திருமுறைகள்

Thirumurai

1
2
3
4
5
6
upatēsa uṇmai
upatēsa uṇmai
aṉupava nilai
aṉupava nilai
Sixth Thirumurai

056. iṟai iṉpak kuḻaivu
iṟai iṉpak kuḻaivu

    paṉṉirusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. karuṇai tatumpip potunōkkum kaṇṇiṟ kiṭaitta kaṇṇēōr
    kaṉiyil kaṉintaṉ puruvāṉa karuttil kiṭaitta karuttēmey
    aruḷnaṉ ṉilaiyil318 atuatuvāy aṟiviṟ kiṭaitta aṟivēeṉ
    akattum puṟattum oḷiniṟaivit tamarnta kuruvē aimpūta
    varuṇa mutalā avaikaṭanta varaippāy viḷaṅku maṇimaṉṟil
    vayaṅku suṭarē ellāñsey valla kuruvē eṉṉuḷattē
    taruṇa naṭañsey arasēeṉ tāyē eṉṉait tantāyē
    taṉitta talaimaip patiyēit taruṇam vāytta taruṇamatē.
  • 2. karuviṟ kalanta tuṇaiyēeṉ kaṉivil kalanta amutēeṉ
    kaṇṇiṟ kalanta oḷiyēeṉ karuttiṟ kalanta kaḷippēeṉ
    uruviṟ kalanta aḻakēeṉ uyiriṟ kalanta uṟavēeṉ
    uṇarviṟ kalanta sukamēeṉ ṉuṭaiya orumaip perumāṉē
    teruviṟ kalantu viḷaiyāṭuñ siṟiyēṉ taṉakkē meyññāṉa
    sitti aḷitta peruṅkaruṇait tēvē ulakat tiraḷellām
    maruvik kalantu vāḻvataṟku vāytta taruṇam itueṉṟē
    vāyē paṟaiyāy aṟaikiṉṟēṉ entāy karuṇai valattālē.
  • 3. tāṉē tayavāl siṟiyēṟkut taṉitta ñāṉa amutaḷitta
    tāyē ellāch sutantaramum tanta karuṇai entāyē
    ūṉē viḷaṅka ūṉamilā oḷipeṟ ṟellā ulakamumeṉ
    uṭaimai yākkoṇ ṭaruḷnilaimēl uṟṟēṉ uṉṟaṉ aruḷālē
    vāṉē matikkach sākāta varaṉāy319 ellām vallasittē
    vayaṅka uṉaiyuṭ kalantukoṇṭēṉ vakukkun toḻilē mutalaintum
    nāṉē purikiṉ ṟēṉpurital nāṉō nīyō nāṉaṟiyēṉ
    nāṉnī eṉṉum pētamilā naṭañsey karuṇai nāyakaṉē.
  • 4. kalaisār muṭipu kaṭantuṇarvu kaṭantu niṟaivāyk karisilatāyk
    karuṇai mayamāy viḷaṅkusitā kāya naṭuvil iyaṟkaiyuṇmait
    talaisār vaṭivil iṉpanaṭam puriyum perumait taṉimutalē
    sākāk kalvi payiṟṟieṉṉuṭ sārntu viḷaṅkum saṟkuruvē
    pulaisār maṉattuch siṟiyēṉṟaṉ kuṟṟam aṉaittum poṟuttaruḷip
    poṉṟā vaṭivu koṭuttellām purival lapantan taruṭsōti
    nilaisār iṟaimai aḷittaṉaināṉ potuvil ñāṉa nītieṉum
    niruttam purikiṉ ṟēṉpurital nīyō nāṉō nikaḻttāyē.
  • 5. karuttil karutik koṇṭaelām kaṇattil puriya eṉakkēmeyk
    kāṭsi ñāṉak kaṇkoṭutta kaṇṇē viṭayak kāṉakattē
    eruttil tirinta kaṭaiyēṉai ellā ulakum toḻanilaimēl
    ēṟṟi nīyum nāṉumoṉṟāy irukkap purintāy entāyē
    iruttik karuttil uṉtayavai eṇṇun tōṟum antōeṉ
    itayam urukit taḷataḷaeṉ ṟiḷaki iḷakit taṇ­rāy
    aruttip perunīr āṟṟoṭusērn taṉpup perukkil kalantatunāṉ
