திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तिरुमुऩ् विण्णप्पम्
tirumuṉ viṇṇappam
अपयम् इटुतल्
apayam iṭutal
Sixth Thirumurai

034. इऱै ऎळिमैयै वियत्तल्
iṟai eḷimaiyai viyattal

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. पटमाट्टेऩ् तुयर्सिऱितुम् पटमाट्टेऩ् इऩिनाऩ्
    पयप्पटवुम् माट्टेऩ्नुम् पतत्तुणैये पिटित्तेऩ्
    विटमाट्टेऩ् एमान्दु विटमाट्टेऩ् कण्टीर्
    मॆय्म्मैइतु नुम्माणै विळम्पिऩऩ्नुम् अटियेऩ्
    कॆटमाट्टेऩ् पिऱर्मॊऴिकळ् केट्टिटवुम् माट्टेऩ्
    किळर्ऒळिअम् पलत्ताटल् वळर्ऒळिनुम् अल्लाल्
    नटमाट्टेऩ् ऎऩ्उळत्ते नाऩ्साक माट्टेऩ्
    नल्लतिरु वरुळाले नाऩ्ताऩ्आ ऩेऩे.
  • 2. साकात कल्वियिले तलैकाट्टिक् कॊटुत्तीर्
    तटैयऱियाक् काल्काट्टित् तरम्पॆऱवुम् अळित्तीर्
    माकातल् उटैयवऩा मऩङ्कऩिवित् तऴिया
    वाऩ्अमुतुम् मॆय्ञ्ञाऩ मरुन्दुम्उणप् पुरिन्दीर्
    पोकात पुऩलाले सुत्तउटम् पिऩराम्
    पुण्णियरुम् नण्णरिय पॊतुनिलैयुन् तन्दीर्
    नाकाति पतिकळुम्निऩ् ऱेत्तवळर्क् किऩ्ऱीर्
    नटराज रेनुमक्कु नाऩ्ऎतुसॆय् वेऩे.
  • 3. वेतान्द निलैयुम्अतऩ् अन्दत्ते विळङ्कुम्
    मॆय्न्निलैयुम् काट्टुवित्तीर् विळङ्कियसित् तान्दप्
    पोतान्द निलैयुम्अप्पाल् पुकल्अरिताम् पॆरिय
    पॊरुळ्निलैयुम् तॆरिवित्तीर् पुण्णियरे नुमतु
    पातान्दम् अऱिवित्तीर् सुत्तवटि वुटऩे
    पकर्पिरण वाकारप् परिसुम्ऎऩक् कळित्तीर्
    नातान्दत् तऩिस्सॆङ्कोल् नाऩ्सॆलुत्तक् कॊटुत्तीर्
    नटराज रेनुमक्कु नाऩ्ऎतुसॆय् वेऩे.
  • 4. आर्नीऎऩ् ऱॆतिर्विऩविल् विटैकॊटुक्कत् तॆरिया
    अऱिविलियेऩ् पॊरुट्टाक अऩ्ऱुवन्दॆऩ् तऩक्के
    एर्नीटुम् पॆरुम्पॊरुळ्ऒऩ् ऱीन्दुमकिऴ्न् ताण्टीर्
    इऩ्ऱुम्वलिन् तॆळियेऩ्पाल् ऎय्तिऒळि ओङ्कप्
    पार्नीटत् तिरुवरुळाम् पॆरुञ्सोति अळित्तीर्
    पकरुम्ऎलाम् वल्लसित्तिप् पण्पुऱवुम् सॆय्तीर्
    नार्नीट नाऩ्ताऩाय् नटम्पुरिकिऩ् ऱीरे
    नटराज रेनुमक्कु नाऩ्ऎतुसॆय् वेऩे.
  • 5. पायिरमा मऱैकळॆलाम् पाटुकिऩ्ऱ पाट्टुऩ्
    पाट्टेऎऩ् ऱऱिन्दुकॊण्टेऩ् परम्पॊरुळ्उऩ् पॆरुमै
    आयिरम्आ यिरङ्कोटि नाउटैयोर् ऎऩिऩुम्
    अणुत्तुणैयुम् पुकल्अरितेल् अन्दोइस् सिऱियेऩ्
    वाय्इरङ्का वकैपुकलत् तुणिन्देऩ्ऎऩ् ऩुटैय
    मऩत्तासै ऒरुकटलो ऎऴुकटलिल् पॆरिते
