திருமுறைகள்

Thirumurai

1
2
3
4
5
6
इऱैवरवु इयम्पल्
iṟaivaravu iyampal
उलकर्क्कु उय्वकै कूऱल्
ulakarkku uyvakai kūṟal
Sixth Thirumurai

103. तलैवि कूऱल्
talaivi kūṟal

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तन्देकम् ऎऩक्कळित्तार् तम्अरुळुम् पॊरुळुम्
    तम्मैयुम्इङ् कॆऩक्कळित्तार् ऎम्मैयिऩुम् पिरियार्
    ऎन्देकम् अतिऱ्पुकुन्दार् ऎऩ्उळत्ते इरुन्दार्
    ऎऩ्उयिरिल् कलन्दनटत् तिऱैयवर्का लैयिले
    वन्देइङ् कमर्न्दरुळ्वर् आतलिऩाल् विरैन्दे
    माळिकैयै अलङ्करित्तु वैत्तिटुति इतऱ्कुस्
    सन्देकम् इल्लैऎऩ्ऱऩ् तऩित्तलैवर् वार्त्तै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 2. नऩ्पाट्टु मऱैकळुक्कुम् माल्अयर्क्कुम् किटैयार्
    नम्अळविल् किटैप्पारो ऎऩ्ऱुनिऩैत् तेङ्कि
    ऎऩ्पाट्टुक् किरुन्देऩै वलिन्दुकलन् तणैन्दे
    इऩ्पमुऱत् तऩिमालै इट्टनटत् तिऱैवर्
    मुऩ्पाट्टुक् कालैयिले वरुकुवर्मा ळिकैयै
    मुऴुतुम्अलङ् करित्तिटुक ऐयुऱवो टॊरुनी
    तऩ्पाट्टुक् किरुन्दुळऱेल् ऐयर्तिरु वार्त्तै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 3. मुऩ्पाट्टुक् कालैयिले वरुकुवर्ऎऩ् कणवर्
    मोसम्इलै मोसम्ऎऩ मॊऴिकिऩ्ऱार् मॊऴिक
    पिऩ्पाट्टुक् कालैयिले निऩैत्तऎलाम् मुटियुम्
    पिसकिलैइम् मॊऴिसिऱितुम् पिसकिलैइव् वुलकिल्
    तुऩ्पाट्टुस् सिऱ्ऱिऩत्तार् सिऱुमॊऴिकेट् टुळ्ळम्
    तुळङ्केल्नम् माळिकैयैस् सूऴअलङ् करिप्पाय्
    तऩ्पाट्टुत् तिरुप्पॊतुविल् नटत्तिऱैवर् आणै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 4. उळ्ळुण्ट उण्मैऎलाम् नाऩ्अऱिवेऩ् ऎऩ्ऩै
    उटैयपॆरुन् तकैअऱिवार् उलकिटत्ते मायैक्
    कळ्ळुण्ट सिऱ्ऱिऩत्तार् यातऱिवार् ऎऩतु
    कणवर्तिरु वरविन्दक् कालैयिलाम् कण्टाय्
    नळ्ळुण्ट माळिकैयै मङ्कलङ्कळ् निरम्प
    नऩ्कुपुऩैन् तलङ्करिप्पाय् नाऩ्मॊऴिन्द मॊऴियैत्
    तळ्ळुण्टिङ् कैयमुऱेल् नटत्तिऱैवर् आणै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 5. ऎऩ्ऩुटैय तऩिक्कणवर् अरुट्जोति उण्मै
    याऩ्अऱिवेऩ् उलकवर्कळ् ऎङ्ङऩम्कण् टऱिवार्
    उऩ्ऩल्अऱ उण्णुतऱ्कुम् उऱङ्कुतऱ्कुम् अऱिवार्
    उलम्पुतल्केट् टैयमुऱेल् ओङ्कियमा ळिकैयैत्
    तुऩ्ऩुऱुम्मङ् कलम्विळङ्क अलङ्करिप्पाय् इङ्के
