திருமுறைகள்

Thirumurai

1
2
3
4
5
6
नऱ्ऱुणै विळक्कम्
naṟṟuṇai viḷakkam
सिवपुण्णियत् तेऱ्ऱम्
sivapuṇṇiyat tēṟṟam
Second Thirumurai

006. तिरुवरुळ् वऴक्क विळक्कम्
tiruvaruḷ vaḻakka viḷakkam

    तिरुवॊऱ्ऱियूर्
    कट्टळैक् कलित्तुऱै
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तोटुटै यार्पुलित् तोलुटै यार्कटल् तूङ्कुम्ऒरु
    माटुटै यार्मऴु माऩ्उटै यार्पिर मऩ्तलैयाम्
    ओटुटै यार्ऒऱ्ऱि यूर्उटै यार्पुकऴ् ओङ्कियवॆण्
    काटुटै यार्नॆऱ्ऱिक् कण्उटै यार्ऎम् कटवुळरे.
  • 2. वण्णप्पल् मामलर् माऱ्ऱुम् पटिक्कु मकिऴ्न्दॆमतु
    तिण्णप्पर् सात्तुम् सॆरुप्पटि मेऱ्कॊण्टु तीञ्सुवैत्ताय्
    उण्णप् परिन्दुनल् ऊऩ्तर उण्टुकण् ऒत्तक्कण्टे
    कण्णप्प निऱ्क ऎऩक्कैतॊट् टार्ऎम् कटवुळरे.
  • 3. सॆल्इटिक् कुम्कुरल् कार्मत वेऴस् सिऩउरियार्
    वल्अटुक् कुम्कॊङ्कै मातॊरु पाकर् वटप्पॊऩ्वॆऱ्पाम्
    विल्ऎटुक् कुम्कैयर् साक्कियर् अऩ्ऱु विरैन्दॆऱिन्द
    कल्लटिक् कुम्कति काट्टिऩर् काण्ऎम् कटवुळरे.
  • 4. एऴियल् पण्पॆऱ् ऱमुतो टळावि इलङ्कुतमिऴ्क्
    केऴियल् सम्पन्दर् अन्दणर् वेण्टक् किळर्न्दनऱ्सीर्
    वीऴियिल् तम्पतिक् केविटै केट्कवॆऱ् पाळ्उटऩे
    काऴियिल् तऩ्ऩुरुक् काट्टिऩ राल्ऎम् कटवुळरे.
  • 5. नाट्टिल् पुकऴ्पॆऱ्ऱ नावुक् करसर्मुऩ् नाळ्पतिकप्
    पाट्टिऱ् किरक्कम्इल् लीर्ऎम् पिराऩ्ऎऩप् पाटअऩ्ऱे
    आट्टिऱ् किसैन्द मलर्वाऴ्त्ति वेतम् अमैत्तमऱैक्
    काट्टिल् कतवम् तिऱन्दऩ राल्ऎम् कटवुळरे.
  • 6. पैस्सूर् अरवप् पटनटत् ताऩ्अयऩ् पऱ्पलनाळ्
    ऎय्स्सूर् तवञ्सॆय् यिऩुम्किटै याप्पतम् एय्न्दुमण्मेल्
    वैस्सूरऩ् वऩ्तॊण्टऩ् सुन्दरऩ् ऎऩ्ऩुनम् वळ्ळलुक्कुक्
    कस्सूरिल् सोऱिरन् तूट्टिऩ राल्ऎम् कटवुळरे.
  • 7. एणप् परिसॆञ् सटैमुत लाऩऎल् लाम्मऱैत्तुस्
    सेणप् परिकळ् नटत्तिटु किऩ्ऱनल् सेवकऩ्पोल्
    माणप् परिपवम् नीक्किय माणिक्क वासकर्क्काय्क्
    काणप् परिमिसै वन्दऩ राल्ऎम् कटवुळरे.
  • 8. ऎल्लाम् सॆयवल्ल सित्तरिऩ् मेवि ऎऴिल्मतुरै
    वल्लारिऩ् वल्लवर् ऎऩ्ऱऱि यामुटि मऩ्ऩऩ्मुऩ्ऩे
    पल्ला यिरअण्ट मुम्पयम् ऎय्तप् पराक्किरमित्तुक्
    कल्लाऩै तिऩ्ऩक् करुम्पळित् तार्ऎम् कटवुळरे.
  • 9. माल्ऎटुत् तोङ्किय माल्अयऩ् आतिय वाऩवरुम्
    आल्अटुत् तोङ्किय अन्दण ऩेऎऩ् ऱटैन्दिरण्टु
    पाल्ऎटुत् तेत्तनम् पार्प्पति काणप् पकर्सॆय्मऩ्ऱिल्
    काल्ऎटुत् ताटुम् करुत्तर्कण् टीर्ऎम् कटवुळरे.
  • 10. माऱ्पतम् सॆऩ्ऱपिऩ् इन्दिरर् नाऩ्मुकर् वामऩर्माऩ्
    मेऱ्पतम् कॊण्ट उरुत्तिरर् विण्णवर् मेल्मऱ्ऱुळ्ळोर्
    आऱ्पतम् कॊण्टपल् आयिरम् कोटिअण् टङ्कळ्ऎल्लाम्
    काऱ्पतम् ऒऩ्ऱिल् ऒटुक्किनिऱ् पार्ऎम् कटवुळरे.

    • 17. इरक्कमिल्लीर् ऎम्पिराऩ् ऎऩ नावुक्करसर् पाटियतावतुअरक्क ऩैविर लालटर्त् तिट्टनीर्इरक्क मॊऩ्ऱिली रॆम्पॆरु माऩिरेसुरक्कुम् पुऩ्ऩैकळ् सूऴ्मऱैक् काटरोसरक्क विक्कत वन्दिऱप् पिम्मिऩे.

திருவருள் வழக்க விளக்கம் // திருவருள் வழக்க விளக்கம்