திருமுறைகள்

Thirumurai

1
2
3
4
5
6
tirumuṉ viṇṇappam
tirumuṉ viṇṇappam
apayam iṭutal
apayam iṭutal
Sixth Thirumurai

034. iṟai eḷimaiyai viyattal
iṟai eḷimaiyai viyattal

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. paṭamāṭṭēṉ tuyarsiṟitum paṭamāṭṭēṉ iṉināṉ
    payappaṭavum māṭṭēṉnum patattuṇaiyē piṭittēṉ
    viṭamāṭṭēṉ ēmāntu viṭamāṭṭēṉ kaṇṭīr
    meymmaiitu nummāṇai viḷampiṉaṉnum aṭiyēṉ
    keṭamāṭṭēṉ piṟarmoḻikaḷ kēṭṭiṭavum māṭṭēṉ
    kiḷaroḷiam palattāṭal vaḷaroḷinum allāl
    naṭamāṭṭēṉ eṉuḷattē nāṉsāka māṭṭēṉ
    nallatiru varuḷālē nāṉtāṉā ṉēṉē.
  • 2. sākāta kalviyilē talaikāṭṭik koṭuttīr
    taṭaiyaṟiyāk kālkāṭṭit tarampeṟavum aḷittīr
    mākātal uṭaiyavaṉā maṉaṅkaṉivit taḻiyā
    vāṉamutum meyññāṉa maruntumuṇap purintīr
    pōkāta puṉalālē suttauṭam piṉarām
    puṇṇiyarum naṇṇariya potunilaiyun tantīr
    nākāti patikaḷumniṉ ṟēttavaḷark kiṉṟīr
    naṭarāja rēnumakku nāṉetusey vēṉē.
  • 3. vētānta nilaiyumataṉ antattē viḷaṅkum
    meynnilaiyum kāṭṭuvittīr viḷaṅkiyasit tāntap
    pōtānta nilaiyumappāl pukalaritām periya
    poruḷnilaiyum terivittīr puṇṇiyarē numatu
    pātāntam aṟivittīr suttavaṭi vuṭaṉē
    pakarpiraṇa vākārap parisumeṉak kaḷittīr
    nātāntat taṉichseṅkōl nāṉseluttak koṭuttīr
    naṭarāja rēnumakku nāṉetusey vēṉē.
  • 4. ārnīeṉ ṟetirviṉavil viṭaikoṭukkat teriyā
    aṟiviliyēṉ poruṭṭāka aṉṟuvanteṉ taṉakkē
    ērnīṭum perumporuḷoṉ ṟīntumakiḻn tāṇṭīr
    iṉṟumvalin teḷiyēṉpāl eytioḷi ōṅkap
    pārnīṭat tiruvaruḷām peruñsōti aḷittīr
    pakarumelām vallasittip paṇpuṟavum seytīr
    nārnīṭa nāṉtāṉāy naṭampurikiṉ ṟīrē
    naṭarāja rēnumakku nāṉetusey vēṉē.
  • 5. pāyiramā maṟaikaḷelām pāṭukiṉṟa pāṭṭuṉ
    pāṭṭēeṉ ṟaṟintukoṇṭēṉ paramporuḷuṉ perumai
    āyiramā yiraṅkōṭi nāuṭaiyōr eṉiṉum
    aṇuttuṇaiyum pukalaritēl antōich siṟiyēṉ
    vāyiraṅkā vakaipukalat tuṇintēṉeṉ ṉuṭaiya
    maṉattāsai orukaṭalō eḻukaṭalil peritē
    sēyiraṅkā muṉameṭuttē aṇaittiṭuntāy aṉaiyāy
    tiruchsiṟṟam palamviḷaṅkum sivañāṉa kuruvē.
  • 6. ūṉuraikkum uyiraḷavum ulakaḷavum aṟiyēṉ
    uṉṉaḷavai aṟivēṉō eṉṉaḷavai aṟintōy
    vāṉuraikka māṭṭātē varuntiṉavē maṟaiyum
    vakutturaikka aṟiyātē mayaṅkiṉavē antō
    kōṉuraikkum kuṟikuṇaṅkaḷ kaṭantaperu veḷimēl
    kūṭātē kūṭiniṉṟa kōvēniṉ iyalai
    nāṉuraikka nāṉārō nāṉārō navilvēṉ
    nāṉeṉavē nāṇukiṉṟēṉ naṭarāja kuruvē.
  • 7. kaṇṇuṭaiyīr peruṅkaruṇaik kaṭaluṭaiyīr eṉatu
    kaṇakkaṟintīr vaḻakkaṟintīr kaḷittuvantaṉ ṟuraittīr
    eṇṇuṭaiyār eḻuttuṭaiyār ellārum pōṟṟa
    eṉṉitaya malarmisainiṉ ṟeḻuntaruḷi vāmap
    peṇṇuṭaiya maṉaṅkaḷikkap pērulakam kaḷikkap
    pettarumut tarumakiḻap pattarelām parava
    viṇṇuṭaiya aruṭjōti viḷaiyāṭal puriya
    vēṇṭumeṉṟēṉ eṉpataṉmuṉ viraintisaintīr ataṟkē.
  • 8. potunaṭañsey malaraṭieṉ talaimēlē amaittīr
    puttamutam aḷittīreṉ puṉmaielām poṟuttīr
    satumaṟaiā kamaṅkaḷelām sāṟṟariya periya
    taṉittalaimait tantaiyarē sākāta varamum
    etuniṉaittēṉ niṉaittāṅkē atupuriyum tiṟamum
    iṉpaaṉu pavanilaiyum eṉakkaruḷu vataṟkē
    itutaruṇam eṉṟēṉnāṉ eṉpataṉmuṉ koṭuttīr
    eṉpukalvēṉ eṉpuṭainum aṉpirunta vāṟē.
  • 9. karumpiṉmika iṉikkiṉṟa karuṇaiamu taḷittīr
    kaṇṇaṉaiyir kaṉakasapai karutiyasiṟ sapaimuṉ
    turumpiṉmikach siṟiyēṉnāṉ aṉṟuniṉṟu tuyarntēṉ
    tuyarēleṉ ṟellaiyiṭṭīr turaiyēav vellai
    virumpuṟaā yiṟṟitutāṉ taruṇamintat taruṇam
    viraintaruḷa vēṇṭumeṉa viḷampiniṉṟēṉ aṭiyēṉ
    perumpiḻaikaḷ aṉaittiṉaiyum poṟuttaruḷi innāḷ
    peritaḷittīr aruṭperumai peṟṟavaḷil peritē.
  • 10. annāḷil aṭichsiṟiyēṉ ampalavā yililē
    aruḷainiṉain torupuṟattē ayarntaḻutu niṉṟēṉ
    munnāḷil yāṉpurinta peruntavattāl eṉakku
    mukamalarntu moḻintaaruṇ moḻiyainiṉain tantach
    sennāḷai etirpārttē paṉṉāḷum kaḷittēṉ
    sintaimalarn tiruntēṉach selvamiku tirunāḷ
    innāḷē ātaliṉāl eṉakkaruḷvīr eṉṟēṉ
    eṉpataṉmuṉ aḷittīrnum aṉpulakil peritē.

இறை எளிமையை வியத்தல் // இறை எளிமையை வியத்தல்

No audios found!