திருமுறைகள்

Thirumurai

1
2
3
4
5
6
काट्सिप् पॆरुमितम्
kāṭsip perumitam
तिरुवरुळ् वेट्कै
tiruvaruḷ vēṭkai
Second Thirumurai

015. कॊटैमटप् पुकऴ्स्सि
koṭaimaṭap pukaḻchsi

    तिरुवॊऱ्ऱियूर्
    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तिरप्प टुम्तिरु माल्अयऩ् वाऴ्त्तत्
    तियाकर् ऎऩ्ऩुम्ओर् तिरुप्पॆयर् अटैन्दीर्
    वरप्प टुन्दिऱत् तीर्उमै अटैन्दाल्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    इरप्प वर्क्कॊऩ्ऱुम् ईकिलीर् आऩाल्
    यातुक् कैयनीर् इप्पॆयर् ऎटुत्तीर्
    उरप्प टुम्तवत् तोर्तुतित् तोङ्क
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटैयीरे.
  • 2. वॆळ्ळि मामलै वीटॆऩ उटैयीर्
    विळङ्कुम् पॊऩ्मलै विल्ऎऩक् कॊण्टीर्
    वळ्ळि यीर्ऎऩ नुम्मैवन् तटैन्दाल्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    ऎळ्ळिल् ऎण्णॆय्पोल् ऎङ्कणुम् निऩ्ऱीर्
    एऴै येऩ्कुऱै एऩ्अऱि यीरो
    ऒळ्ळि यीर्उमै अऩ्ऱिऒऩ् ऱऱियेऩ्
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.
  • 3. कळ्ळ मऱ्ऱवाक् करसुम्पुत् तिररुम्
    कळिक्क वेपटिक् कासळित् तरुळुम्
    वळ्ळल् ऎऩ्ऱुमै वन्दटैन् तेऱ्ऱाल्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    ऎळ्ळ रुम्पुकऴ्त् तियाकर्ऎऩ् ऱॊरुपेर्
    एऩ्कॊण् टीर्इरप् पोर्क्किट अऩ्ऱो
    उळ्ळम् इङ्कऱि वीर्ऎऩै आळ्वीर्
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.
  • 4. अण्मै याकुम्सुन् तरर्क्कऩ्ऱु कस्सूर्
    आलक् कोयिलिल् सोऱिरन् तळित्त
    वण्मै केट्टिङ्कु वन्दटैन् तेऱ्ऱाल्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    तिण्मै सेर्तिरु माल्विटै ऊर्वीर्
    तेव रीरुक्कुस् सिऱुमैयुम् उण्टो
    उण्मै याऩ्उमै अऩ्ऱिमऱ् ऱऱियेऩ्
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.
  • 5. सिन्दै नॊन्दुल किल्पिऱर् तम्मैस्
    सेर्न्दि टातुनुम् तिरुप्पॆयर् केट्टु
    वन्द टैन्दऎऱ् कुण्टिलै ऎऩवे
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    इन्द वण्णम्नीर् इरुन्दिटु वीरेल्
    ऎऩ्सॊ लार्उमै इव्वुल कत्तार्
    उन्दि वन्दव ऩोटरि एत्त
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.
  • 6. कल्लै युम्पसुम् पॊऩ्ऎऩप् पुरिन्द
    करुणै केट्टुमैक् कातलित् तिङ्कु
    वल्लै वन्दुनिऩ् ऱेऱ्ऱिटिल् सिऱितुम्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    इल्लै नीर्पिस्सै ऎटुक्किऩ्ऱी रेऩुम्
    इरक्किऩ् ऱोर्कळुम् इट्टुण्पर् कण्टीर्
    ऒल्लै इङ्कॆऩ तुळङ्कॊण्ट तऱिवीर्
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.
  • 7. तुळिक्कुम् कण्णुटऩ् सोर्वुऱ नॆञ्सम्
    तोऩ्ऱ लेउमैत् तुणैऎऩ नम्पि
    वळिक्कुळ् पञ्सऩै येऩ्अटैन् तेऱ्ऱाल्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    अळिक्कुम् तऩ्मैयीर् वाऴ्न्दिवण् इरुक्क
    अटिय ऩेऩ्अलै किऩ्ऱतुम् अऴको
    ऒळिक्कुम् तऩ्मैताऩ् उमक्कुम्उण् टेयो
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.
  • 8. कुऱ्ऱम् ऎत्तऩै अत्तऩै ऎल्लाम्
    कुणम्ऎ ऩक्कॊळुम् कुणक्कटल् ऎऩ्ऱे
    मऱ्ऱुम् नाऩ्नम्पि ईङ्कुवन् तेऱ्ऱाल्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    कऱ्ऱ नऱ्ऱवर्क् केअरुळ् वीरेल्
    कटैय ऩेऩ्ऎन्दक् कटैत्तलैस् सॆल्केऩ्
    उऱ्ऱ नऱ्ऱुणै उमैअऩ्ऱि अऱियेऩ्
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.
  • 9. पॊय्यि लार्क्कुमुऩ् पॊऱ्किऴि अळित्त
    पुलवर् एऱॆऩप् पुकऴ्न्दिटक् केट्टु
    मैयल् कॊण्टिटुम् मऩत्तॊटुम् वन्दाल्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    ऐय नुम्अटि अऩ्ऱिओर् तुणैयुम्
    अऱिन्दि लेऩ्इः¤त ऱिन्दरु ळीरेल्
    उय्युम् वण्णम्ऎव् वण्णम्ऎऩ् सॆय्केऩ्
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.
  • 10. तायि लार्ऎऩ नॆञ्सकम् तळर्न्देऩ्
    तन्दै उम्तिरुस् सन्निति अटैन्देऩ्
    वायि लार्ऎऩ इरुक्किऩ्ऱीर् अल्लाल्
    वाय्ति ऱन्दॊरु वार्त्तैयुम् सॊल्लीर्
    कोयि लाकऎऩ् नॆञ्सकत् तमर्न्द
    कुणत्ति ऩीर्ऎऩ्तऩ् कुऱैअऱि यीरो
    ऒयि लातुनल् तॊण्टरुक् करुळ्वाऩ्
    ओङ्कु सीर्ऒऱ्ऱि यूर्उटै यीरे.

கொடைமடப் புகழ்ச்சி // கொடைமடப் புகழ்ச்சி