திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तेव आसिरियम्
tēva āsiriyam
पोऱ्ऱित् तिरुविरुत्तम्
pōṟṟit tiruviruttam
Fifth Thirumurai

049. इङ्कितप् पत्तु
iṅkitap pattu

    कलिनिलै वण्णत्तुऱै
    तिरुस्सिऱ्ऱम्पलम्
  • 1. सीर्वळर् कुवळैत् तार्वळर् पुयऩार् सिवऩार्तम्
    पेर्वळर् मकऩार् कार्वळर् तणिकैप् पॆरुमाऩार्
    एर्वळर् मयिल्मेल् ऊर्वळर् नियमत् तिटैवन्दाल्
    वार्वळर् मुलैयार् आर्वळर् किल्लार् मयल्अम्मा.
  • 2. मन्दा रम्सेर् पैम्पॊऴि लिऩ्कण् मयिलेऱि
    वन्दार् अन्दो कण्टऩऩ् अङ्कै वळैकाणेऩ्
    सन्दा रम्सूऴ् तण्किळर् सारल् तणिकेसर्
    तन्दार् ऎऩ्पाल् तन्दार् ऎऩ्ऩैत् तन्दारे.
  • 3. नतियुम् मतियुम् पॊतियुम् सटैयार् नविऩ्मालुम्
    वितियुन् तुतिऐम् मुकऩार् मकऩार् मिकुसीरुम्
    नितियुम् पतियुम् कतियुम् तरुवार् नॆटुवेलार्
    वतियुम् मयिऩ्मेल् वरुवार् मलरे वरुम्आऱे.
  • 4. सन्दार् वरैयुळ् सिन्दा मणिनेर् तणिकेसर्
    मन्दा निलम्मे वुन्दार् मऱुकिल् मयिलेऱि
    वन्दार् निलवोर् सॆन्दा मरैयिऩ् मलर्वासक्
    कॊन्दार् कुऴल्ऎऩ् निलैयुङ् कलैयुङ् कॊण्टारे.
  • 5. तन्दे नयमाम् मातवर् पुकऴुम् तणिकेसर्
    सन्दे ऩॊऴिवाय् अन्देऩ् मॊऴियाय् तऩिइऩ्ऱु
    वन्देऩ् इऩिमेल् वारेऩ् ऎऩ्ऱार् मऩमाऴ्कि
    नॊन्देऩ् मुलैमी तव्वुरै ऎऩ्ऱार् नुवल्ऎऩ्ऩे.
  • 6. तण्तणि कान्दळ्ऒर्14 सण्पक मलरिऩ् तळर्वॆय्तत्
    तॆण्टणि नीलम्ऒर्14 सॆङ्कुव ळैयिऩिऱ् ऱिकऴ्वेऩ्पाल्
    वण्टणि केसरुम् वन्दरुळ् वारो वारारो
    तॊण्टणि वीर्ऒरु सोतिट मेऩुम् सॊल्लीरे.
  • 7. कामलर् नऱवुक् केमलर् मूविरु कालेनी
    तेमलर् तणिकैत् तेवर् मरुङ्किल् सेर्वायेल्
    आमल रुटैयाट् कॆऩ्पॆयर् पलवाम् अवैयुळ्ळे
    ओमलर् अटिकेळ् ऒऩ्ऱिऩै ऒऩ्ऱॆऩ् ऱुरैयाये.
  • 8. तेटुङ् किळिनी निऩ्ऩै विळम्पित् तिरुअऩ्ऩार्
    अटुन् तणिकैयिल् ऎऩ्उयिर् अऩ्ऩार् अरुकेपोय्क्
    कूटुम् तऩमिसै ऎऩ्पॆयर् वैत्तक् कोतैक्के
    ईटुम् कॆटइऩ् ऱॆऩ्ऩैयुम् ईन्दरुळ् ऎऩ्पाये.
  • 9. पॊऩ्ऩै इरुत्तुम् पॊऩ्मलर् ऎकिऩप् पुळ्ळेनी
    अऩ्ऩै इकऴ्न्दे अङ्कलर् सॆय्वाऩ् अऩुराकम्
    तऩ्ऩै अळिक्कुन् तण्टणि केसर् तम्पाऱ्पोय्
    ऎऩ्ऩै इकऴ्न्दाळ् ऎऩ्सॆयल् कॊण्टाळ् ऎऩ्पाये.
  • 10. वतियुम् तणिकैयिल् वाऴ्वुऱुम् ऎऩ्कण् मणि अऩ्ऩार्
    मतियुन् तऴल्कॆट मामयिऩ् मीतिवण् वरुवारेल्
    तितियुम् पुविपुकल् निऩ्पॆयर् नॆऱियैत् तॆरिविप्पाऩ्
    नतियुन् तुणवुत वुवऩङ् कॊटिनी नटवाये.
  • 11. मऩ्ऱेर् तणिकैयि ऩिऩ्ऱीर् कतितर वन्दीरो
    ऎऩ्ऱे ऩसैतरु मिऩ्ऱेऩ् मॊऴियाय् याऩुऩ्पाल्
    इऩ्ऱे सुररुल कॆय्तिट वन्दे ऩॆऩ्ऱार्काण्
    कुऩ्ऱेर् मुलैया यॆऩ्ऩटि यवर्सॊऱ् कुऱिताऩे.
  • 12. सेतऩ नन्दार् सॆऩ्ऱु वणङ्कुन् तिऱल्वेलार्
    तातऩ वण्णत् तुळ्ळॊळिर् किऩ्ऱ तणिकेसर्
    मातऩ मुन्दा वन्दॆऩ वन्दे वाताता
    आतऩ मॆऩ्ऱा रॆऩ्ऩटि यम्मा ववर्सूते.

    • 14.कान्दळोर्,नीलमोर्. तिकऴ्वॆऩ्पाल्.तॊ.वे.मुतऱ्पतिप्पु

இங்கிதப் பத்து // இங்கிதப் பத்து