திருமுறைகள்

Thirumurai

1
2
3
4
5
6
आऱ्ऱा मुऱै
āṟṟā muṟai
करुणै मालै
karuṇai mālai
Fifth Thirumurai

011. इरन्द विण्णप्पम्
iranta viṇṇappam

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. नाळै एकिये वणङ्कुतुम् ऎऩत्तिऩम् नाळैये कऴिक्किऩ्ऱोम्
    ऊळै नॆञ्समे ऎऩ्ऩैयो ऎऩ्ऩैयो उयर्तिरुत् तणिकेसऩ्
    ताळै उऩ्ऩिये वाऴ्न्दिलम् उयिर्उटल् तणन्दिटल् तऩैइन्द
    वेळै ऎऩ्ऱऱि वुऱ्ऱिलम् ऎऩ्सॆय्वोम् विळम्परुम् विटैयोमे.
  • 2. विटैय वाऴ्क्कैयै विरुम्पिऩऩ् निऩ्तिरु विरैमलर्प् पतम्पोऱ्ऱेऩ्
    कटैय नायिऩेऩ् ऎव्वणम् निऩ्तिरुक् करुणैपॆऱ् ऱुय्वेऩे
    विटैयिल् एऱिय सिवपरञ् सुटर्उळे विळङ्किय ऒळिक्कुऩ्ऱे
    तटैयि लातपेर् आऩन्द वॆळ्ळमे तणिकैऎम् पॆरुमाऩे.
  • 3. पॆरुमै वेण्टिय पेतैयिल् पेतैयेऩ् पॆरुन्दुयर् उऴक्किऩ्ऱेऩ्
    ऒरुमै ईयुम्निऩ् तिरुप्पतम् इऱैञ्सिलेऩ् उय्वतॆप् पटियेयो
    अरुमै याम्तवत् तम्मैयुम् अप्पऩुम् अळित्तिटुम् पॆरुवाऴ्वे
    तरुम वळ्ळले कुणप्पॆरुङ् कुऩ्ऱमे तणिकैमा मलैयाऩे.
  • 4. मलैयुम् वेऱ्कणार् मैयलिल् अऴुन्दिये वळ्ळल्निऩ् पतम्पोऱ्ऱा
    तलैयुम् इप्पॆरुङ् कुऱैयिऩै ऐयको यावरो टुरैसॆय्केऩ्
    निलैकॊळ् आऩन्द निरुत्तऩुक् कॊरुपॊरुळ् निकऴ्त्तिय पॆरुवाऴ्वे
    तलैमै मेविय सऱ्कुरु नातऩे तणिकैयम् पतियाऩे.
  • 5. पतियुम् अप्पऩुम् अऩ्ऩैयुम् कुरुवुम्नऱ् पयऩ्तरु पॊरुळाय
    कतियुम् निऩ्तिरुक् कऴल्अटि अल्लतु कण्टिलऩ् ऎळियेऩे
    वितियुम् मालुम्निऩ् ऱेत्तिटुम् तॆय्वमे विण्णवर् पॆरुमाऩे
    वतियुम् सिऩ्मय वटिवमे तणिकैमा मलैअमर्न् तिटुवाऴ्वे.
  • 6. वाऴुम् निऩ्तिरुत् तॊण्टर्कळ् तिरुप्पतम् वऴुत्तिटा तुलकत्ते
    ताऴुम् वञ्सर्पाल् ताऴुम्ऎऩ् तऩ्मैऎऩ् तऩ्मैवऩ् पिऱप्पाय
    एऴुम् ऎऩ्ऩते आकिय तैयऩे ऎवर्ऎऩैप् पॊरुकिऩ्ऱोर्
    ऊऴुम् नीक्कुऱुम् तणिकैऎम् अण्णले उयर्तिरु वरुळ्तेऩे.
  • 7. तेऩुम् तॆळ्ळिय अमुतमुम् कैक्कुम्निऩ् तिरुवरुळ् तेऩ्उण्टे
    याऩुम् नीयुमाय्क् कलन्दुऱ वाटुम्नाळ् ऎन्दनाळ् अऱियेऩे
    वाऩुम् पूमियुम् वऴुत्तिटुम् तणिकैमा मलैअमर्न् तिटुतेवे
    कोऩुम् तऱ्पर कुरुवुमाय् विळङ्किय कुमारसऱ् कुणक्कुऩ्ऱे.
  • 8. कुऩ्ऱु पॊय्उटल् वाऴ्विऩै मॆय्ऎऩक् कुऱित्तिवण् अलैकिऩ्ऱेऩ्
    इऩ्ऱु निऩ्तिरु वरुळ्अटैन् तुय्वऩो इल्लैइव् वुलकत्ते
    ऎऩ्ऱुम् इप्पटिप् पिऱन्दिऱन् तुऴल्वऩो यातुम्इङ् कऱिकिल्लेऩ्
    नऩ्ऱु निऩ्तिरुस् सित्तम्ऎऩ् पाक्कियम् नल्तणि कैयिल्तेवे.
  • 9. तेव रुम्तव मुऩिवरुम् सित्तरुम् सिवऩ्अरि अयऩ्आकुम्
    मूव रुम्पणि मुतल्वनिऩ् अटियिल्ऎऩ् मुटिउऱ वैप्पायेल्
    एव रुम्ऎऩक् कॆतिर्इलै मुत्तिवी टॆऩ्ऩुटै यतुकण्टाय्
    ताव रुम्पॊऴिल् तणिकैयम् कटवुळे सरवण पवकोवे.
  • 10. वेयै वॆऩ्ऱतोळ् पावैयर् पटुकुऴि विऴुन्दलैन् तिटुम्इन्द
    नायै ऎप्पटि आट्कॊळल् आयिऩुम् नातनिऩ् सॆयल्अऩ्ऱे
    तायै अप्पऩैत् तमरिऩै विट्टुऩैस् सार्न्दवर्क् करुळ्किऩ्ऱोय्
    मायै नीक्कुनल् अरुळ्पुरि तणिकैय वन्दरुळ् इन्नाळे.

இரந்த விண்ணப்பம் // இரந்த விண்ணப்பம்