திருமுறைகள்

Thirumurai

1
2
3
4
5
6
ञाऩसरियै (वाय्पऱै आर्त्तल्)
ñāṉasariyai (vāypaṟai ārttal)
उलकप्पेऱु
ulakappēṟu
Sixth Thirumurai

108. समाति वऱ्पुऱुत्तल्
samāti vaṟpuṟuttal

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. आय्उरैत्त अरुट्जोति वरुकिऩ्ऱ
    तरुणम्इते अऱिमिऩ् ऎऩ्ऱे
    वाय्उरैत्त वार्त्तैऎऩ्ऱऩ् वार्त्तैकळ्ऎऩ्
    किऩ्ऱार्इम् मऩितर्अन्दो
    ताय्उरैत्त तिरुप्पॊतुविल् नटम्पुरिन्दॆऩ्
    उळङ्कलन्द तलैवा इङ्के
    नीउरैत्त तिरुवार्त्तै ऎऩअऱियार्
    इवर्अऱिविऩ् निकऴ्स्सि ऎऩ्ऩे.
  • 2. इऱन्दवर्कळ् पलरुम्इङ्के ऎऴुकिऩ्ऱ
    तरुणम्इते ऎऩ्ऱु वाय्मै
    अऱन्दऴैय उरैक्किऩ्ऱ वार्त्तैकळ्ऎऩ्
    वार्त्तैकळ्ऎऩ् ऱऱैकिऩ् ऱाराल्
    मऱन्दसिऱि येऩ्उरैक्क वल्लेऩो
    ऎल्लाञ्सॆय् वल्लोय् उऩ्ऱऩ्
    सिऱन्दतिरु वार्त्तैऎऩत् तॆरिन्दिलर्इम्
    मऩितर्मतित् तिऱमै ऎऩ्ऩे.
  • 3. सोऱ्ऱासै यॊटुकामस् सेऱ्ऱासैप्
    पटुवारैत् तुणिन्दु कॊल्लक्
    कूऱ्ऱासैप् पटुम्ऎऩनाऩ् कूऱुकिऩ्ऱ
    तुण्मैयिऩिल् कॊण्टु नीवीर्
    नेऱ्ऱासैप् पट्टवरुक् किऩ्ऱरुळ्वार्
    पोलुम्अऩ्ऱि निऩैत्त वाङ्के
    पेऱ्ऱासैक् करुळ्पुरियुम् ञाऩसपा
    पतिप्पुकऴैप् पेसु वीरे.
  • 4. तॊण्टाळप् पणन्देटुन् तुऱैयाळ
    उलकाळस् सूऴ्न्द कामप्
    पॆण्टाळत् तिरिकिऩ्ऱ पेय्मऩत्तीर्
    नुम्मुयिरैप् पिटिक्क नाळैस्
    सण्टाळक् कूऱ्ऱुवरिल् ऎऩ्पुकल्वीर्
    ञाऩसपैत् तलैवऩ् उम्मैक्
    कॊण्टाळक् करुतुमिऩो आण्टपिऩ्ऩर्
    इव्वुलकिल् कुलावु वीरे.
  • 5. पिऱन्दवरै नीराट्टिप् पॆरुकवळर्त्
    तिटुकिऩ्ऱीर् पेय रेनीर्
    इऱन्दवरैस् सुटुकिऩ्ऱीर् ऎव्वणञ्सम्
    मतित्तीरो इरविल् तूङ्कि
    मऱन्दवरैत् तीमूट्ट वल्लीराल्
    नुम्मऩत्तै वयिरम् आऩ
    सिऱन्दवरै ऎऩप्पुकऴस् सॆय्तुकॊण्टीर्
    एऩ्पिऱन्दु तिरिकिऩ् ऱीरे.
  • 6. अणङ्कॆऴुपे रोसैयॊटुम् पऱैयोसै
    पॊङ्कक्को रणिकॊण् टन्दो
    पिणङ्कऴुवि ऎटुत्तुप्पोय्स् सुटुकिऩ्ऱीर्
    इऩिस्साकुम् पिणङ्क ळेनीर्
    कणङ्कऴुकुण् टालुम्ऒरु पयऩुण्टे
    ऎऩ्ऩपयऩ् कण्टीर् सुट्टे
    ऎणङ्कॆऴुसाम् पलैक्कण्टीर् अतुपुऩ्सॆय्
    ऎरुवुक्कुम् इयला तऩ्ऱे.
  • 7. कुणम्पुतैक्क उयिरटक्कम् कॊण्टतुसुट्
    टाल्अतुताऩ् कॊलैयाम् ऎऩ्ऱे
    वणम्पुतैक्क वेण्टुम्ऎऩ वाय्तटिक्कस्
    सॊल्किऩ्ऱेऩ् वार्त्तै केट्टुम्
    पिणम्पुतैक्कस् सम्मतियीर् पणम्पुतैक्कस्
    सम्मतिक्कुम् पेय रेनीर्
    ऎणम्पुतैक्कत् तुयिल्वार्नुम् पाऱ्ऱुयिलऱ्
    कञ्सुवरे इऴुतै यीरे.
  • 8. कट्टालुम् कऩत्तालुम् कळिक्किऩ्ऱ
    पेयुलकीर् कलैसोर्न् तारैप्
    पॊट्टालुम् तुकिलालुम् पुऩैवित्तुस्
    सुटुकिऩ्ऱीर् पुतैक्क नेरीर्
    सुट्टालुम् सुटुमतुकण् टुमतुटम्पु
    तुटियातॆऩ् सॊल्लीर् नुम्मैत्
    तॊट्टालुम् तोषमुऱुम् विट्टालुम्
    कतियिलैमेल् सूऴ्वीर् अऩ्ऱे.
  • 9. परऩ्अळिक्कुम् तेकम्इतु सुटुवतप
    रातम्ऎऩप् पकर्किऩ् ऱेऩ्नीर्
    सिरम्नॆळिक्कस् सुटुकिऩ्ऱीर् सॆत्तवर्कळ्
    पऱ्पलरुम् सित्त सामि
    उरऩळिक्क ऎऴुकिऩ्ऱ तिरुनाळ्वन्
    तटुत्तऩई तुणर्न्दु नल्लोर्
    वरऩळिक्कप् पुतैत्तनिलै का­रो
    कण्कॆट्ट माट्टि ऩीरे.
  • 10. पुलैत्तॊऴिले पुरिकिऩ्ऱीर् पुण्णियत्तैक्
    करुङ्कटलिल् पोक विट्टीर्
    कॊलैत्तॊऴिलिल् कॊटियीर्नीर् सॆत्तारैस्
    सुटुकिऩ्ऱ कॊटुमै नोक्किक्
    कलैत्तॊऴिलिल् पॆरियर्उळम् कलङ्किऩर्अक्
    कलक्कम्ऎलाम् कटवुळ्नीक्कित्
    तलैत्तॊऴिल्सॆय् सऩ्मार्क्कम् तलैऎटुक्कप्
    पुरिकुवतित् तरुणम् ताऩे.

சமாதி வற்புறுத்தல் // சமாதி வற்புறுத்தல்

No audios found!