திருமுறைகள்

Thirumurai

1
2
3
4
5
6
vaṭivuṭai māṇikka mālai
vaṭivuṭai māṇikka mālai
First Thirumurai

008. iṅkita mālai
iṅkita mālai

    kalaimakaḷ vāḻttu
    nērisai veṇpā
    tiruchsiṟṟampalam
  • 1. aṉparpāl nīṅkāeṉ ammaiyē tāmaraimēṟ
    poṉporuvu mēṉi ayaṉpūviṉ-maṉperiya
    vākkiṟaivi niṉtāḷ malarchsaraṇam pōntēṉaik
    kākkak kaṭaṉuṉakkē kāṇ.
  • kāppu
    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 2. orumā mukaṉai yorumāvai yūrvā kaṉamā yuṟanōkkit
    tirumāṉ mutalōr siṟumaiyelān tīrttem mirukaṇ maṇiyākik
    karumā lakaṟṟuṅ kaṇapatiyāṅ kaṭavu ḷaṭiyuṅ kaḷittavarpiṉ
    varumā karuṇaik kaṭaṟkumara vaḷḷa laṭiyum vaṇaṅkuvām.
  • pāṭāṇ tiṇai
    kaṭavuṇmāṭṭu māṉiṭap peṇṭir nayanta pakkam
    (viṉā uttaram)
    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 3. tiruvār kamalat taṭampaṇaisūḻ selvap peruñsī roṟṟiyilvāḻ
    maruvār koṉṟaich saṭaimuṭikoḷ vaḷḷa livarkkup palikoṭunā
    ṉoruvā taṭaintē ṉiṉinamakkiṅ kutava varuntō ṟuṉmulaimē
    liruvā riṭunī yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 4. taṇṇār malarai matinatiyait tāṅkuñ saṭaiyā rivartamainā
    ṉaṇṇā loṟṟi yiruntavarē yaiya rēnīr yāreṉṟē
    ṉaṇṇā riṭattu mampalattu naṭavā tavarnā meṉṟusoli
    yeṇṇā tarukē varukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 5. piṭṭi ṉatimaṇ sumantavoṟṟip pichsait tēva rivartamaināṉ
    ṟaṭṭiṉ malarkkai yiṭattetuvō taṉattaip piṭiyu meṉṟuraittēṉ
    maṭṭi ṉorumūṉ ṟuṭaṉēḻu mattar talaiyī teṉṟusoli
    yeṭṭi mulaiyaip piṭikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 6. maṭaiyiṟ kayalpā yoṟṟinakar vaḷḷa lāku mivartamainā
    ṉaṭaiyiṟ kaṉivāṟ paṇiyeṉṟē yaruḷī ruriyī ruṭaiyeṉṟēṉ
    kaṭaiyiṟ paṭumōr paṇiyeṉṟē karuti yuraittē meṉṟuraitteṉ
    ṉiṭaiyiṟ kalaiyai yurikiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 7. maṉṟaṉ maṇakku moṟṟinakar vāṇa rāku mivartamainā
    ṉiṉṟaṉ poṭuṅkai yēntaṉattai yēṟṟōr kalattiṟ koḷumeṉṟē
    ṉaṉṟaṉ puṭaiyā yeṇkalatti ṉāṅkoṇ ṭiṭuvē meṉṟusoli
    yeṉṟaṉ mulaiyait toṭukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 8. kōmāṟ karuḷun tiruvoṟṟik kōyi luṭaiyā rivaraimata
    māmāṟ ṟiyanī rēkalavi makiḻntiṉ ṟaṭiyēṉ maṉaiyiṉiṭait
    tāmāṟ ṟiṭakkoṇ ṭēkumeṉṟēṉ ṟāveṉ ṟārtan tāleṉṉai
    yēmāṟ ṟiṉaiyē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 9. ammā layaṉuṅ kāṇpariyīrk kamarum patitāṉ yāteṉṟē
    ṉimmā luṭaiyā yoṟṟutaṟkō rechsa matukaṇ ṭaṟiyeṉṟār
    semmā liḥtoṉ ṟeṉṉeṉṟēṉ ṟiruvē purimēṟ sērkiṉṟa
    vemmāṉ maṟṟoṉ ṟeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 10. kaṇkaḷ kaḷippa vīṇṭuniṟkuṅ kaḷva rivarū roṟṟiyatām
    paṇka ḷiyaṉṟa tiruvāyāṟ palitā veṉṟār koṭuvantēṉ
    peṇka ṭaralī taṉṟeṉṟār pēsap paliyā teṉṟēṉiṉ
    ṉeṇkaṇ palitta teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 11. ārā makiḻvu tarumorupē raḻaka rivarū roṟṟiyatā
    nērāy viruntuṇ ṭōveṉṟār nīrtāṉ vēṟiṅ kilaiyeṉṟēṉ
