திருமுறைகள்

Thirumurai

1
2
3
4
5
6
कण्टेऩ् कऩिन्देऩ् कलन्देऩ् ऎऩल्
kaṇṭēṉ kaṉintēṉ kalantēṉ eṉal
तिरुवटि निलै
tiruvaṭi nilai
Sixth Thirumurai

043. इऱै तिरुक्काट्सि
iṟai tirukkāṭsi

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. अरुळॆलाम् अळित्त अम्पलत् तमुतै
    अरुट्पॆरुञ् जोतियै अरसे
    मरुळॆलाम् तविर्त्तु वाऴ्वित्त मरुन्दै
    वळ्ळलै माणिक्क मणियैप्
    पॊरुळॆलाम् कॊटुत्तॆऩ् पुन्दियिल् कलन्द
    पुण्णिय नितियैमॆय्प् पॊरुळैत्
    तॆरुळॆलाम् वल्ल सित्तैमॆय्ञ् ञाऩ
    तीपत्तैक् कण्टुकॊण् टेऩे.
  • 2. तुऩ्पॆलाम् तविर्त्त तुणैयैऎऩ् उळ्ळत्
    तुरिसॆलान् तॊलैत्तमॆय्स् सुकत्तै
    ऎऩ्पॊला मणियै ऎऩ्सिका मणियै
    ऎऩ्ऩिरु कण्णुळ्मा मणियै
    अऩ्पॆलाम् अळित्त अम्पलत् तमुतै
    अरुट्पॆरुञ् जोतियै अटियेऩ्
    ऎऩ्पॆलाम् उरुक्कि इऩ्पॆलाम् अळित्त
    ऎन्दैयैक् कण्टुकॊण् टेऩे.
  • 3. सितत्तिले271 ऊऱित् तॆळिन्दतॆळ् ळमुतैस्
    सित्तॆलाम् वल्लमॆय्स् सिवत्तैप्
    पतत्तिले पऴुत्त तऩिप्पॆरुम् पऴत्तैप्
    परम्पर वाऴ्वैऎम् पतियै
    मतत्तिले मयङ्का मतियिले विळैन्द
    मरुन्दैमा मन्दिरन् तऩ्ऩै
    इतत्तिले ऎऩ्ऩै इरुत्तिआट् कॊण्ट
    इऱैवऩैक् कण्टुकॊण् टेऩे.
  • 4. उणर्न्दवर् उळम्पोऩ् ऱॆऩ्ऩुळत् तमर्न्द
    ऒरुपॆरुम् पतियैऎऩ् उवप्पैप्
    पुणर्न्दॆऩैक् कलन्द पोकत्तै ऎऩतु
    पॊरुळैऎऩ् पुण्णियप् पयऩैक्
    कॊणर्न्दॊरु पॊरुळ्ऎऩ् करत्तिले कॊटुत्त
    कुरुवैऎण् कुणप्पॆरुङ् कुऩ्ऱै
    मणन्दसॆङ् कुवळै मलर्ऎऩक् कळित्त
    वळ्ळलैक् कण्टुकॊण् टेऩे.
  • 5. पुल्लिय नॆऱिनीत् तॆऩैऎटुत् ताण्ट
    पॊऱ्सपै अप्पऩै वेतम्
    सॊल्लिय पटिऎऩ् सॊल्ऎलाम् कॊण्ट
    जोतियैस् सोतिया तॆऩ्ऩै
    मल्लिकै मालै अणिन्दुळे कलन्दु
    मऩ्ऩिय पतियैऎऩ् वाऴ्वै
    ऎल्लियुम् इरवुम् ऎऩ्ऩैविट् टकला
    इऱैवऩैक् कण्टुकॊण् टेऩे.
