திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पऴमॊऴिमेल् वैत्तुप् परिवुकूर्तल्
paḻamoḻimēl vaittup parivukūrtal
अरुळियल् विऩावल्
aruḷiyal viṉāval
Second Thirumurai

011. अपरातत् ताऱ्ऱामै
aparātat tāṟṟāmai

    तिरुवॊऱ्ऱियूर्
    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तुस्सिलै विरुम्पित् तुयर्कॊळुम् कॊटियेऩ्
    तुट्टऩेऩ् तूय्मैऒऩ् ऱिल्ला
    ऎस्सिलै अऩैयेऩ् पावियेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    पस्सिलै इटुवार् पक्कमे मरुवुम्
    परमऩेऎम् पसु पतिये
    अस्सिलै विरुम्पुम् अवरुळत् तमुते
    ऐयऩे ऒऱ्ऱियूर् अरैसे.
  • 2. तूङ्किऩेऩ् सोम्पऱ् कुऱैविट माऩेऩ्
    तोकैयर् मयक्किटै अऴुन्दि
    एङ्किऩेऩ् अवमे इरुन्दऩऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    वाङ्किमे रुविऩै वळैत्तिटुम् पवळ
    मामणिक् कुऩ्ऱमे मरुन्दे
    ऒङ्किवाऩ् अळवुम् पॊऴिल्सॆऱि ऒऱ्ऱि
    यूर्वरुम् ऎऩ्ऩुटै उयिरे.
  • 3. करप्पवर्क् कॆल्लाम् मुऱ्पटुम् कॊटिय
    कटैयऩेऩ् विटैयमे उटैयेऩ्
    इरप्पवर्क् कणुवुम् ईन्दिलेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    तिरप्पटुम् करुणैस् सॆल्वमे सिवमे
    तॆय्वमे तॆय्वना यकमे
    उरप्पटुम् अऩ्पर् उळ्ऒळि विळक्के
    ऒऱ्ऱियूर् वाऴुम्ऎऩ् उवप्पे.
  • 4. इल्लैऎऩ् पतऩुक् कञ्सिटेऩ् नाय्क्कुम्
    इणैयिलेऩ् इऴिविऩेऩ् तुयर्क्कोर्
    ऎल्लैमऱ् ऱऱियेऩ् ऒतियऩेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    कल्लैविल् आक्कुम् करुणैवा रितिये
    कण्णुतल् उटैयसॆङ् कऩिये
    तिल्लैवाऴ् अरसे तॆय्वमा मणिये
    तिरुवॊऱ्ऱि यूर्वरुम् तेवे.
  • 5. मण्णिले मयङ्कुम् मऩत्तिऩै मीट्टुऩ्
    मलरटि वऴुत्तिटस् सिऱितुम्
    ऎण्णिलेऩ् कॊटिय एऴैयेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    विण्णिले विळङ्कुम् ऒळियिऩुळ् ऒळिये
    विटैयिल्वन् तरुळ्विऴि विरुन्दे
    कण्णिले विळङ्कुम् अरुम्पॆऱल् मणिये
    काट्सिये ऒऱ्ऱियङ् करुम्पे.
  • 6. मुट्टिये मटवार् मुलैत्तलै उऴक्कुम्
    मूटऩेऩ् मुऴुप्पुलै मुऱियेऩ्
    ऎट्टिये अऩैयेऩ् पावियेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    ऒट्टिये अऩ्पर् उळत्तॆऴुम् कळिप्पे
    ऒळिक्कुळाम् सोतिये करुम्पिऩ्
    कट्टिये तेऩे सटैयुटैक् कऩिये
    कालमुम् कटन्दवर् करुत्ते.
  • 7. करुतॆऩ अटियार् काट्टियुम् तेऱाक्
    कऩ्मऩक् कुरङ्कऩेऩ् उतवा
    ऎरुतॆऩ निऩ्ऱेऩ् पावियेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    मरुतिटै निऩ्ऱ माणिक्क मणिये
    वऩ्पवम् तीर्त्तिटुम् मरुन्दे
    ऒरुतिऱम् उटैयोर् उळ्ळत्तुळ् ऒळिये
    ऒऱ्ऱियूर् मेवुम्ऎऩ् उऱवे.
  • 8. वैतिलेऩ् वणङ्का तिकऴ्पवर् तम्मै
    वञ्सऩेऩ् निऩ्ऩटि यवर्पाल्
    ऎय्तिलेऩ् पेयेऩ् एऴैयेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    कॊय्तुमा मलरिट् टरुस्सऩै पुरिवोर्
    कोलनॆञ् सॊळिर् कुणक् कुऩ्ऱे
    उय्तिऱम् उटैयोर् परवुनल् ऒऱ्ऱि
    यूर्अकत् तमर्न्दरुळ् ऒऩ्ऱे.
  • 9. तॆव्वण मटवार् सीक्कुऴि विऴुन्देऩ्
    तीयऩेऩ् पेयऩेऩ् सिऱियेऩ्
    ऎव्वणम् उय्वेऩ् ऎऩ्सॆय्वेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    ऎव्वणप् पॊरुप्पे ऎऩ्ऩिरु कण्णे
    इटैयिटर्प् पसियसॆम् पॊऩ्ऩे
    सॆव्वण मणिये तिकऴ्कुणक् कटले
    तिरुवॊऱ्ऱि यूर्स्सॆऴुन् तेऩे.
  • 10. वातमे पुरिवेऩ् कॊटुम्पुलि अऩैयेऩ्
    वञ्सक मऩत्तिऩेऩ् पॊल्ला
    एतमे उटैयेऩ् ऎऩ्सॆय्वेऩ् ऎऩ्ऩै
    ऎऩ्सॆय्ताल् तीरुमो अऱियेऩ्
    पोतमे ऐन्दाम् पूतमे ऒऴियाप्
    पुऩितमे पुतुमणप् पूवे
    पातमे सरणम् सरणम्ऎऩ् तऩ्ऩैप्
    पातुकात् तळिप्पतुऩ् परमे.

அபராதத் தாற்றாமை // அபராதத் தாற்றாமை

No audios found!