திருமுறைகள்

Thirumurai

1
2
3
4
5
6
jīvasāṭsi mālai
jīvasāṭsi mālai
iranta viṇṇappam
iranta viṇṇappam
Fifth Thirumurai

010. āṟṟā muṟai
āṟṟā muṟai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. viṇa ṟātuvāḻ vēntaṉ ātiyar
    vēṇṭi ēṅkavum viṭṭeṉ neñsakak
    kaṇa ṟātunī kalantu niṟpataik
    kaḷḷa nāyiṉēṉ kaṇṭu koṇṭilēṉ
    eṇa ṟāttuyark kaṭaluḷ mūḻkiyē
    iyaṅki māḻkuvēṉ yātu seykuvēṉ
    taṇa ṟ‘ppoḻil kulavum pōri6 vāḻ
    sāmi yētirut taṇikai nātaṉē.
  • 2. vāṭkaṇ ēḻaiyar mayalil paṭṭakam
    mayaṅki mālayaṉ vaḻuttum niṉtirut
    tāṭkaṇ nēyamaṟ ṟulaka vāḻkkaiyil
    sañsa rittuḻal vañsa ṉēṉiṭam
    āṭka ṇēsuḻal anta kaṉvaril
    añsu vēṉalāl yātu seykuvēṉ
    nāṭka ṇērmalarp poḻilkoḷ pōrivāḻ
    nāya kātirut taṇikai nātaṉē.
  • 3. eṇṇil puṉtoḻil eyti aiyavō
    iyalpiṉ vāḻkkaiyil iyaṅki māḻkiyē
    kaṇṇiṉ uṇmaṇi yāya niṉtaṉaik
    karuti ṭātuḻal kapaṭa ṉēṟkaruḷ
    naṇṇi vantivaṉ ēḻai yāmeṉa
    nalki āṇṭiṭal niyāya mēsolāy
    taṇi rumpoḻil sūḻum pōrivāḻ
    sāmi yētirut taṇikai nātaṉē.
  • 4. kūvi ēḻaiyar kuṟaikaḷ tīraāṭ
    koḷḷum vaḷḷalē kuṟukum vāḻkkaiyil
    pāvi yēṉpaṭum pāṭa ṉaittaiyum
    pārtti runtumnī parintu vantilāy
    sēvi yēṉ eṉil taḷḷal nītiyō
    tiruva ruṭkoru sintu vallaiyō
    tāvi ērvaḷaip payilsey pōrivāḻ
    sāmi yētirut taṇikai nātaṉē.
  • 5. santai nērnaṭai taṉṉil ēṅkuvēṉ
    sāmi niṉtirut tāḷuk kaṉpilēṉ
    entai nīmakiḻn teṉṉai āḷvaiyēl
    eṉṉai aṉparkaḷ eṉsol vārkaḷō
    nintai ēṟpiṉum karuṇai seytiṭal
    nitta niṉaruḷ nīti ākumāl
    tantai tāyeṉa vantu sīrtarum
    talaiva ṉētirut taṇikai nātaṉē.
  • 6. sellum vāḻkkaiyil tiyaṅka viṭṭuniṉ
    seyya tāḷtuti seyti ṭātuḻal
    kallum venniṭak kaṇṭu miṇṭusey
    kaḷḷa neñsiṉēṉ kavalai tīrppaiyō
    sollum iṉpavāṉ sōti yēaruḷ
    tōṟṟa mēsuka sorupa vaḷḷalē
    salli yaṅkeṭa aruḷsey pōrivāḻ
    sāmi yētirut taṇikai nātaṉē.
  • 7. ētu seykuva ṉēṉum eṉṟaṉai
    īṉṟa nīpoṟut tiṭutal allatai
    ītu seytavaṉ eṉṟiv vēḻaiyai
    enta vaṇṇamnī eṇṇi nīkkuvāy
    vātu seyvaṉip pōtu vaḷḷalē
    vaṟiya ṉēṉeṉa matittu niṉṟiṭēl
    tātu seymalarp poḻilkoḷ pōrivāḻ
    sāmi yētirut taṇikai nātaṉē.
  • 8. pēyum añsuṟum pētai yārkaḷaip
    pēṇum ipperum pēya ṉēṟkoru
    tāyum appaṉum tamarum naṭpumāyt
    taṇa ruṭkaṭal tanta vaḷḷalē
    nīyum nāṉumōr pālum nīrumāy
    niṟka vēṇṭiṉēṉ nīti ākumō
    sāyum vaṉpavam taṉṉai nīkkiṭum
    sāmi yētirut taṇikai nātaṉē.
  • 9. poyyar tammaṉam pukutal iṉṟeṉap
    puṉita nu‘lelām pukalva tātalāl
    aiya niṉtiru aruṭki rappaiṅ
    kañsi niṉṟeṉiv viñsu vañsaṉēṉ
    meyyar uḷḷuḷē viḷaṅkum sōtiyē
    vitti lātavāṉ viḷainta iṉpamē
    taiya lāriru vōrum mēvutōḷ
    sāmi yētirut taṇikai nātaṉē.
  • 10. māliṉ vāḻkkaiyiṉ mayaṅki niṉpatam
    maṟantu ḻaṉṟiṭum vañsa neñsiṉēṉ
    pāliṉ nīreṉa niṉa ṭikkaṇē
    paṟṟi vāḻntiṭap paṇṇu vāykolō
    sēliṉ vāṭkaṇār tīya māyaiyil
    tiyaṅki niṉṟiṭach seyku vāykolō
    sāla niṉuḷam tāṉev vaṇṇamō
    sāṟṟi ṭāytirut taṇikai nātaṉē.

    • 6. pōri-tiruppōrūr

ஆற்றா முறை // ஆற்றா முறை