  • 6. पण्णिय तवमुम् पलमुम्मॆय्प् पलञ्सॆय्
    पतियुमाम् ऒरुपसु पतियै
    नण्णिऎऩ् उळत्तैत् तऩ्ऩुळम् आक्कि
    नल्किय करुणैना यकऩै
    ऎण्णिय पटिये ऎऩक्करुळ् पुरिन्द
    इऱैवऩै मऱैमुटि इलङ्कुम्
    तण्णिय विळक्कैत् तऩ्ऩिक रिल्लात्
    तन्दैयैक् कण्टुकॊण् टेऩे.
  • 7. पॆण्मैयै वयङ्कुम् आण्मैयै अऩैत्तुम्
    पिऱङ्किय पॊतुमैयैप् पॆरिय
    तण्मैयै ऎल्लाम् वल्लओर् सित्त
    सामियैत् तयानिति तऩ्ऩै
    वण्मैयै अऴिया वरत्तिऩै ञाऩ
    वाऴ्वैऎऩ् मतियिले विळङ्कुम्
    उण्मैयै ऎऩ्ऱऩ् उयिरैऎऩ् उयिरुळ्
    ऒरुवऩैक् कण्टुकॊण् टेऩे.
  • 8. आतियै आति अन्दमी तॆऩउळ्
    अऱिवित्त अऱिवैऎऩ् अऩ्पैस्
    सोतियै ऎऩतु तुणैयैऎऩ् सुकत्तैस्
    सुत्तसऩ् मार्क्कत्तिऩ् तुणिपै
    नीतियै ऎल्ला निलैकळुम् कटन्द
    निलैयिले निऱैन्दमा नितियै
    ओतियै ओता तुणर्त्तिय वॆळियै
    ऒळितऩैक् कण्टुकॊण् टेऩे.
  • 9. ऎऩ्सॆयल् अऩैत्तुम् तऩ्सॆयल् आक्कि
    ऎऩ्ऩैवाऴ् विक्किऩ्ऱ पतियैप्
    पॊऩ्सॆयल् वकैयै उणर्त्तिऎऩ् उळत्ते
    पॊरुन्दिय मरुन्दैयॆऩ् पॊरुळै
    वऩ्सॆयल् अकऱ्ऱि उलकॆलाम् विळङ्क
    वैत्तसऩ् मार्क्कसऱ् कुरुवैक्
    कॊऩ्सॆयल् ऒऴित्त सत्तिय ञाऩक्
    कोयिलिल् कण्टुकॊण् टेऩे.
  • 10. पुऩ्ऩिक रिल्लेऩ् पॊरुट्टिरुट् टिरविल्
    पोन्दरुळ् अळित्तसऱ् कुरुवैक्
    कऩ्ऩिकर् मऩत्तैक् करैत्तॆऩुट् कलन्द
    करुणैयङ् कटवुळैत् तऩतु
    सॊऩ्ऩिकर् ऎऩऎऩ् सॊल्ऎलाङ् कॊण्टे
    तोळुऱप् पुऩैन्दमॆय्त् तुणैयैत्
    तऩ्ऩिक रिल्लात् तलैवऩै ऎऩतु
    तन्दैयैक् कण्टुकॊण् टेऩे.
  • 11. एङ्कलै मकऩे तूङ्कलै ऎऩवन्
    तॆटुत्तॆऩै अणैत्तऎऩ् तायै
    ओङ्किय ऎऩतु तन्दैयै ऎल्लाम्
    उटैयऎऩ् ऒरुपॆरुम् पतियैप्
    पाङ्कऩिल् ऎऩ्ऩैप् परिन्दुकॊण् टॆल्लाप्
    परिसुम्इङ् कळित्ततऱ् परत्तैत्
    ताङ्कुम्ओर् नीतित् तऩिप्पॆरुङ् करुणैत्
    तलैवऩैक् कण्टुकॊण् टेऩे.
