திருமுறைகள்

Thirumurai

1
2
3
4
5
6
aruḷ nāma viḷakkam
aruḷ nāma viḷakkam
namachsivāya shaṅkīrttaṉa lakiri
namachsivāya shaṅkīrttaṉa lakiri
Second Thirumurai

003. shrī sivasaṇmuka nāma shaṅkīrttaṉa lakiri
shrī sivasaṇmuka nāma shaṅkīrttaṉa lakiri

    tiruvoṟṟiyūr
    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. paḻutu nērkiṉṟa vañsakar kaṭaivāyp
    paṟṟi niṉṟatil payaṉetu kaṇṭāy
    poḻutu pōkiṉṟa teḻutieṉ neñsē
    poḻilkoḷ oṟṟiyam puritaṉak kēkit
    toḻutu saṇmuka sivasiva eṉanam
    tōṉṟa lārtamait tutittavar tirumuṉ
    paḻutu sollutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 2. sūtu nērkiṉṟa mulaichsiyar poruṭṭāch
    suṟṟi niṉṟatil sukametu kaṇṭāy
    pōtu pōkiṉṟa teḻutieṉ neñsē
    poḻilkoḷ oṟṟiyam puritaṉak kēki
    ōtu saṇmuka sivasiva eṉavē
    uṉṉi nekkuviṭ ṭurukinam tuyarām
    ātu sollutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 3. ñālam selkiṉṟa vañsakar kaṭaivāy
    naṇṇi niṉṟatil nalametu kaṇṭāy
    kālam selkiṉṟa teḻutieṉ neñsē
    karutum oṟṟiyam kaṭinakark kēkik
    kōlam seyaruḷ saṇmuka sivaōm
    kuḻaka vōeṉak kūvinam tuyarām
    ālam sollutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 4. maruṭṭi vañsakam matittiṭum koṭiyār
    vāyal kāttiṉṉum varuntileṉ payaṉō
    iruṭṭip pōkiṉṟa teḻutieṉ neñsē
    eḻilkoḷ oṟṟiyūr eṉumtalat tēkit
    teruṭṭi ṟañseyum saṇmuka sivaōm
    sivana māeṉach seppinam tuyarām
    ariṭṭai ōtutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 5. illai eṉpatē poruḷeṉak koṇṭōr
    īṉa vāyilil iṭarppaṭu kiṉṟāy
    ellai selkiṉṟa teḻutieṉ neñsē
    eḻilkoḷ oṟṟiyūr eṉumtalat tēkit
    tollai ōmsiva saṇmuka sivaōm
    tūya eṉṟaṭi toḻutunām uṟṟa
    allal ōtutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 6. karavu neñsiṉar kaṭaittalaik kuḻaṉṟāy
    kalaṅki iṉṉumnī kaluḻntiṭil kaṭitē
    iravu pōntiṭum eḻutieṉ neñsē
    eḻilkoḷ oṟṟiyūr eṉumtalat tēkip
    paravu saṇmuka sivasiva sivaōm
    parasu yampusaṅ karasampu namaōm
    araeṉ ṟēttutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 7. ēyntu vañsakar kaṭaittalai varunti
    irukkiṉ ṟāyiṉi ichsiṟu poḻutum
    sāyntu pōkiṉṟa teḻutieṉ neñsē
    takaikoḷ oṟṟiyam talattiṉuk kēki
    vāyntu saṇmuka namasiva sivaōm
    varasu yampusaṅ karasampu eṉavē
    āyntu pōṟṟutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 8. īrnta neñsiṉar iṭantaṉil iruntē
    iṭarkoṇ ṭāyiṉi ichsiṟu poḻutum
    pērntu pōkiṉṟa teḻutieṉ neñsē
    piṟaṅkum oṟṟiyam perunakark kēki
    orntu saṇmuka saravaṇa pavaōm
    ōmsu yampusaṅ karasampu eṉavē
    ārntu pōṟṟutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 9. kamaippiṉ īkilā vañsakar kaṭaiyaik
    kātti rukkalai kaṭukiip poḻutum
    imaippil pōkiṉṟa teḻutieṉ neñsē
    eḻilkoḷ oṟṟiyūr eṉumtalat tēki
    emaippu rantasaṇ mukasiva sivaōm
    iṟaiva saṅkara arakara eṉavē
    amaippiṉ ēttutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.
  • 10. uṟaintu vañsarpāl kuṟaiyiran tavamē
    uḻalkiṉ ṟāyiṉi uraikkumip poḻutum
    kuṟaintu pōkiṉṟa teḻutieṉ neñsē
    kulavum oṟṟiyam kōnakark kēki
    niṟainta saṇmuka kurunama sivaōm
    nimala siṟpara arakara eṉavē
    aṟaintu pōṟṟutum aiyuṟal eṉmēl
    āṇai kāṇavar aruḷpeṟal āmē.

சிவசண்முகநாமப் பதிகம் // ஸ்ரீ சிவசண்முக நாம ஸங்கீர்த்தன லகிரி