திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पति विळक्कम्
pati viḷakkam
आऱ्ऱामै
āṟṟāmai
Sixth Thirumurai

005. सिवपति विळक्कम्
sivapati viḷakkam

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. उरैवळर् कलैये कलैवळर् उरैये उरैकलै वळर्तरु पॊरुळे
    विरैवळर् मलरे मलर्वळर् विरैये विरैमलर् वळर्तरु नऱवे
    करैवळर् तरुवे तरुवळर् करैये करैतरु वळर्किळर् कऩिये
    परैवळर् ऒळिये ऒळिवळर् परैये परैयॊळि वळर्सिव पतिये.
  • 2. ऒळिवळर् उयिरे उयिर्वळर् ऒळिये ऒळियुयिर् वळर्तरुम् उणर्वे
    वॆळिवळर् निऱैवे निऱैवळर् वॆळिये वॆळिनिऱै वळर्तरु विळैवे
    वळिवळर् असैवे असैवळर् वळिये वळियसै वळर्तरु सॆयले
    अळिवळर् अऩले अऩल्वळर् अळिये अळियऩल् वळर्सिव पतिये.
  • 3. अटिवळर् इयले इयल्वळर् अटिये अटियियल् वळर्तरु कतिये
    मुटिवळर् पॊरुळे पॊरुळ्वळर् मुटिये मुटिपॊरुळ् वळर्सुक नितिये
    पटिवळर् वितैये वितैवळर् पटिये पटिवितै वळर्पल निकऴ्वे
    तटिवळर् मुकिले मुकिल्वळर् तटिये तटिमुकिल् वळर्सिव पतिये.
  • 4. सिरम्वळर् मुतले मुतल्वळर् सिरमे सिरमुतल् वळर्तरु सॆऱिवे
    तरम्वळर् निलैये निलैवळर् तरमे तरनिलै वळर्तरु तकवे
    वरम्वळर् निऱैये निऱैवळर् वरमे वरनिऱै वळर्तरु वयमे
    परम्वळर् पतमे पतम्वळर् परमे परपतम् वळर्सिव पतिये.
  • 5. तिरुवळर् वळमे वळम्वळर् तिरुवे तिरुवळम् वळर्तरु तिकऴ्वे
    उरुवळर् वटिवे वटिवळर् उरुवे उरुवटि वळर्तरु मुऱैवे
    करुवळर् अरुवे अरुवळर् करुवे करुवरु वळर्नव कतिये
    कुरुवळर् नॆऱिये नॆऱिवळर् कुरुवे कुरुनॆऱि वळर्सिव पतिये.
  • 6. निऱैवळर् मुऱैये मुऱैवळर् निऱैये निऱैमुऱै वळर्पॆरु नॆऱिये
    पॊऱैवळर् पुविये पुविवळर् पॊऱैये पुविपॊऱै वळर्तरु पुऩले
    तुऱैवळर् कटले कटल्वळर् तुऱैये तुऱैकटल् वळर्तरु सुतैये
    मऱैवळर् पॊरुळे पॊरुळ्वळर् मऱैये मऱैपॊरुळ्वळर्सिवपतिये.
  • 7. तवम्वळर् तयैये तयैवळर् तवमे तवनिऱै तयैवळर् सतुरे
    नवम्वळर् पुरमे पुरम्वळर् नवमे नवपुरम् वळर्तरुम् इऱैये
    तुवम्वळर् कुणमे कुणम्वळर् तुवमे तुवकुणम् वळर्तरु तिकऴ्वे
    सिवम्वळर् पतमे पतम्वळर् सिवमे सिवपतम् वळर्सिव पतिये.
  • 8. नटम्वळर् नलमे नलम्वळर् नटमे नटनलम् वळर्तरुम् ऒळिये
    इटम्वळर् वलमे वलम्वळर् इटमे इटम्वलम् वळर्तरुम् इसैवे
    तिटम्वळर् उळमे उळम्वळर् तिटमे तिटवुळम् वळर्तरु तिरुवे
    कटम्वळर् उयिरे उयिर्वळर् कटमे कटमुयिर् वळर्सिव पतिये.
  • 9. अतुवळर् अणुवे अणुवळर् अतुवे अतुवणु वळर्तरुम् उऱवे
    वितुवळर् ऒळिये ऒळिवळर् वितुवे वितुऒळि वळर्तरु सॆयले
    मतुवळर् सुवैये सुवैवळर् मतुवे मतुवुऱु सुवैवळर् इयले
    पॊतुवळर् वॆळिये वॆळिवळर् पॊतुवे पॊतुवॆळि वळर्सिव पतिये.
  • 10. नितिवळर् निलमे निलम्वळर् नितिये नितिनिलम् वळर्तरु निऱैवे
    मतिवळर् नलमे नलम्वळर् मतिये मतिनलम् वळर्तरु परमे
    कतिवळर् निलैये निलैवळर् कतिये कतिनिलै वळर्तरु पॊरुळे
    पतिवळर् पतमे पतम्वळर् पतिये पतिपतम् वळर्सिव पतिये.

சிவபதி விளக்கம் // சிவபதி விளக்கம்