திருமுறைகள்

Thirumurai

1
2
3
4
5
6
tēva āsiriyam
tēva āsiriyam
pōṟṟit tiruviruttam
pōṟṟit tiruviruttam
Fifth Thirumurai

049. iṅkitap pattu
iṅkitap pattu

    kalinilai vaṇṇattuṟai
    tiruchsiṟṟampalam
  • 1. sīrvaḷar kuvaḷait tārvaḷar puyaṉār sivaṉārtam
    pērvaḷar makaṉār kārvaḷar taṇikaip perumāṉār
    ērvaḷar mayilmēl ūrvaḷar niyamat tiṭaivantāl
    vārvaḷar mulaiyār ārvaḷar killār mayalammā.
  • 2. mantā ramsēr paimpoḻi liṉkaṇ mayilēṟi
    vantār antō kaṇṭaṉaṉ aṅkai vaḷaikāṇēṉ
    santā ramsūḻ taṇkiḷar sāral taṇikēsar
    tantār eṉpāl tantār eṉṉait tantārē.
  • 3. natiyum matiyum potiyum saṭaiyār naviṉmālum
    vitiyun tutiaim mukaṉār makaṉār mikusīrum
    nitiyum patiyum katiyum taruvār neṭuvēlār
    vatiyum mayiṉmēl varuvār malarē varumāṟē.
  • 4. santār varaiyuḷ sintā maṇinēr taṇikēsar
    mantā nilammē vuntār maṟukil mayilēṟi
    vantār nilavōr sentā maraiyiṉ malarvāsak
    kontār kuḻaleṉ nilaiyuṅ kalaiyuṅ koṇṭārē.
  • 5. tantē nayamām mātavar pukaḻum taṇikēsar
    santē ṉoḻivāy antēṉ moḻiyāy taṉiiṉṟu
    vantēṉ iṉimēl vārēṉ eṉṟār maṉamāḻki
    nontēṉ mulaimī tavvurai eṉṟār nuvaleṉṉē.
  • 6. taṇtaṇi kāntaḷor14 saṇpaka malariṉ taḷarveytat
    teṇṭaṇi nīlamor14 seṅkuva ḷaiyiṉiṟ ṟikaḻvēṉpāl
    vaṇṭaṇi kēsarum vantaruḷ vārō vārārō
    toṇṭaṇi vīroru sōtiṭa mēṉum sollīrē.
  • 7. kāmalar naṟavuk kēmalar mūviru kālēnī
    tēmalar taṇikait tēvar maruṅkil sērvāyēl
    āmala ruṭaiyāṭ keṉpeyar palavām avaiyuḷḷē
    ōmalar aṭikēḷ oṉṟiṉai oṉṟeṉ ṟuraiyāyē.
  • 8. tēṭuṅ kiḷinī niṉṉai viḷampit tiruaṉṉār
    aṭun taṇikaiyil eṉuyir aṉṉār arukēpōyk
    kūṭum taṉamisai eṉpeyar vaittak kōtaikkē
    īṭum keṭaiṉ ṟeṉṉaiyum īntaruḷ eṉpāyē.
  • 9. poṉṉai iruttum poṉmalar ekiṉap puḷḷēnī
    aṉṉai ikaḻntē aṅkalar seyvāṉ aṉurākam
    taṉṉai aḷikkun taṇṭaṇi kēsar tampāṟpōy
    eṉṉai ikaḻntāḷ eṉseyal koṇṭāḷ eṉpāyē.
  • 10. vatiyum taṇikaiyil vāḻvuṟum eṉkaṇ maṇi aṉṉār
    matiyun taḻalkeṭa māmayiṉ mītivaṇ varuvārēl
    titiyum puvipukal niṉpeyar neṟiyait terivippāṉ
    natiyun tuṇavuta vuvaṉaṅ koṭinī naṭavāyē.
  • 11. maṉṟēr taṇikaiyi ṉiṉṟīr katitara vantīrō
    eṉṟē ṉasaitaru miṉṟēṉ moḻiyāy yāṉuṉpāl
    iṉṟē surarula keytiṭa vantē ṉeṉṟārkāṇ
    kuṉṟēr mulaiyā yeṉṉaṭi yavarsoṟ kuṟitāṉē.
  • 12. sētaṉa nantār seṉṟu vaṇaṅkun tiṟalvēlār
    tātaṉa vaṇṇat tuḷḷoḷir kiṉṟa taṇikēsar
    mātaṉa muntā vanteṉa vantē vātātā
    ātaṉa meṉṟā reṉṉaṭi yammā vavarsūtē.

    • 14.kāntaḷōr,nīlamōr. tikaḻveṉpāl.to.vē.mutaṟpatippu

இங்கிதப் பத்து // இங்கிதப் பத்து