    सेय्इरङ्का मुऩम्ऎटुत्ते अणैत्तिटुन्दाय् अऩैयाय्
    तिरुस्सिऱ्ऱम् पलम्विळङ्कुम् सिवञाऩ कुरुवे.
  • 6. ऊऩ्उरैक्कुम् उयिरळवुम् उलकळवुम् अऱियेऩ्
    उऩ्ऩळवै अऱिवेऩो ऎऩ्ऩळवै अऱिन्दोय्
    वाऩ्उरैक्क माट्टाते वरुन्दिऩवे मऱैयुम्
    वकुत्तुरैक्क अऱियाते मयङ्किऩवे अन्दो
    कोऩ्उरैक्कुम् कुऱिकुणङ्कळ् कटन्दपॆरु वॆळिमेल्
    कूटाते कूटिनिऩ्ऱ कोवेनिऩ् इयलै
    नाऩ्उरैक्क नाऩ्आरो नाऩ्आरो नविल्वेऩ्
    नाऩ्ऎऩवे नाणुकिऩ्ऱेऩ् नटराज कुरुवे.
  • 7. कण्णुटैयीर् पॆरुङ्करुणैक् कटलुटैयीर् ऎऩतु
    कणक्कऱिन्दीर् वऴक्कऱिन्दीर् कळित्तुवन्दऩ् ऱुरैत्तीर्
    ऎण्णुटैयार् ऎऴुत्तुटैयार् ऎल्लारुम् पोऱ्ऱ
    ऎऩ्ऩितय मलर्मिसैनिऩ् ऱॆऴुन्दरुळि वामप्
    पॆण्णुटैय मऩङ्कळिक्कप् पेरुलकम् कळिक्कप्
    पॆत्तरुमुत् तरुमकिऴप् पत्तरॆलाम् परव
    विण्णुटैय अरुट्जोति विळैयाटल् पुरिय
    वेण्टुमॆऩ्ऱेऩ् ऎऩ्पतऩ्मुऩ् विरैन्दिसैन्दीर् अतऱ्के.
  • 8. पॊतुनटञ्सॆय् मलरटिऎऩ् तलैमेले अमैत्तीर्
    पुत्तमुतम् अळित्तीर्ऎऩ् पुऩ्मैऎलाम् पॊऱुत्तीर्
    सतुमऱैआ कमङ्कळ्ऎलाम् साऱ्ऱरिय पॆरिय
    तऩित्तलैमैत् तन्दैयरे साकात वरमुम्
    ऎतुनिऩैत्तेऩ् निऩैत्ताङ्के अतुपुरियुम् तिऱमुम्
    इऩ्पअऩु पवनिलैयुम् ऎऩक्करुळु वतऱ्के
    इतुतरुणम् ऎऩ्ऱेऩ्नाऩ् ऎऩ्पतऩ्मुऩ् कॊटुत्तीर्
    ऎऩ्पुकल्वेऩ् ऎऩ्पुटैनुम् अऩ्पिरुन्द वाऱे.
  • 9. करुम्पिऩ्मिक इऩिक्किऩ्ऱ करुणैअमु तळित्तीर्
    कण्णऩैयिर् कऩकसपै करुतियसिऱ् सपैमुऩ्
    तुरुम्पिऩ्मिकस् सिऱियेऩ्नाऩ् अऩ्ऱुनिऩ्ऱु तुयर्न्देऩ्
    तुयरेल्ऎऩ् ऱॆल्लैयिट्टीर् तुरैयेअव् वॆल्लै
    विरुम्पुऱआ यिऱ्ऱितुताऩ् तरुणम्इन्दत् तरुणम्
    विरैन्दरुळ वेण्टुमॆऩ विळम्पिनिऩ्ऱेऩ् अटियेऩ्
    पॆरुम्पिऴैकळ् अऩैत्तिऩैयुम् पॊऱुत्तरुळि इन्नाळ्
    पॆरितळित्तीर् अरुट्पॆरुमै पॆऱ्ऱवळिल् पॆरिते.
  • 10. अन्नाळिल् अटिस्सिऱियेऩ् अम्पलवा यिलिले
    अरुळैनिऩैन् तॊरुपुऱत्ते अयर्न्दऴुतु निऩ्ऱेऩ्
    मुन्नाळिल् याऩ्पुरिन्द पॆरुन्दवत्ताल् ऎऩक्कु
    मुकमलर्न्दु मॊऴिन्दअरुण् मॊऴियैनिऩैन् तन्दस्
    सॆन्नाळै ऎतिर्पार्त्ते पऩ्ऩाळुम् कळित्तेऩ्
    सिन्दैमलर्न् तिरुन्देऩ्अस् सॆल्वमिकु तिरुनाळ्
    इन्नाळे आतलिऩाल् ऎऩक्करुळ्वीर् ऎऩ्ऱेऩ्
    ऎऩ्पतऩ्मुऩ् अळित्तीर्नुम् अऩ्पुलकिल् पॆरिते.

இறை எளிமையை வியத்தல் // இறை எளிமையை வியத்தல்

No audios found!