  • 12. तुऩ्पुऱेल् मकऩे तूङ्कलै ऎऩऎऩ्
    सोर्वॆलान् तविर्त्तनऱ् ऱायै
    अऩ्पुळे कलन्द तन्दैयै ऎऩ्ऱऩ्
    आवियैप् पावियेऩ् उळत्तै
    इऩ्पिले निऱैवित् तरुळ्उरु वाक्कि
    इऩितमर्न् तरुळिय इऱैयै
    वऩ्पिलाक् करुणै मानिति ऎऩुम्ऎऩ्
    वळ्ळलैक् कण्टुकॊण् टेऩे.
  • 13. नऩविलुम् ऎऩतु कऩविलुम् ऎऩक्के
    नण्णिय तण्णिय अमुतै
    मऩऩुऱु मयक्कम् तविर्त्तरुट् सोति
    वऴङ्किय पॆरुन्दया नितियैस्
    सिऩमुतल् आऱुन् तीर्त्तुळे अमर्न्द
    सिवकुरु पतियैऎऩ् सिऱप्पै
    उऩलरुम् पॆरिय तुरियमेल् वॆळियिल्
    ऒळितऩैक् कण्टुकॊण् टेऩे.
  • 14. करुम्पिलिऩ् साऱ्ऱैक् कऩिन्दमुक् कऩियैक्
    करुतुकोऱ् ऱेऩ्नऱुञ् सुवैयै
    अरुम्पॆऱल् अमुतै अऱिवैऎऩ् अऩ्पै
    आवियै आवियुट् कलन्द
    पॆरुन्दऩिप् पतियैप् पॆरुञ्सुकक् कळिप्पैप्
    पेसुतऱ् करुम्पॆरुम् पेऱ्ऱै
    विरुम्पिऎऩ् उळत्तै इटङ्कॊण्टु विळङ्कुम्
    विळक्किऩैक् कण्टुकॊण् टेऩे.
  • 15. कळङ्कॊळुङ् कटैयेऩ् कळङ्कॆलाङ् तविर्त्तुक्
    कळिप्पॆलाम् अळित्तसर्क् करैयै
    उळङ्कॊळुन् तेऩै उणवुणत् तॆविट्टा
    तुळ्ळकत् तूऱुम्इऩ् ऩमुतै
    वळङ्कॊळुम् पॆरिय वाऴ्वैऎऩ् कण्णुळ्
    मणियैऎऩ् वाऴ्क्कैमा नितियैक्
    कुळङ्कॊळुम् ऒळियै ऒळिक्कुळे विळङ्कुम्
    कुरुवैयाऩ् कण्टुकॊण् टेऩे.
  • 16. सितम्पर ऒळियैस् सितम्पर वॆळियैस्
    सितम्पर नटम्पुरि सिवत्तैप्
    पतन्दरु पतत्तैप् परम्पर पतत्तैप्
    पतिसिव पतत्तैत्तऱ् पतत्तै
    इतन्दरुम् उण्मैप् पॆरुन्दऩि निलैयै
    यावुमाय् अल्लवाम् पॊरुळैस्
    सतन्दरुञ् सस्सि ताऩन्द निऱैवैस्
    सामियैक् कण्टुकॊण् टेऩे.
  • 17. आरण मुटिमेल् अमर्पिर मत्तै
    आकम मुटिअमर् परत्तैक्
    कारण वरत्तैक् कारिय तरत्तैक्
    कारिय कारणक् करुवैत्
    तारण निलैयैत् तत्तुव पतियैस्
    सत्तिय नित्तिय तलत्तैप्
    पूरण सुकत्तैप् पूरण सिवमाम्
    पॊरुळिऩैक् कण्टुकॊण् टेऩे.
  • 18. सुत्तवेत तान्द पिरमरा सियत्तैस्
    सुत्तसित् तान्दरा सियत्तैत्
    तत्तुवा तीतत् तऩिप्पॆरुम् पॊरुळैस्
    समरस सत्तियप् पॊरुळैस्
    सित्तॆलाम् वल्ल सित्तैऎऩ् अऱिविल्
    तॆळिन्दपे राऩन्दत् तॆळिवै
    वित्तमा वॆळियैस् सुत्तसिऱ् सपैयिऩ्
    मॆय्मैयैक् कण्टुकॊण् टेऩे.