    atueṉ ṟoṉṟum tōṟṟātē achsō achsō achsōvē.
  • 6. ētum teriyā takaṅkarittiṅ kirunta siṟiyēṉ taṉaivalintē
    ellā ulakum atisayikka ellām valla sitteṉavē
    ōtum poruḷaik koṭutteṉṟum ulavā iṉpap perunilaiyil
    ōṅki uṟavait taṉaiyēeṉ ṉuṭaiya orumaip perumāṉē
    ītuṉ karuṇaik kiyalpōnī eṉpāl vaitta peruṅkaruṇai
    innāṭputitē annāḷil ilaiyē itaṉai eṇṇiyanāṉ
    tātum uṇarvum uyirumuḷḷat taṭamum piṟavān tattuvamum
    tāmē kuḻaintu taḻaintamuta sāra mayamā kiṉṟēṉē.
  • 7. ōvā tuṇṭu paṭuttuṟaṅki uṇarntu viḻittuk kataipēsi
    uṭampu nōvā tuḷamaṭakkā tōkō nōṉpu kumpiṭṭē
    sāvā varamum sittielām taḻaitta nilaiyum saṉmārkka
    saṅka matippum peṟṟēṉeṉ saturtāṉ periteṉ sarittirattai
    āvā niṉaikkil atisayameṉ appā arasē amutēeṉ
    āvik kiṉiya tuṇaiyēeṉ aṉpē aṟivē aruṭsōtit
    tēvā ituniṉ seyalēich seyalai niṉaikkun toṟumeṉatu
    sintai kaṉintu kaṉinturukit teḷḷā ramutam āṉatuvē.
  • 8. iravum pakalum tūṅkiyaeṉ tūkkam aṉaittum iyalyōkat
    tisainta palaṉāy viḷaintatunāṉ iraṇṭu poḻutum uṇṭaelām
    paravum amuta uṇavāyiṟ ṟantō palarpāl pakaliravum
    paṭitta samayach sāttiramum palarāl seyta tōttiramum
    viravik kaḷittu nāttaṭikka viḷampi viritta pāṭṭellām
    vētā kamattiṉ muṭimītu viḷaṅkum tiruppāṭ ṭāyiṉavē
    karavoṉ ṟaṟiyāp peruṅkaruṇaik kaṭavuḷ ituniṉ tayavitaṉaik
    karutum toṟumeṉ karuttalarntu sukamē mayamāk kaṇṭatuvē.
  • 9. ūṟṟai uṭampil iruṭṭaṟaivāy uṟaṅki viḻittuk kataipēsi
    uṇṭiṅ kuṭuttuk karuttiḻantē utavā erutiṉ ūrtirintu
    nēṟṟai varaiyum vīṇpōtu pōkki iruntēṉ neṟiaṟiyēṉ
    nērēiṟṟaip pakalantō neṭuṅkā lamummeyt tavayōka
    āṟṟai aṭaintōr ellōrum achsō eṉṟē atisayippa
    amutuṇ ṭaḻiyāt tiruuruvam aṭaintēṉ periya aruṭsōtip
    pēṟṟai urimaip pēṟākap peṟṟēṉ periya perumāṉniṉ
    perumai ituvēl itaṉ iyalai yārē tuṇintu pēsuvarē.
  • 10. puraisēr viṉaiyum koṭumāyaip puṇarppum iruḷum maṟaippiṉoṭu
    pukalum piṟavām taṭaikaḷelām pōkki ñāṉap poruḷviḷaṅkum
    varaisērt taruḷich sittiyelām vaḻaṅkich sākā varaṅkoṭuttu
    valinteṉ uḷattil amarntuyiril kalantu makiḻntu vāḻkiṉṟāy
    paraisēr veḷiyil patiyāyap pālmēl veḷiyil viḷaṅkusitta
    patiyē siṟiyēṉ pāṭalukkup parisu viraintē pālitta
    araisē amutam eṉakkaḷitta ammē uṇmai aṟivaḷitta
    appā periya aruṭsōti appā vāḻi niṉaruḷē.

    • 318. nilaiyiṉ - pi. irā. patippu.
    • 319. vāṉāy - mutaṟpatippu., po. su, pi. irā., sa. mu. ka.

இறை இன்பக் குழைவு // இறை இன்பக் குழைவு