திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अरुळ्विळक्क मालै
aruḷviḷakka mālai
तिरुवटिप् पुकऴ्स्सि
tiruvaṭip pukaḻchsi
Sixth Thirumurai

038. वरम्पिल् वियप्पु
varampil viyappu

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. पॊऩ्पुऩै पुयऩुम् अयऩुम्मऱ् ऱवरुम्
    पुकलरुम् पॆरियओर् निलैयिल्
    इऩ्पुरु वाकि अरुळॊटुम् विळङ्कि
    इयऱ्ऱले आतिऐन् तॊऴिलुम्
    तऩ्पॊतुस् समुकत् तैवर्कळ् इयऱ्ऱत्
    तऩिअर सियऱ्ऱुम्ओर् तलैवऩ्
    अऩ्पॆऩुम् कुटिसै नुऴैन्दऩ ऩाऩाल्
    अवऩ्तऩै मऱुप्पवर् यारे.
  • 2. मऩ्पतै वकुक्कुम् पिरमर्ना रणर्कळ्
    मऩ्ऩुरुत् तिरर्कळे मुतला
    ऒऩ्पतु कोटित् तलैवर्कळ् आङ्काङ्
    कुऱुपॆरुन् तॊऴिल्पल इयऱ्ऱि
    इऩ्पुऱस् सिऱिते कटैक्कणित् तरुळि
    इलङ्कुम्ओर् इऱैवऩ्इऩ् ऱटियेऩ्
    अऩ्पॆऩुम् कुटिसै नुऴैन्दऩऩ् अन्दो
    अवऩ्तऩै मऱुप्पवर् यारे.
  • 3. तऩ्ऩिक रिल्लात् तलैवऎऩ् ऱरऱ्ऱित्
    तऩित्तऩि मऱैकळ्आ कमङ्कळ्
    उऩ्ऩिनिऩ् ऱोटि उणर्न्दुणर्न् तुणरा
    ऒरुतऩिप् पॆरुम्पति उवन्दे
    पुऩ्ऩिक रिल्लाप् पुलैयऩेऩ् पिऴैकळ्
    पॊऱुत्तरुट् पूरण वटिवाय्
    ऎऩ्ऩुळम् पुकुन्दे निऱैन्दऩऩ् अन्दो
    ऎन्दैयैत् तटुप्पवर् यारे.
  • 4. पाल्वकै आणो पॆण्कॊलो इरुमैप्
    पालतो पाल्उऱा अतुवो
    एल्वकै ऒऩ्ऱो इरण्टतो अऩाति
    इयऱ्कैयो आतियिऩ् इयल्पो
    मेल्वकै यातो ऎऩमऱै मुटिकळ्
    विळम्पिट विळङ्कुम्ओर् तलैवऩ्
    माल्वकै मऩत्तेऩ् उळक्कुटिल् पुकुन्दाऩ्
    वळ्ळलैत् तटुप्पवर् यारे.
  • 5. वरम्पॆऱुम् आऩ्म उणर्स्सियुम् सॆल्ला
    वरुपर उणर्स्सियुम् माट्टाप्
    परम्पर उणर्स्सि ताऩुम्निऩ् ऱऱियाप्
    परापर उणर्स्सियुम् पऱ्ऱा
    उरम्पॆऱ उणर्वार् यार्ऎऩप् पॆरियर्
    उरैत्तिट ओङ्कुम्ओर् तलैवऩ्
    करम्पॆऱु कऩिपोल् ऎऩ्ऩुळम् पुकुन्दाऩ्
    कटवुळैत् तटुप्पवर् यारे.
  • 6. पटैत्तिटल् मुतल्ऐन् तॊऴिल्पुरिन् तिलङ्कुम्
    परम्पर ऒळिऎलाम् अणुविल्
    किटैत्तिटक् कीऴ्मेल् नटुऎऩक् काट्टाक्
    किळर्ऒळि याय्ऒळिक् कॆल्लाम्
    अटैत्तका रणमाय्क् कारणङ् कटन्द
    अरुट्पॆरुञ् जोतियाम् ऒरुवऩ्
    कटैत्तऩिस् सिऱियेऩ् उळम्पुकुन् तमर्न्दाऩ्
    कटवुळैत् तटुप्पवर् यारे.
  • 7. अळवॆलाङ् कटन्द पॆरुन्दलै अण्ट
    अटुक्कॆलाम् अम्मओर् अणुविऩ्
    पिळविल्ओर् कोटिक् कूऱ्ऱिल्ऒऩ् ऱाकप्
    पेसनिऩ् ऱोङ्किय पॆरियोऩ्
    कळवॆलान् तविर्त्तॆऩ् करुत्तॆलाम् निरप्पिक्
    करुणैया रमुतळित् तुळमाम्
    वळविले पुकुन्दु वळर्किऩ्ऱाऩ् अन्दो
    वळ्ळलैत् तटुप्पवर् यारे.
  • 8. उळ्ळवाम् अण्ट कोटि कोटिकळिल्
    उळवुयिर् मुऴुवतुम् ऒरुङ्के
    कॊळ्ळैकॊण् टिटिऩुम् अणुत्तुणै ऎऩिऩुम्
    कुऱैपटाप् पॆरुङ्कॊटैत् तलैवऩ्
    कळ्ळनॆञ् सकत्तेऩ् पिऴैऎलाम् पॊऱुत्तुक्
    करुत्तॆलाम् इऩितुतन् तरुळित्
    तळ्ळरुम् तिऱत्तॆऩ् उळ्ळकम् पुकुन्दाऩ्
    तन्दैयैत् तटुप्पवर् यारे.
  • 9. अऱिन्दऩ अऱिन्दाङ् कऱिन्दऱिन् तऱिया
    तैयको ऐयको अऱिविऩ्
    मऱिन्दऩ मयर्न्देम् ऎऩमऱै अऩन्दम्
    वाय्कुऴैन् तुरैत्तुरैत् तुरैयुम्
    मुऱिन्दिट वाळा इरुन्दऎऩ् ऱऱिञर्
    मॊऴियुम्ओर् तऩिप्पॆरुन् तलैवऩ्
    सॆऱिन्दॆऩ तुळत्तिल् सेर्न्दऩऩ् अवऩ्ऱऩ्
    तिरुवुळम् तटुप्पवर् यारे.
  • 10. करुमुतऱ् करुवाय्क् करुविऩुट् करुवाय्क्
    करुऎलाङ् काट्टुम्ओर् करुवाय्क्
    कुरुमुतऱ् कुरुवाय्क् कुरुऎलाङ् किटैत्त
    कॊळ्कैयाय्क् कॊळ्कैयो टळवा
    अरुमुतल् अरुवाय् अल्लवाय् अप्पाल्
    अरुट्पॆरुञ् जोतियान् तलैवऩ्
    मरुविऎऩ् उळत्तिल् पुकुन्दऩऩ् अवऩ्तऩ्
    वण्मैयैत् तटुप्पवर् यारे.

வரம்பில் வியப்பு // வரம்பில் வியப்பு

No audios found!