  • 19. समयमुम् मतमुम् कटन्दतोर् ञाऩ
    सपैनटम् पुरिकिऩ्ऱ तऩियैत्
    तमैअऱिन् तवरुट् सार्न्दमॆय्स् सार्वैस्
    सत्तुव नित्तसऱ् कुरुवै
    अमैयऎऩ् मऩत्तैत् तिरुत्तिनल् लरुळा
    रमुतळित् तमर्न्दअऱ् पुतत्तै
    निमलनिऱ् कुणत्तैस् सिऱ्कुणा कार
    नितियैक् कण्टुकॊण् टेऩे.
  • 20. अळवैकळ् अऩैत्तुम् कटन्दुनिऩ् ऱोङ्कुम्
    अरुट्पॆरुञ् सोतियै उलकक्
    कळवैविट् टवर्तङ् करुत्तुळे विळङ्कुम्
    काट्सियैक् करुणैयङ् कटलै
    उळवैऎऩ् ऱऩक्के उरैत्तॆलाम् वल्ल
    ऒळियैयुम् उतविय ऒळियैक्
    कुळवयिऩ् निऱैन्द कुरुसिव पतियैक्
    कोयिलिल् कण्टुकॊण् टेऩे.
  • 21. सार्कलान् तातिस् सटान्दमुङ् कलन्द
    समरस सत्तिय वॆळियैस्
    सोर्वॆलान् तविर्त्तॆऩ् अऱिविऩुक् कऱिवाय्त्
    तुलङ्किय जोतियैस् सोतिप्
    पार्पॆऱाप् पतत्तैप् पतमॆलाङ् कटन्द
    परमसऩ् मार्क्कमॆय्प् पतियैस्
    सेर्कुणान् तत्तिऱ् सिऱन्दतोर् तलैमैत्
    तॆय्वत्तैक् कण्टुकॊण् टेऩे.
  • 22. अटिनटु मुटियोर् अणुत्तुणै येऩुम्
    अऱिन्दिटप् पटातमॆय् अऱिवैप्
    पटिमुतल् अण्टप् परप्पॆलाङ् कटन्द
    पतियिले विळङ्कुमॆय्प् पतियैक्
    कटियऎऩ् मऩऩाङ् कल्लैयुम् कऩियिऱ्
    कटैक्कणित् तरुळिय करुणैक्
    कॊटिवळर् इटत्तुप् पॆरुन्दया नितियैक्
    कोयिलिल् कण्टुकॊण् टेऩे.
  • 23. पयमुम्वऩ् कवलै इटर्मुतल् अऩैत्तुम्
    पऱ्ऱऱत् तविर्त्तरुट् परिसुम्
    नयमुम्नऱ् ऱिरुवुम् उरुवुम्ईङ् कॆऩक्कु
    नल्किय नण्पैनऩ् ऩात
    इयमुऱ वॆऩतु कुळनटु नटञ्सॆय्
    ऎन्दैयै ऎऩ्ऩुयिर्क् कुयिरैप्
    पुयऩटु विळङ्कुम् पुण्णिय ऒळियैप्
    पॊऱ्पुऱक् कण्टुकॊण् टेऩे.
  • 24. कलैनिऱै मतियैक् कऩलैस्सॆङ् कतिरैक्
    ककऩत्तैक् काऱ्ऱिऩै अमुतै
    निलैनिऱै अटियै अटिमुटि तोऱ्ऱा
    निऩ्मल निऱ्कुण निऱैवै
    मलैवऱुम् उळत्ते वयङ्कुमॆय् वाऴ्वै
    वरवुपोक् कऱ्ऱसिऩ् मयत्तै
    अलैयऱु करुणैत् तऩिप्पॆरुङ् कटलै
    अऩ्पिऩिऱ् कण्टुकॊण् टेऩे.