    vārār mulaiyāy vāyamutu malarkkai yamutu maṉaiyamutu
    mērā yuḷavē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 12. aṭuttārk karuḷu moṟṟinaka raiya rivartā mikattākaṅ
    kaṭuttā meṉṟār kaṭitaṭanīr kaṇṭī raiyaṅ koḷumeṉṟēṉ
    koṭuttāy kaṇṭa tilaiyaiyaṅ koḷḷu miṭañsūḻn tiṭuṅkalaiyai
    yeṭuttāṟ kāṇpē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 13. intā ritaḻi yilaṅkusaṭai yēnta livarū roṟṟiyatām
    vantār peṇṇē yamuteṉṟār varaiyiṉ sutaiyiṅ kuṇṭeṉṟē
    ṉantār kuḻalāy pasikkiṉumpeṇ ṇāsai viṭumō vamutiṉṟē
    lentā rantā veṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 14. taṉṉan taṉiyā yiṅkuniṟkuñ sāmi yivarū roṟṟiyatā
    maṉṉan taruvī reṉṟārnā ṉaḻaittē ṉiṉṉai yaṉṉamiṭa
    muṉṉam pasipō yiṟṟeṉṟār muṉṉiṉ ṟakaṉṟē ṉivvaṉṉa
    miṉṉan taruvā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 15. māṟā vaḻakō ṭiṅkuniṟkum vaḷḷa livarū roṟṟiyatām
    vīṟā muṇavī yeṉṟārnīr mēvā vuṇaviṅ kuṇṭeṉṟēṉ
    kūṟā makiḻvē koṭuveṉṟār koṭuttā litutā ṉaṉṟeṉṟē
    yēṟā vaḻakkut toṭukkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 16. vaṇmai yuṭaiyār tiruvoṟṟi vāṇa rivartām paliyeṉṟā
    ruṇmai yaṟivīr paliyeṇmai yuṇarki līreṉ ṉuḻaiyeṉṟēṉ
    peṇmai siṟantāy niṉmaṉaiyiṟ pēsum palikkeṉ ṟaṭaintatunā
    meṇmai yuṇarntē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 17. tiruvai yaḷikkun tiruvoṟṟit tēva rīrkkeṉ viḻaiveṉṟēṉ
    veruva luṉatu peyariṭaiyōr meynīk kiyaniṉ mukameṉṟār
    taruva lataṉai veḷippaṭaiyāṟ sāṟṟu meṉṟēṉ sāṟṟuvaṉē
    liruvai maṭavā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 18. muntai maṟaiyōṉ pukaḻoṟṟi mutalva rivartam mukanōkkik
    kantai yuṭaiyī reṉṉeṉṟēṉ kaḻiyā vuṉṟaṉ moḻiyālē
    yintu mukattā yemakkoṉṟē yirunāṉ kuṉakkuk kantaiyuḷa
    tinta viyappeṉ ṉeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 19. tuṉṉa luṭaiyā rivartamainīr tuṉṉum patitāṉ yāteṉṟē
    ṉeṉṉa liravi lemaitteḷivā ṉiṉṟa niṉatu peyareṉṟā
    ruṉṉa luṟuvīr veḷippaṭavī turaippī reṉṟē ṉuraippēṉē
    liṉṉa laṭaivā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 20. simaikkoḷ sūlat tirumalarkkait tēvar nīreṅ kiruntateṉṟē
    ṉemaikkaṇ ṭaḷaviṉ mātēnī yirunta teṉayā miruntateṉṟā
    ramaikku moḻiyiṅ kitameṉṟē ṉāmuṉ moḻiyiṅ kitamaṉṟō
    vimaikku miḻaiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 21. naṭaṅkoḷ patattīr tiruvoṟṟi naṅkaḷ perumā ṉīraṉṟō
    tiṭaṅkoḷ pukaḻkkach sūriṭañsērn tīreṉ ṟēṉiṉ ṉaṭunōkkāk
    kuṭañsērn tatumāṅ kaḥteṉṟār kuṭamyā teṉṟē ṉaḥtaṟitaṟ
    kiṭaṅkar naṭunīk keṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 22. saṅka maruvu moṟṟiyuḷīr saṭaimē lirunta teṉṉeṉṟēṉ
    maṅkai niṉatu muṉparuva maruvu mutaṉīt tiruntateṉṟār
    kaṅkai yirunta tēyeṉṟēṉ kamalai yaṉaiyāy kaḻukkaṭaiyu
    meṅkai yirunta teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 23. tutisē roṟṟi vaḷartaruma turaiyē nīrmuṉ ṉāṭaluṟum
