திருமுறைகள்

Thirumurai

1
2
3
4
5
6
tiruvaruḷ vaḻakka viḷakkam
tiruvaruḷ vaḻakka viḷakkam
mutti upāyam
mutti upāyam
Second Thirumurai

007. sivapuṇṇiyat tēṟṟam
sivapuṇṇiyat tēṟṟam

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. kaṭavuḷ nīṟiṭāk kaṭaiyaraik kaṇkāḷ
    kaṉavi lēṉumnīr kāṇutal oḻika
    aṭavuḷ māsutīrt taruḷtiru nīṟṟai
    aṇiyum toṇṭarai aṉpuṭaṉ kāṇka
    taṭavum iṉṉisai vīṇaikēṭ ṭarakkaṉ
    taṉakku vāḷoṭu nāḷkoṭut tavaṉai
    naṭavum mālviṭai oṟṟiyūr uṭaiya
    nātaṉ taṉṉainām naṇṇutaṟ poruṭṭē.
  • 2. pōṟṟi nīṟiṭāp pulaiyaraik kaṇṭāl
    pōka pōkanīr pulamiḻan tavamē
    nīṟṟiṉ mēṉiyar taṅkaḷaik kaṇṭāl
    niṟka niṟkaan nimalaraik kāṇka
    sāṟṟiṉ naṉṉeṟi ītukāṇ kaṇkāḷ
    tamaṉi yapperum taṉueṭut teyilaik
    kāṟṟi niṉṟanam kaṇnutaṟ karumpaik
    kailai āḷaṉaik kāṇutaṟ poruṭṭē.
  • 3. teyva nīṟiṭāch siṟiyaraik kaṇṭāl
    sīṟu pāmpukaṇ ṭeṉaoḷit tēka
    saiva nīṟiṭum talaivaraik kaṇkāḷ
    sārntu niṉṟunīr taṉivirun tuṇka
    seypa vaṉseya lumavai uṭaṉē
    seyvip pāṉumāyt tillaiam palattuḷ
    uyva tētarak kūttukan tāṭum
    oruvaṉ nammuḷam uṟṟiṭaṟ poruṭṭē.
  • 4. tūya nīṟiṭāp pēyarkaḷ oṉṟu
    sollu vāreṉil pulleṉa aṭaikka
    tāya nīṟiṭum nēyaroṉ ṟuraittāl
    taḻuvi yēatai muḻuvatum kēṭka
    sēya naṉṉeṟi aṇittatu sevikāḷ
    sēra māṉiṭait tirumukam koṭuttu
    āya pāṇaṟkup poṉpeṟa aruḷum
    aiyar sēvaṭi aṭaikutaṟ poruṭṭē.
  • 5. nalla nīṟiṭā nāykaḷiṉ tēkam
    nāṟṟam nērntiṭil naṇuyirp paṭakka
    valla nīṟiṭum vallavar eḻiṉmey
    vāsam nēriṭil makiḻvuṭaṉ mukarka
    solla rumpari maḷantarum mūkkē
    sollum vaṇṇamit tūyneṟi oṉṟām
    allal nīkkinal aruṭkaṭal āṭi
    aiyar sēvaṭi aṭaikutaṟ poruṭṭē.
  • 6. aruḷsey nīṟiṭār amutuṉak kiṭiṉum
    amma lattiṉai aruntutal oḻika
    teruḷkoḷ nīṟiṭum selvarkūḻ iṭiṉum
    sērntu vāḻttiat tiruamu tuṇka
    iruḷsey tuṉpanīt teṉṉuṭai nāvē
    iṉpa nalamu tiṉitirun tarunti
    maruḷsey yāṉaiyiṉ tōluṭut teṉṉuḷ
    vatiyum īsaṉpāl vāḻutaṟ poruṭṭē.
  • 7. mutti nīṟiṭār muṉkaiyāl toṭiṉum
    muḷḷu ṟuttalpōl muṉivuṭaṉ naṭuṅka
    patti nīṟiṭum pattarkaḷ kālāl
    pāyntu taikkiṉum parintatai makiḻka
    putti ītukāṇ eṉṉuṭai uṭampē
    pōṟṟa lārpuram poṭipaṭa nakaittōṉ
    satti vēṟkarat taṉayaṉai makiḻvōṉ
    taṉṉai nāmeṉṟum sārntiṭaṟ poruṭṭē.
  • 8. iṉiya nīṟiṭā īṉanāyp pulaiyark
    keḷḷil pātiyum īkutal oḻika
    iṉiya nīṟiṭum sivaṉaṭi yavarkaḷ
    emmaik kēṭkiṉum eṭuttavark kīka
    iṉiya naṉṉeṟi ītukāṇ karaṅkāḷ
    īsaṉ nammuṭai iṟaiyavaṉ tutippōrk
    kiṉiya mālviṭai ēṟivan taruḷvōṉ
    iṭaṅkoṇ ṭemmuḷē isaikutaṟ poruṭṭē.
  • 9. nāṭa nīṟiṭā mūṭarkaḷ kiṭakkum
    naraka illiṭai naṭappatai oḻika
    ūṭal nīkkumveṇ nīṟiṭum avarkaḷ
    ulavum vīṭṭiṭai ōṭiyum naṭakka
    kūṭa naṉṉeṟi ītukāṇ kālkāḷ
    kumaraṉ tantaiem kuṭimuḻu tāḷvōṉ
    āṭa ampalat tamarntavaṉ avaṉtaṉ
    aruṭka ṭalpaṭin tāṭutaṟ poruṭṭē.
  • 10. nilaikoḷ nīṟiṭāp pulaiyarai maṟantum
    niṉaippa teṉpatai neñsamē oḻika
    kalaikoḷ nīṟiṭum karuttarai nāḷum
    karuti niṉṟuḷē kaṉintunek kuruka
    malaikoḷ villiṉāṉ mālviṭai uṭaiyāṉ
    malara yaṉtalai maṉṉiya karattāṉ
    alaikoḷ nañsamu tākkiya miṭaṟṟāṉ
    avaṉai nāmmakiḻn taṭaikutaṟ poruṭṭē.

சிவபுண்ணியத் தேற்றம் // சிவபுண்ணியத் தேற்றம்