திருமுறைகள்

Thirumurai

1
2
3
4
5
6
pirapañsa veṟṟi
pirapañsa veṟṟi
pōkam sukapōkam
pōkam sukapōkam
Sixth Thirumurai

134. ampalattarasē
ampalattarasē

    nāmāvaḷi
    sintu
    tiruchsiṟṟampalam
  • 1. sivasiva kajamuka kaṇanā tā
    sivakaṇa vantita kuṇanī tā.
  • 2. sivasiva sivasiva tattuva pōtā
    sivakuru parasiva saṇmuka nātā.
  • 3. ampalat tarasē arumarun tē
    āṉantat tēṉē aruḷvirun tē.
  • 4. potunaṭat tarasē puṇṇiya ṉē
    pulavare lāmpukaḻ kaṇṇiya ṉē.
  • 5. malaitaru makaḷē maṭamayi lē
    matimuka amutē iḷaṅkuyi lē.
  • 6. āṉantak koṭiyē iḷampiṭi yē
    aṟputat tēṉē malaimā ṉē.
  • 7. sivasiva sivasiva siṉmaya tējā
    sivasun tarakuñ sitanaṭa rājā.
  • 8. paṭaṉa vivēka parampara vētā
    naṭaṉa sapēsa sitampara nātā.
  • 9. aripira mātiyar tēṭiya nātā
    arakara sivasiva āṭiya pātā.
  • 10. antaṇa aṅkaṇa ampara pōkā
    ampala nampara ampikai pākā.
  • 11. ampara vimpa sitampara nātā
    añsita rañsita kuñsita pātā.
  • 12. tantira mantira yantirapātā
    saṅkara saṅkara saṅkara nātā.
  • 13. kaṉaka sitampara kaṅkara purahara
    aṉaka parampara saṅkara harahara.
  • 14. sakala kalāṇṭa sarāsara kāraṇa
    sakuṇa sivāṇṭa parāpara pūraṇa.
  • 15. ikkarai kaṭantiṭil akkarai yē
    iruppatu sitampara sarkkarai yē.
  • 16. eṉṉuyir uṭampoṭu sittama tē
    iṉippatu naṭarāja puttamu tē.
  • 17. aiyar tiruchsapai āṭaka mē
    āṭutal āṉanta nāṭaka mē.
  • 18. uttara ñāṉa sitampara mē
    sittie lāntarum amparamē.
  • 19. ampala vāsiva mātē vā
    vampala vāviṅku vāvā vā.
  • 20. naṭarājaṉ ellārkkum nallava ṉē
    nallae lāmseya vallava ṉē.
  • 21. āṉanta nāṭakam kaṇṭō mē - para
    māṉanta pōṉakam koṇṭō mē.
  • 22. sakaḷa upakaḷa niṭkaḷa nātā
    ukaḷa satataḷa maṅkaḷa pātā.
  • 23. santata mumsiva saṅkara pajaṉam
    saṅkitam eṉpatu saṟsaṉa vasaṉam.
  • 24. saṅkara mumsiva mātē vā
    eṅkaḷai āṭkoḷa vāvā vā.
  • 25. arakara sivasiva mātē vā
    aruḷamu tamtara vāvā vā.
  • 26. naṭaṉasi kāmaṇi navamaṇi yē
    tiṭaṉaka māmaṇi sivamaṇi yē.
  • 27. naṭamiṭum ampala naṉmaṇi yē
    puṭamiṭu sempala poṉmaṇi yē.
  • 28. uvaṭṭātu sittikkum uḷḷamu tē
    teviṭṭātu tittikkum teḷḷamu tē.
  • 29. naṭarāja vaḷḷalai nāṭuta lē
    namtoḻi lāmviḷai yāṭuta lē.
  • 30. aruṭpotu naṭamiṭu tāṇṭava ṉē
    aruṭperuñ sōtieṉ āṇṭava ṉē.
  • 31. naṭarāja māṇikkam oṉṟatu vē
    naṇṇutal āṇippoṉ maṉṟatu vē.
  • 32. naṭarāja palamatu nampala mē
    naṭamāṭu vatutiru ampala mē.
  • 33. naṭarājar pāṭṭē naṟumpāṭṭu
    ñālattār pāṭṭellām veṟumpāṭṭu.
  • 34. sitamparap pāṭṭē tiruppāṭṭu
    jīvarkaḷ pāṭṭellām teruppāṭṭu.
  • 35. ampalap pāṭṭē aruṭpāṭṭu
    allāta pāṭṭellām maruṭpāṭṭu.
  • 36. ampala vāṇaṇai nāṭiṉa ṉē
    avaṉaṭi yāroṭum kūṭiṉa ṉē.
  • 37. tampata māmpukaḻ pāṭiṉa ṉē
    tantaṉa eṉṟukūt tāṭiṉa ṉē.
  • 38. nāṉsoṉṉa pāṭalum kēṭṭā rē
    ñāṉa sitampara nāṭṭā rē.
  • 39. iṉittuyar paṭamāṭṭēṉ viṭṭē ṉē
    eṉkuru mēlāṇai iṭṭē ṉē.
  • 40. iṉippāṭu paṭamāṭṭēṉ viṭṭē ṉē
    eṉṉappaṉ mēlāṇai iṭṭē ṉē.
  • 41. saṉmārkkam naṉmārkkam naṉmārkkam
    sakamārkkam tuṉmārkkam tuṉmārkkam.
  • 42. nātānta nāṭṭukku nāyaka rē
    naṭarāja rēsapā nāyaka rē.
  • 43. nāṉsollum itukēḷīr sattiya mē
    naṭarāja eṉilvarum nittiya mē.
  • 44. nallōr ellārkkum sapāpati yē
    nalvaram īyum tayāniti yē.
  • 45. naṭarājar tamnaṭam naṉṉaṭa mē
    naṭampuri kiṉṟatum eṉṉiṭa mē.
  • 46. sivakāma vallikku māppiḷḷai yē
    tiruvāḷaṉ nāṉavaṉ sīrppiḷḷai yē.
  • 47. sivakāma valliyaich sērntava ṉē