    तूङ्कुतलाल् ऎऩ्ऩपलऩ् सोर्वटैयेल् पॊतुविल्
    तऩ्ऩुटैय नटम्पुरियुम् तलैवर्तिरु आणै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 6. ऎऩ्ऩैमण मालैइट्टार् ऎऩ्ऩुयिरिल् कलन्दार्
    ऎल्लाम्सॆय् वल्लसित्तर् ऎऩक्कऱिवित् ततऩै
    इऩ्ऩउल किऩर्अऱियार् आतलिऩाल् पलवे
    इयम्पुकिऩ्ऱार् इयम्पुकनम् तलैवर्वरु तरुणम्
    मऩ्ऩियका लैयिल्आकुम् माळिकैयै विरैन्दु
    मङ्कलङ्कळ् पुऩैन्दिटुक मयङ्किऐयम् अटैयेल्
    तऩ्निकर्ता ऩाम्पॊतुविल् नटम्पुरिवार् आणै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 7. किळैअऩन्द मऱैयालुम् निस्सयिक्कक् कूटाक्
    किळर्ऒळियार् ऎऩ्अळविल् किटैत्ततऩित् तलैवर्
    अळैयऎऩक् कुणर्त्तियतै याऩ्अऱिवेऩ् उलकर्
    अऱिवारो अवर्उरैकॊण् टैयमुऱेल् इङ्के
    इळैवटैयेऩ् माळिकैयै मङ्कलङ्कळ् निरम्प
    इऩितुपुऩैन् तलङ्करिप्पाय् कालैइतु कण्टाय्
    तळर्वऱस्सिऱ् ऱम्पलत्ते नटम्पुरिवार् आणै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 8. आर्अऱिवार् ऎल्लाम्सॆय् वल्लवर्ऎऩ् उळ्ळे
    अऱिवित्त उण्मैयैमाल् अयऩ्मुतलोर् अऱियार्
    पार्अऱिया तयल्वेऱु पकर्वतुकेट् टॊरुनी
    पैयुळॊटुम् ऐयमुऱेल् कालैइतु कण्टाय्
    नेर्उऱनी विरैन्दुविरैन् तणिपॆऱमा ळिकैयै
    नीटअलङ् करिप्पाय्उळ् नेयमॊटु कळित्ते
    तारकमिङ् कॆऩक्काऩ नटत्तिऱैवर् आणै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 9. ऐयर्ऎऩक् कुळ्ळिरुन्दिङ् कऱिवित्त वरत्तै
    यार्अऱिवार् नाऩ्अऱिवेऩ् अवर्अऱिवार् अल्लाल्
    पॊय्उलकर् अऱिवारो पुल्लऱिवाल् पलवे
    पुकल्किऩ्ऱार् अतुकेट्टुप् पुन्दिमयक् कटैयेल्
    मॆय्यर्ऎऩै आळुटैयार् वरुकिऩ्ऱ तरुणम्
    मेवियतु माळिकैयै अलङ्करिप्पाय् विरैन्दे
    तैयल्ऒरु पालुटैय नटत्तिऱैवर् आणै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.
  • 10. उटैयवर्ऎऩ् उळत्तिरुन्दे उणर्वित्त वरत्तै
    उलकवर्कळ् अऱियार्कळ् आतलिऩाल् पलवे
    इटैपुकल्किऩ् ऱार्अतुकेट् टैयमुऱेल् इङ्के
    इरवुविटिन् ततुकालै ऎय्तियताल् इऩिये
    अटैवुऱनम् तऩित्तलैवर् तटैयऱवन् तरुळ्वर्
    अणिपॆऱमा ळिकैयैविरैन् तलङ्करित्तु मकिऴ्क
    सटैयसैयप् पॊतुनटञ्सॆय् इऱैवर्तिरु वार्त्तै
    सत्तियम्सत् तियम्माते सत्तियम्सत् तियमे.

தலைவி கூறல் // தலைவி கூறல்

No audios found!