திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पऱ्ऱऱुत्तल्
paṟṟaṟuttal
पिरिवाऱ्ऱामै
pirivāṟṟāmai
Sixth Thirumurai

067. सिऱ्सत्ति तुति
siṟsatti tuti

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. सोतिक् कॊटिये आऩन्द सॊरुपक् कॊटिये सोतिउरुप्
    पातिक् कॊटिये सोतिवलप् पाकक् कॊटिये352 ऎऩैईऩ्ऱ
    आतिक् कॊटिये उलकुकट्टि आळुङ् कॊटिये सऩ्मार्क्क
    नीतिक् कॊटिये सिवकाम निमलक् कॊटिये अरुळुकवे.
  • 2. पॊरुणऱ् कॊटिये माऱ्ऱुयर्न्द पॊऩ्ऩङ् कॊटिये पोतान्द
    वरुणक् कॊटिये ऎल्लाञ्सॆय् वल्लार् इटञ्सेर् मणिक्कॊटिये
    तरुणक् कॊटिये ऎऩ्तऩ्ऩैक् ताङ्कि ओङ्कुन् तऩिक्कॊटिये
    करुणैक् कॊटिये ञाऩसिव कामक् कॊटिये अरुळुकवे.
  • 3. नीट्टुक् कॊटिये सऩ्मार्क्क नीतिक् कॊटिये सिवकीतप्
    पाट्टुक् कॊटिये इऱैवर्वलप् पाकक् कॊटिये353 परनात
    नाट्टुक् कॊटिये ऎऩैईऩ्ऱ ञाऩक् कॊटिये ऎऩ्ऩुऱवाम्
    कूट्टुक् कॊटिये सिवकामक् कॊटिये अटियेऱ् करुळुकवे .
  • 4. मालक् कॊटियेऩ् कुऱ्ऱमॆलाम् मऩ्ऩित् तरुळि मरणमॆऩुम्
    सालक् कॊटियै ऒटित्तॆऩक्कुट् सार्न्दु विळङ्कुम् तवक्कॊटिये
    कालक् करुवैक् कटन्दॊळिर्वाऩ् करुवुम् कटन्दु वयङ्कुकिऩ्ऱ
    कोलक् कॊटिये सिवञाऩक् कॊटिये अटियेऱ् करुळुकवे.
  • 5. नाटाक् कॊटिय मऩम्अटक्कि नल्ल मऩत्तैक् कऩिवित्तुप्
    पाटाप् पिऴैयैप् पॊऱुत्तॆऩक्कुम् पतम्ईन् ताण्ट पतिक्कॊटिये
    तेटाक् करुम सित्तिऎलाम् तिकऴत् तयवाल् तॆरिवित्त
    कोटाक् कॊटिये सिवतरुमक् कॊटिये अटियेऱ् करुळुकवे.
  • 6. मणङ्कॊळ् कॊटिप्पू मुतल्नाऩ्कु वकैप्पू वटिवुळ् वयङ्कुकिऩ्ऱ
    वणङ्कॊळ् कॊटिये ऐम्पूवुम् मलिय मलर्न्द वाऩ्कॊटिये
    कणङ्कॊळ् योक सित्तिऎलाम् काट्टुङ् कॊटिये कलङ्कात
    कुणङ्कॊळ् कॊटिये सिवपोकक् कॊटिये अटियेऱ् करुळुकवे.
  • 7. पुलङ्कॊळ् कॊटिय मऩम्पोऩ पोक्किल् पोका तॆऩैमीट्टु
    नलङ्कॊळ् करुणैस् सऩ्मार्क्क नाट्टिल् विटुत्त नऱ्कॊटिये
    वलङ्कॊळ् ञाऩ सित्तिऎलाम् वयङ्क विळङ्कु मणिमऩ्ऱिल्
    कुलङ्कॊळ् कॊटिये मॆय्ञ्ञाऩक् कॊटिये अटियेऱ् करुळुकवे.
  • 8. वॆऱिक्कुम् समयक् कुऴियिल्विऴ विरैन्देऩ् तऩ्ऩै विऴातवकै
    मऱिक्कुम् ऒरुपे रऱिवळित्त वळ्ळऱ् कॊटिये मऩक्कॊटियैस्
    सॆऱिक्कुम् पॆरियर् उळत्तोङ्कुम् तॆय्वक् कॊटिये सिवञाऩम्
    कुऱिक्कुम् कॊटिये आऩन्दक् कॊटिये अटियेऱ् करुळुकवे.
  • 9. कटुत्त विटर्वऩ् पयम्कवलै ऎल्लाम् तविर्त्तुक् करुत्तुळ्ळे
    अटुत्त कॊटिये अरुळमुतम् अळित्तॆऩ् तऩैमॆय् अरुट्करत्ताल्
    ऎटुत्त कॊटिये सित्तिऎलाम् इन्दा मकऩे ऎऩ्ऱॆऩक्के
    कॊटुत्त कॊटिये आऩन्दक् कॊटिये अटियेऱ् करुळुकवे.
  • 10. एट्टैत् तविर्त्तॆऩ् ऎण्णमॆलाम् ऎय्त ऒळितन् तियाऩ्वऩैन्द
    पाट्टैप् पुऩैन्दु परिसळित्त परम ञाऩप् पतिक्कॊटिये
    तेट्टैत् तऩिप्पेर् अरुट्सॆङ्कोल् सॆलुत्तुम्सुत्त सऩ्मार्क्कक्
    कोट्टैक् कॊटिये आऩन्दक् कॊटिये अटियेऱ् करुळुकवे.

    • 352, 353. इटप्पाकक् कॊटिये - पि. इरा. पतिप्पु.

சிற்சத்தி துதி // சிற்சத்தி துதி

No audios found!