    sittellām seytiṭat tērntava ṉē.
  • 48. iṟavā varamtaru naṟsapai yē
    eṉamaṟai pukaḻvatu siṟsapai yē.
  • 49. eṉiru kaṇṇuḷ iruntava ṉē
    iṟavā taruḷum maruntava ṉē.
  • 50. siṟsapai appaṉai uṟṟē ṉē
    sittie lāmseyap peṟṟē ṉē.
  • 51. ampala vāṇartam aṭiyava rē
    aruḷara sāḷmaṇi muṭiyava rē.
  • 52. aruṭperuñsōtiyaik kaṇṭē ṉē
    āṉantat teḷḷamu tuṇṭē ṉē.
  • 53. iruṭperu māyaiyai viṇṭē ṉē
    ellāmsey sittiyaik koṇṭē ṉē.
  • 54. karuṇā nitiyē kuṇaniti yē
    katimā nitiyē kalāniti yē.
  • 55. taruṇā patiyē sivapati yē
    taṉimā patiyē sapāpati yē.
  • 56. karuṇā nitiyē sapāpati yē
    katimā nitiyē pasupati yē.
  • 57. sapāpati pātam tapōpra sātam
    tayāniti pōtam satōtaya vētam.
  • 58. karuṇām paravara karasiva pavapava
    aruṇām paratara harahara sivasiva.
  • 59. kaṉakā karapura harasira karatara
    karuṇā karapara suravara harahara.
  • 60. kaṉaka sapāpati pasupati navapati
    aṉaka umāpati atipati sivapati.
  • 61. vētānta parāmpara jayajaya
    nātānta naṭāmpara jayajaya.
  • 62. ēkānta sarvēta samōtama
    yōkānta naṭēsa namōnama.
  • 63. ātāmpara āṭaka atisaya
    pātāmpuja nāṭaka jayajaya.
  • 64. pōtānta purēsa sivākama
    nātānta naṭēsa namōnama.
  • 65. jāla kōlakaṉa kāmpara sāyaka
    kāla kālavaṉa kāmpara nāyaka.
  • 66. nāta pālasu lōsaṉa varttaṉa
    jāta jālavi mōsaṉa nirttaṉa.
  • 67. satapari satavupa satamata vitapava
    sitapari katapata sivasiva sivasiva.
  • 68. arakara varasupa karakara pavapava
    sirapura surapara sivasiva sivasiva.
  • 69. upala siratala supakaṇa vaṅkaṇa
    supala karatala kaṇapaṇa kaṅkaṇa.
  • 70. apayava ratakara talapuri kāraṇa
    upayapa ratapata parapari pūraṇa.
  • 71. akarau karasupa karavara siṉakara
    takarava karanava purasira tiṉakara.
  • 72. vakarasi karatiṉa karasasi karapura
    makaraa karavara purahara harahara.
  • 73. paramaman tirasaka ḷākaṉa karaṇā
    paṭaṉatan tiranika mākama saraṇā.
  • 74. aṉantakō ṭikuṇa karakara jolitā
    akaṇṭavē tasira karatara palitā.
  • 75. paripūraṇa ñāṉasi tampara
    patikāraṇa nātapa rampara.
  • 76. sivañāṉapa tāṭaka nāṭaka
    sivapōtapa rōkaḷa kūṭaka.
  • 77. sakala lōkapara kāraka vāraka
    sapaḷa yōkasara pūraka tāraka.
  • 78. satva pōtaka tāraṇa taṉmaya
    satya vētaka pūraṇa siṉmaya.
  • 79. varakē sānta makōtaya kāriya
    parapā sānta sukōtaya sūriya.
  • 80. paḷita tīpaka sōpita pātā
    laḷita rūpaka shtāpita nātā.
  • 81. aṉirta341 kōpakaru ṇāmpaka nā tā
    amirta rūpataru ṇāmpuja pā tā.
  • 82. ampō rukapata arakara kaṅkara
    sampō sivasiva sivasiva saṅkara.
  • 83. sitampira kāsā parampira kā sā
    sitampa rēsā suyampira kā sā.
  • 84. aruṭpira kāsam parappira kāsam
    akappira kāsam sivappira kāsam.
  • 85. naṭappira kāsam tavappira kāsam
    navappira kāsam sivappira kāsam.
  • 86. nāta parampara ṉē para - nāta sitampara ṉē
    nāta tikampara ṉē tasa - nāta sutantara ṉē.
  • 87. ñāṉa naṭattava ṉē para - ñāṉii ṭattava ṉē
    ñāṉa varattava ṉē siva - ñāṉa purattava ṉē.
  • 88. ñāṉa sapāpati yē maṟai - nāṭu satākati yē
    tīṉa tāyāniti yē para - tēvi umāpati yē.
  • 89. puttamtarum pōtā vittamtarum tātā
    nittamtarum pātā sittamtirum pātā.
  • 90. naṭunāṭi naṭunāṭi naṭamāṭu patiyē
    naṭarāja naṭarāja naṭarāja nitiyē.
  • 91. naṭunāṭi yoṭukūṭi naṭamāṭum uruvē
    naṭarāja naṭarāja naṭarāja kuruvē.
  • 92. naṭunāṭi iṭaināṭi naṭamāṭum nalamē
    naṭarāja naṭarāja naṭarāja palamē.

