திருமுறைகள்

Thirumurai

1
2
3
4
5
6
iṟaivaṉai ēttum iṉpam
iṟaivaṉai ēttum iṉpam
peṟāp pēṟu
peṟāp pēṟu
Sixth Thirumurai

050. tirunaṭap pukaḻchsi
tirunaṭap pukaḻchsi

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. patiyēem paraṉēem paramparaṉē ematu
    parāparaṉē āṉantap patantarumeyñ ñāṉa
    nitiyēmeyn niṟaivēmeyn nilaiyēmey iṉpa
    niruttamiṭum taṉittalaimai nipuṇamaṇi viḷakkē
    katiyēeṉ kaṇṇēeṉ kaṇmaṇiyē eṉatu
    karuttēeṉ karuttiluṟṟa kaṉivēseṅ kaṉiyē
    tutiyēeṉ turaiyēeṉ tōḻāeṉ uḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 2. āraṇamē ākamamē āraṇaā kamattiṉ
    arumporuḷē arumporuḷiṉ aṉupavamē aṟivē
    kāraṇamē kāriyamē kāraṇakā riyaṅkaḷ
    kaṭantaperum patiyēeṉ karuttamarnta nitiyē
    pūraṇamē puṇṇiyamē potuviḷaṅkum arasē
    puttamutē sattiyamē poṉṉēsem poruḷē
    tōraṇamē viḷaṅkusitti purattiṉumeṉ uḷattum
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 3. iṇaiētum iṉṟiniṉṟa iṟaiyavaṉē maṟaisol
    ēkamumāy aṉēkamumāy ilaṅkuparam paraṉē
    aṇaiyētum iṉṟiniṟai perumpuṉalē ataṉmēl
    aṉalēeṉ appāeṉ avattaielām kaṭattum
    puṇaiyēmeyp poruḷēmeyp pukaḻēmeyp pukalē
    potuvēuḷ ḷatuvētaṟ pōtamilārk kutavum
    tuṇaiyēsat tuvamētat tuvamēeṉ ṉuḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 4. erutiṉuḻait tiruntēṉuk kiraṅkiaṭich siṟiyēṉ
    iruntaiṭan taṉaittēṭi iṇaipparimāṉ īrkkum
    orutiruttēr ūrnteṉṉai uṭaiyavaḷō ṭaṭaintē
    uḷvāyil tāḻpiṭittup payattoṭuniṉ ṟēṉē
    varutieṉat tirukkaraṅkaḷ asaittaḻaitta patiyē
    maṇiyēeṉ maruntēeṉ vāḻvēeṉ varamē
    surutimuṭi aṭikkaṇinta turaiyēeṉ uḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 5. akavaṭivai orukaṇattē aṉakavaṭi vākki
    aruḷamutam uvantaḷittē aṭikkaṭieṉ uḷattē
    mukavaṭivan taṉaikkāṭṭi kaḷittuviyan tiṭavē
    muṭipaṉaittum uṇarttiōru muṉṉilaiil lātē
    sakavaṭivil tāṉāki nāṉāki nāṉum
    tāṉumoru vaṭivākit taṉittōṅkap purintē
    sukavaṭivan taṉaiaḷitta turaiyēeṉ uḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 6. uṭuttatukil aviḻttuvirit torutaraiyil taṉittē
    uṉṉātum uṉṉiuḷat tuṟukalakkat tōṭē
    paṭuttayarnta siṟiyēṉṟaṉ arukaṇaintu makaṉē
    payamuṉakkeṉ eṉṟeṉṉaip parintutiruk karattāl
    aṭuttaṇaittuk koṇṭeṭuttup pōyppiṟitōr iṭattē
    amarttinakait taruḷiyaeṉ āṇṭavaṉē arasē
    toṭuttaṇieṉ moḻimālai aṇintukoṇṭeṉ uḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 7. āṟṟāta aṭichsiṟiyēṟ kāṟṟalmikak koṭuttē
    ammaiyumāy appaṉumāy ātarittaṉ puṭaṉē
    pōṟṟāta kuṟṟamelām poṟuttaruḷi eṉaiip
    pūtalattār vāṉakattār pōṟṟimatit tiṭavē
    ēṟṟāta uyarnilaimēl ēṟṟiellām valla
    iṟaimaiyumtan taruḷiyaeṉ iṟaiyavaṉē eṉakkē
    tōṟṟāta tōṟṟuvitta turaiyēeṉ uḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 8. paṭippaṭakkik kēḷvielām paṟṟaṟaviṭ ṭaṭakkip
    pārttiṭalum aṭakkiuṟum parisamelām aṭakkit
    taṭippuṟumūṇ suvaiaṭakkik kantamelām aṭakkich
    sātimatam samayameṉum saḻakkaiyumviṭ ṭaṭakki
    maṭippaṭakki niṉṟālum nillēṉnāṉ eṉavē
    vaṉakkuraṅkum viyappaeṉṟaṉ maṉakkuraṅku kutitta
    tuṭippaṭakki āṭkoṇṭa turaiyēeṉ uḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 9. paṇintaṟiyēṉ aṉpuṭaṉē pāṭutalum aṟiyēṉ
    paṭittaṟiyēṉ kēṭṭaṟiyēṉ pattiyilpū mālai
    aṇintaṟiyēṉ maṉamurukak kaṇkaḷiṉnīr peruka
    aḻutaṟiyēṉ toḻutaṟiyēṉ akaṅkāram siṟitum
    taṇintaṟiyēṉ tayavaṟiyēṉ sattiyavā sakamum
    tāṉaṟiyēṉ uḻuntaṭitta taṭiyatupōl iruntēṉ
    tuṇinteṉakkum karuṇaiseyta turaiyēeṉ uḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.
  • 10. tāṅkātē pasiperukkik kaṭaināypōl ulampit
    tavamviṭuttē avantoṭuttē taṉittuṇṭum vayiṟu
    vīṅkātēl eḻuntirukkēṉ vīṅkiveṭit tiṭalpōl
    vimmumeṉil eḻuntuṭaṉē veṟuntaṭipōl viḻuntē
    vāṅkātu tūṅkiyatōr vaḻakkamuṭai yēṉai
    valintaṭimai koṇṭaruḷi maṟappoḻitten nāḷum
    tūṅkātē viḻikkavaitta turaiyēeṉ uḷattē
    suttanaṭam purikiṉṟa sittasikā maṇiyē.

    • 328. taṉittuṇṭu vayiṟum - mutaṟpatippu., po. su., pi. irā., sa. mu. ka.

திருநடப் புகழ்ச்சி // திருநடப் புகழ்ச்சி