திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अर्प्पित् तिरङ्कल्
arppit tiraṅkal
पुऱमॊऴिक् किरङ्कल्
puṟamoḻik kiraṅkal
Second Thirumurai

068. अस्सत् तिरङ्कल्
achsat tiraṅkal

    कोयिल्
    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तुऱैयिटुम् कङ्कैस् सॆऴुञ्सटैक् कऩिये
    सुयम्पिर कासमे अमुतिल्
    कऱैयिटुम् कण्टत् तॊरुपॆरुङ् करुणैक्
    कटवुळे कण्णुतऱ् करुम्पे
    कुऱैयिटुम् कुणत्ताल् कॊटियऩेऩ् ऎऩिऩुम्
    कॊटुन्दुय राल्अलैन् तैया
    मुऱैयिटु किऩ्ऱेऩ् अरुळ्तरा तॆऩ्ऩै
    मूटऩ्ऎऩ् ऱिकऴ्वतु मुऱैयो.
  • 2. इकऴ्न्दिटेल् ऎळियेऩ् तऩ्ऩैनी अऩ्ऱि
    एऩ्ऱुकॊळ् पवरिलै अन्दो
    अकऴ्न्दॆऩ तुळत्तैस् सूऱैकॊण् टलैक्कुम्
    अञरॆलाम् अऱुत्तरुळ् पुरिवाय्
    पुकऴ्न्दिटुम् तॊण्टर् उळत्तिऩुम् वॆळ्ळिप्
    पॊरुप्पिऩुम् पॊतुविऩुम् निऱैन्दु
    तिकऴ्न्दरुळ् पऴुक्कुम् तॆय्वतत् तरुवे
    सॆल्वमे सिवपरम् पॊरुळे.
  • 3. पॊरुळ्ऎलाम् पुणर्क्कुम् पुण्णियप् पॊरुळे
    पुत्तमु तेकुणप् पॊरुप्पे
    इरुळ्ऎलाम् अऱुक्कुम् पेरॊळिप् पिऴम्पे
    इऩ्पमे ऎऩ्पॆरुन् तुणैये
    अरुळ्ऎलाम् तिरण्ट ऒरुसिव मूर्त्ति
    अण्णले निऩ्अटिक् कपयम्
    मरुळ्ऎलाम् कॊण्ट मऩत्तिऩेऩ् तुऩ्प
    मयक्कॆलाम् माऱ्ऱिआण् टरुळे.
  • 4. आण्टनिऩ् करुणैक् कटलिटै ऒरुसिऱ्
    ऱणुत्तुणैत् तिवलैये ऎऩिऩुम्
    ईण्टऎऩ् ऱऩ्मेल् तॆऱित्तियेल् उय्वेऩ्
    इल्लैयेल् ऎऩ्सॆय्केऩ् ऎळियेऩ्
    नीण्टवऩ् अयऩ्मऱ् ऱेऩैवा ऩवर्कळ्
    निऩैप्परुम् निलैमैयै अऩ्पर्
    वेण्टिऩुम् वेण्टा विटिऩुम्आङ् कळिक्कुम्
    विमलऩे विटैप्पॆरु माऩे.
  • 5. पॆरुमैयिल् पिऱङ्कुम् पॆरियनऱ् कुणत्तोर्
    पॆऱ्ऱतोर् पॆरुन्दऩिप् पॊरुळे
    अरुमैयिल् पिरमऩ् आतिय तेवर्
    अटैन्दनऱ् सॆल्वमे अमुते
    इरुमैयिऱ् पयऩुम् निऩ्तिरु अरुळे
    ऎऩ्ऱुनिऩ् अटैक्कलम् आऩेऩ्
    करुमैयिऱ् पॊलियुम् विटनिकर् तुऩ्पक्
    कळैकळैन् तॆऩैविळैत् तरुळे.
  • 6. विळैत्तऩऩ् पवनोय्क् केतुवाम् विटय
    विरुप्पिऩै नॆरुप्पुऱऴ् तुऩ्पिऩ्
    इळैत्तऩऩ् अन्दो एऴैमै अतऩाल्
    ऎऩ्सॆय्केऩ् ऎऩ्पिऴै पॊऱुत्तुत्
    तळैत्तवऩ् तुयर्नीत् ताळवल् लवर्निऩ्
    तऩैअऩ्ऱि अऱिन्दिलऩ् तमियेऩ्
    किळैत्तवाऩ् कङ्कै नतिस्सटै यवऩे
    किळर्तरुम् सिऱ्पर सिवऩे.
  • 7. सिऱ्पर सिवऩे तेवर्तम् तलैमैत्
    तेवऩे तिल्लैअम् पलत्ते
    तऱ्पर नटञ्सॆय् ताणुवे अकिल
    सरासर कारणप् पॊरुळे
    अऱ्पर्तम् इटञ्सॆल् पऱ्पल तुयराल्
    अलैतरु किऩ्ऱऩऩ् ऎळियेऩ्
    कऱ्पकम् अऩैयनिऩ् तिरुवरुट् कटलिल्
    कळिप्पुटऩ् आटुव तॆऩ्ऱो.
  • 8. ऎऩ्ऱुनिऩ् अरुळ्नीर् उण्टुवन् तिटुम्नाळ्
    ऎऩ्ऱुनिऩ् उरुवुकण् टिटुम्नाळ्
    ऎऩ्ऱुनिऩ् अटियर्क् केवल्सॆय् तिटुम्नाळ्
    ऎऩ्ऱॆऩ तकत्तुयर् अऱुम्नाळ्
    मऩ्ऱुळ्निऩ् ऱाटुम् परञ्सुटर्क् कुऩ्ऱे
    वाऩवर् कऩविऩुम् तोऩ्ऱा
    तॊऩ्ऱुऱुम् ऒऩ्ऱे अरुण्मय माऩ
    उत्तम वित्तक मणिये.
  • 9. वित्तकम् अऱियेऩ् विऩैयिऩेऩ् तुऩ्प
    विरिकटल् आऴ्न्दऩऩ् अन्दो
    अत्तक वेऩै ऎटुप्पवर् निऩ्ऩै
    अऩ्ऱिऎङ् कणुम्इलै ऐया
    मत्तकक् करियिऩ् उरिपुऩै पवळ
    वण्णऩे विण्णवर् अरसे
    पुत्तक निऱैविऩ् अटियवर् वेण्टुम्
    पॊरुळ्ऎलाम् पुरिन्दरुळ् पवऩे.
  • 10. अरुळ्पवऩ् निऩ्ऩै अल्लतै इङ्कुम्
    अङ्कुम्मऱ् ऱॆङ्कुम्इऩ् ऱतुपोल्
    मरुळ्पवऩ् ऎऩ्ऩै अल्लतै मण्णुम्
    वाऩमुम् तेटिऩुम् इऩ्ऱे
    इरुळ्पवम् उटैयेऩ् ऎऩ्सॆय्केऩ् निऩ्ताळ्
    इणैतुणै ऎऩनिऩैन् तुऱ्ऱेऩ्
    मरुळ्पवत् तॊटुम्ऎऩ् तुयर्अऱुत् ताळ्वाय्
    वाऴिय अरुट्पॆरुन् तुऱैये.

அச்சத் திரங்கல் // அச்சத் திரங்கல்