திருமுறைகள்

Thirumurai

1
2
3
4
5
6
iṅkitap pattu
iṅkitap pattu
taṉit tiruttoṭai
taṉit tiruttoṭai
Fifth Thirumurai

050. pōṟṟit tiruviruttam
pōṟṟit tiruviruttam

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. kaṅkaiyañ saṭaisēr mukkaṭ karumparuḷ maṇiyē pōṟṟi
    aṅkaiyaṅ kaṉiyē pōṟṟi aruṭperuṅ kaṭalē pōṟṟi
    paṅkaiyaṉ mutalōr pōṟṟum paramparañ suṭarē pōṟṟi
    saṅkaitīrt taruḷum teyvach saravaṇa pavaṉē pōṟṟi.
  • 2. paṉippaṟa aruḷum mukkaṭ parañsuṭar oḷiyē pōṟṟi
    iṉippuṟu karuṇai vāṉtēṉ eṉakkaruḷ purintāy pōṟṟi
    tuṉipperum pavantīrt teṉṉaich sukampeṟa vaittōy pōṟṟi
    taṉipperun tavamē pōṟṟi saṇmukat tarasē pōṟṟi.
  • 3. maṇapputu malarē teyva vāṉsuvaik kaṉiyē pōṟṟi
    taṇappaṟa aṭiyark kiṉpam tarumoru taruvē pōṟṟi
    kaṇapperun talaivar ēttum kaḻaṟpatat tarasē pōṟṟi
    kuṇapperuṅ kuṉṟē pōṟṟi kumarasaṟ kuruvē pōṟṟi.
  • 4. tavampeṟu muṉivaruḷḷat tāmarai amarntōy pōṟṟi
    pavampeṟuñ siṟiyēṉ taṉṉaip pātukāt taḷittōy pōṟṟi
    navampeṟu nilaikkum mēlām naṇṇiya nalamē pōṟṟi
    sivampeṟum payaṉē pōṟṟi seṅkatir vēlōy pōṟṟi.
  • 5. mūvaṭi vāki niṉṟa muḻumutaṟ paramē pōṟṟi
    māvaṭi amarnta mukkaṇ malaitaru maṇiyē pōṟṟi
    sēvaṭi vaḻuttum toṇṭar siṟumaitīrt taruḷvōy pōṟṟi
    tūvaṭi vēlkaik koṇṭa suntara vaṭivē pōṟṟi
  • 6. viṇṇuṟu suṭarē eṉṉuḷ viḷaṅkiya viḷakkē pōṟṟi
    kaṇṇuṟu maṇiyē eṉṉaik kalantanaṟ kaḷippē pōṟṟi
    paṇṇuṟu payaṉē eṉṉaip paṇivitta maṇiyē pōṟṟi
    eṇṇuṟum aṭiyār taṅkaṭ kiṉiyateḷ amutē pōṟṟi.
  • 7. maṟaielām parava niṉṟa māṇikka malaiyē pōṟṟi
    siṟaielām tavirntu vāṉōr tiruvuṟach seytōy pōṟṟi
    kuṟaielām aṟuttē iṉpam koṭuttaeṉ kuruvē pōṟṟi
    tuṟaielām viḷaṅku ñāṉach sōtiyē pōṟṟi pōṟṟi.
  • 8. tārukap patakaṉ taṉṉait taṭintaruḷ seytōy pōṟṟi
    vērukach sūra māvai vīṭṭiya vēlōy pōṟṟi
    ārukach samayak kāṭṭai aḻittaveṅ kaṉalē pōṟṟi
    pōrukat takarai ūrnta puṇṇiya mūrtti pōṟṟi.
  • 9. siṅkamā mukaṉaik koṉṟa tiṟaluṭaich simpuḷ pōṟṟi
    tuṅkavā raṇattōṉ koṇṭa tuyartavirt taḷittāy pōṟṟi
    seṅkaṇmāl maruka pōṟṟi sivapirāṉ selva pōṟṟi
    eṅkaḷār amutē pōṟṟi yāvarkkum iṟaiva pōṟṟi.
  • 10. muttiyiṉ mutalva pōṟṟi mūviru mukatta pōṟṟi
    sattivēṟ karatta pōṟṟi saṅkari putalva pōṟṟi
    sittitan taruḷum tēvar sikāmaṇi pōṟṟi pōṟṟi
    pattiyiṉ viḷainta iṉpap parampara pōṟṟi pōṟṟi.
  • 11. teruḷuṭai yōrkku vāytta sivāṉantat tēṉē pōṟṟi
    poruḷuṭai maṟaiyōr uḷḷam pukuntapuṇ ṇiyamē pōṟṟi
    maruḷuṭai maṉatti ṉēṉai vāḻvitta vāḻvē pōṟṟi
    aruḷuṭai arasē eṅkaḷ aṟumukat tamutē pōṟṟi.
  • 12. poyyaṉēṉ piḻaikaḷ ellām poṟuttiṭal vēṇṭum pōṟṟi
    kaiyaṉēṉ taṉṉai iṉṉum kāttiṭal vēṇṭum pōṟṟi
    meyyaṉē meyyar uḷḷam mēviya viḷaivē pōṟṟi
    aiyaṉē appa ṉēem arasaṉē pōṟṟi pōṟṟi
  • 13. murukaniṉ pātam pōṟṟi muḷariyaṅ kaṇṇaṟ kaṉpām
    marukaniṉ kaḻalkaḷ pōṟṟi vāṉavar mutalva pōṟṟi
    perukaruḷ vāri pōṟṟi peruṅkuṇap poruppē pōṟṟi
    tarukaniṉ karuṇai pōṟṟi sāminiṉ aṭikaḷ pōṟṟi.
  • 14. kōtilāk kuṇattōy pōṟṟi kukēsaniṉ pātam pōṟṟi
    tītilāch sintai mēvum sivaparañ sōti pōṟṟi
    pōtilnāṉ mukaṉum kāṇāp pūraṇa vaṭiva pōṟṟi
    ātiniṉ tāḷkaḷ pōṟṟi anātiniṉ aṭikaḷ pōṟṟi.
  • 15. vētamum kalaikaḷ yāvum viḷampiya pulava pōṟṟi
    nātamum kaṭantu niṉṟa nātaniṉ karuṇai pōṟṟi
    pōtamum poruḷum ākum puṉitaniṉ pātam pōṟṟi
    ātaram āki eṉṉuḷ amarntaeṉ arasē pōṟṟi.

போற்றித் திருவிருத்தம் // போற்றித் திருவிருத்தம்