திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सण्मुकर् कॊम्मि
saṇmukar kommi
(पॊतु) तऩित् तिरुमालै
(potu) taṉit tirumālai
Fifth Thirumurai

056. सण्मुकर् वरुकै
saṇmukar varukai

    सिन्दु
    तिरुस्सिऱ्ऱम्पलम्
  • 1. वारुम् वारुम्तॆय्व वटिवेल् मुरुकरे
    वळ्ळि मणाळरे वारुम्
    पुळ्ळि मयिलोरे वारुम्.
  • 2. सङ्कम् ऒलित्ततु ताऴ्कटल् विम्मिऱ्ऱु
    सण्मुक नातरे वारुम्
    उण्मै विऩोतरे वारुम्.
  • 3. पॊऴुतु विटिन्दतु पॊऱ्कोऴि कूविऱ्ऱु
    पॊऩ्ऩाऩ वेलरे वारुम्
    मिऩ्ऩार्मुन् नूलरे वारुम्.
  • 4. काकम् करैन्दतु कालैयुम् आयिऱ्ऱु
    कण्णुतल् सेयरे वारुम्
    ऒण्णुतल् नेयरे वारुम्.
  • 5. सॆङ्कतिर् तोऩ्ऱिऱ्ऱुत् तेवर्कळ् सूऴ्न्दऩर्
    सॆङ्कल्व रायरे वारुम्
    ऎङ्कुरु नातरे वारुम्.
  • 6. अरुणऩ् उतित्तऩऩ् अऩ्पर्कळ् सूऴ्न्दऩर्
    आऱुमुकत् तोरे वारुम्
    माऱिल्अकत् तोरे वारुम्.
  • 7. सूरियऩ् तोऩ्ऱिऩऩ् तॊण्टर्कळ् सूऴ्न्दऩर्
    सूरसङ् काररे वारुम्
    वीरसिङ् काररे वारुम् .
  • 8. वीणै मुरऩ्ऱतु वेतियर् सूऴ्न्दऩर्
    वेलायुतत् तोरे वारुम्
    कालायुतत् तोरे वारुम्.
  • 9. सेवल् ऒलित्ततु सिऩ्ऩम् पिटित्तऩर्
    तेवर्कळ् तेवरे वारुम्
    मूवर् मुतल्वरे वारुम्.
  • 10. पत्तर्कळ् सूऴ्न्दऩर् पाटल् पयिऩ्ऱऩर्
    पऩ्ऩिरु तोळरे वारुम्
    पॊऩ्मलर्त् ताळरे वारुम्.
  • 11. मालै कॊणर्न्दऩर् मञ्सऩम् पोन्दतु
    मामयिल् वीररे वारुम्
    तीमैयिल् तीररे वारुम्.
  • 12. तॊण्टर्कळ् नाटिऩर् तोत्तिरम् पाटिऩर्
    सुप्पिर मणियरे वारुम्
    वैप्पिऩ् अणियरे वारुम्.

சண்முகர் வருகை // சண்முகர் வருகை