  • 25. मुम्मैयै ऎल्लाम् उटैयपे ररसै
    मुऴुतॊरुङ् कुणर्त्तिय उणर्वै
    वॆम्मैयैत् तविर्त्तिङ् कॆऩक्करु ळमुतम्
    वियप्पुऱ अळित्तमॆय् विळैवैस्
    सॆम्मैयै ऎल्लास् सित्तियुम् ऎऩ्पाल्
    सेर्न्दिटप् पुरिअरुट् टिऱत्तै
    अम्मैयैक् करुणै अप्पऩै ऎऩ्पे
    रऩ्पऩैक् कण्टुकॊण् टेऩे.
  • 26. करुत्तऩै ऎऩतु कण्अऩै यवऩैक्
    करुणैया रमुतॆऩक् कळित्त
    ऒरुत्तऩै ऎऩ्ऩै उटैयना यकऩै
    उण्मैवे ताकम मुटियिऩ्
    अरुत्तऩै वरऩै अपयऩैत् तिरुस्सिऱ्
    ऱम्पलत् तरुळ्नटम् पुरियुम्
    निरुत्तऩै ऎऩतु नेयऩै ञाऩ
    निलैयऩैक् कण्टुकॊण् टेऩे.
  • 27. वित्तॆलाम् अळित्त विमलऩै ऎल्ला
    विळैवैयुम् विळैक्कवल् लवऩै
    अत्तॆलाङ्272 काट्टुम् अरुम्पॆऱल् मणियै
    आऩन्दक् कूत्तऩै अरसैस्
    सत्तॆलाम् आऩ सयम्पुवै ञाऩ
    सपैत्तऩित् तलैवऩैत् तवऩैस्
    सित्तॆलाम् वल्ल सित्तऩै ऒऩ्ऱान्
    तॆय्वत्तैक् कण्टुकॊण् टेऩे.
  • 28. उत्तर ञाऩ सित्तिमा पुरत्तिऩ्
    ओङ्किय ऒरुपॆरुम् पतियै
    उत्तर ञाऩ सितम्पर ऒळियै
    उण्मैयै ऒरुतऩि उणर्वै
    उत्तर ञाऩ नटम्पुरि किऩ्ऱ
    ऒरुवऩै उलकॆलाम् वऴुत्तुम्
    उत्तर ञाऩ सुत्तसऩ् मार्क्कम्
    ओतियैक् कण्टुकॊण् टेऩे.
  • 29. पुलैकॊलै तविर्त्त नॆऱियिले ऎऩ्ऩैप्
    पुणर्त्तिय पुऩितऩै ऎल्ला
    निलैकळुम् काट्टि अरुट्पॆरु निलैयिल्
    निऱुत्तिय निमलऩै ऎऩक्कु
    मलैवऱत् तॆळिन्द अमुतळित् तऴिया
    वाऴ्क्कैयिल् वाऴवैत् तवऩैत्
    तलैवऩै ईऩ्ऱ तायैऎऩ् उरिमैत्
    तन्दैयैक् कण्टुकॊण् टेऩे.
  • 30. पऩिइटर् पयन्दीर्त् तॆऩक्कमु तळित्त
    परमऩै ऎऩ्ऩुळे पऴुत्त
    कऩिअऩै यवऩै अरुट्पॆरुञ् सोतिक्
    कटवुळैक् कण्णिऩुळ् मणियैप्
    पुऩितऩै ऎल्लाम् वल्लओर् ञाऩप्
    पॊरुळ्ऎऩक् कळित्तमॆय्प् पॊरुळैत्
    तऩियऩै ईऩ्ऱ तायैऎऩ् उरिमैत्
    तन्दैयैक् कण्टुकॊण् टेऩे.

    • 271. सितम् - ञाऩम्
    • 272. अत्तु - सॆन्निऱम्. मुतऱ्पतिप्पु.

இறை திருக்காட்சி // இறை திருக்காட்சி

No audios found!