 8. मऩ्ऱओङ् कियमा मायैयिऩ् पेत
    वकैतॊकै विरिऎऩ मलिन्द
    ऒऩ्ऱिऩ्ऒऩ् ऱऩन्द कोटिको टिकळा
    उऱ्ऱऩ मऱ्ऱवै ऎल्लाम्
    निऩ्ऱअन् निलैयिऩ् उरुस्सुवै विळङ्क
    निऩ्ऱसत् तिकळॊटु सत्तर्
    सॆऩ्ऱति करिप्प नटित्तिटुम् पॊतुविल्
    ऎऩ्पराल् तिरुवटि निलैये.
  • 9. पेसुम्ओङ् कारम् ईऱताप् पेसाप्
    पॆरियओङ् कारमे मुतला
    एसऱुम् अङ्कम् उपाङ्कम्वे ऱङ्कम्
    ऎऩ्ऱवऱ् ऱवण्अवण् इसैन्द
    मासऱु सत्ति सत्तर्आण् टमैत्तु
    मऩ्अति कारम्ऐन् तियऱ्ऱत्
    तेसुसॆय् तणिपॊऩ् ऩम्पलत् ताटुम्
    ऎऩ्पराल् तिरुवटि निलैये.
  • 10. परैतरु सुत्त निलैमुतल् अतीतप्
    पतिवरै निऱुविआङ् कतऩ्मेल्
    उरैतर ऒण्णा वॆऱुवॆळि वॆट्ट
    वॆऱुवॆळि ऎऩउल कुणर्न्द
    पुरैअऱुम् इऩ्प अऩुपवम् तरऱ्कोर्
    तिरुवुरुक् कॊण्टुपॊऱ् पॊतुविल्
    तिरैअऱुम् इऩ्प नटम्पुरि किऩ्ऱ
    ऎऩ्पराल् तिरुवटि निलैये.

திருவடி நிலை // திருவடி நிலை

No audios found!