    • 339. ā pā. patippait tavira maṟṟaip patippukaḷ aṉaittilum "ampalattarasē" mutalākanāmāvaḷi toṭaṅkukiṟatu. ā. pā. patippil maṭṭum ivviraṇṭu nāmāvaḷikaḷummuṉvaikkap peṟṟu "ampalattarasē" mūṉṟāvatāka vaikkappeṟṟuḷḷatu.iṟukkam irattiṉa mutaliyār, vēṭṭavalam jamīṉtār appāsāmi paṇṭāriyārivviruvariṉ paṭikaḷil maṭṭumē ivviraṇṭu nāmāvaḷikaḷ kāṇappeṟuvatāyum,kiṭaitta maṟṟaip paṭikaḷil ivai illai eṉṟum, avaṟṟil "ampalattarasē"eṉpatē toṭakkam eṉṟum ā. pā. kuṟikkiṟār. ippatippil ivvirunāmāvaḷikaḷum taṉiyāka eṇṇiṭap peṟṟut taṉippaṭuttik kāṭṭap peṟṟuḷḷaṉa.ampalattarasē eṉat toṭaṅkum nāmāvaḷikku ivviraṇṭaiyum kāppākakkoḷḷalām.
    • 340. savutaya - ā. pā. patippu.
    • 341. aṉurta - sa. mu. ka. patippu.

அம்பலத்தரசே // அம்பலத்தரசே