    patiyā teṉṟē ṉampeyarmuṟ pakarī reḻuttaip paṟittateṉṟār
    nitisērn tiṭumap peyaryātu nikaḻttu meṉṟē ṉīyiṭṭa
    tetuvō vatukā ṇeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 24. uṭaṟkach suyirā moṟṟiyuḷī rumatu tiruppēr yāteṉṟēṉ
    kuṭakkuch sivanta poḻutiṉaimuṉ koṇṭa vaṇṇa rāmeṉṟār
    viṭaikkuk karuttā vānīrtām viḷampaṉ mikakkaṟ ṟavareṉṟē
    ṉiṭakkup pukaṉṟā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 25. maṇaṅkē takaivāṉ seyumoṟṟi vaḷḷalivarai valviraivēṉ
    piṇaṅkēñ siṟitu nillumeṉṟēṉ piṇaṅkā viṭiṉu neṉṉaleṉa
    vaṇaṅkē niṉakkoṉ ṟiṉiṟpāti yatilōr pāti yākumitaṟ
    kiṇaṅkēñ siṟitu meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 26. oṟṟi nakarā rivartamainī ruvantē ṟuvatiṅki yāteṉṟēṉ
    maṟṟuṉ paruvat torupaṅkē maṭavā yeṉṟār maṟaiviṭaiyī
    tiṟṟeṉ ṟaṟitaṟ kariteṉṟē ṉemmai yaṟivā raṉṟiyaḥ
    teṟṟeṉ ṟaṟivā reṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 27. kaṇṇiṉ maṇipō liṅkuniṟkuṅ kaḷva rivarū roṟṟiyatām
    paṇṇiṉ moḻiyāy niṉpālōr paṟavaip peyarvēṇ ṭiṉampaṭaittāṉ
    maṇṇiṉ misaiyōr paṟavaiyatā vāḻvāyeṉṟā reṉṉeṉṟē
    ṉeṇṇi yaṟinī yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 28. sēṭār vaḷañsū ḻoṟṟinakar selvap perumā ṉivartamainā
    ṉōṭār karattī reṇṭōḷka ḷuṭaiyī reṉṉeṉ ṟuraittēṉī
    kōṭā kōṭi mukanūṟu kōṭā kōṭik kaḷameṉṉē
    yīṭā yuṭaiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 29. turumañ seḻikkum poḻiloṟṟit tōṉṟā liṅku nīrvanta
    karumañ solumeṉ ṟēṉivaṇyāṅ kaṭātaṟ kuṉpā lemmuṭaimait
    tarumam peṟakkaṇ ṭāmeṉṟār taruva liruntā leṉṟēṉil
    liruman taramō veṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 30. orukai mukattōrk kaiyareṉu moṟṟit tēva rivartamaināṉ
    varukai yuvantī reṉṟaṉainīr maruvi yaṇaital vēṇṭumeṉṟēṉ
    ṟarukai yuṭaṉē yakaṅkāran taṉaiyem maṭiyār tamaimayakkai
    yirukai vaḷaisin teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 31. tirutta mikuñsī roṟṟiyilvāḻ tēva rēyiṅ ketuvēṇṭi
    varutta malarkkā luṟanaṭantu vantī reṉṟēṉ mātēnī
    yaruttan teḷintē niruvāṇa mākavuṉṟa ṉakattaruṭka
    ṇirutta vaṭaintē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 32. vaḷañsē roṟṟi māṇikka vaṇṇa rāku mivartamaināṉ
    kuḷañsērn tirunta tumakkorukaṇ kōlach saṭaiyī raḻakiteṉṟēṉ
    kaḷañsēr kuḷatti ṉeḻiṉmulaikkaṇ kāṇa vōrain tuṉakkaḻakī
    tiḷañsēl viḻiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 33. palañsē roṟṟip patiyuṭaiyīr pativē ṟuṇṭō numakkeṉṟē
    ṉulañsēr veṇpoṉ malaiyeṉṟā ruṇṭō nīṇṭamalaiyeṉṟēṉ
    valañsē riṭaittav varuvitta malaikā ṇataṉiṉ mammutalseṉ
    ṟilañsērn tatuvu meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 34. vayalā roṟṟi vāṇarivar vantār niṉṟār vāytiṟavār
    seyalār viralkaṇ muṭakkiyaṭi sērttī ritaḻkaḷ virivittār
    mayalā ruḷattō ṭeṉṉeṉṟēṉ maṟittōr viralā leṉṉuṭaiya
    viyalār vaṭiviṟ suṭṭukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 35. pērvā ḻoṟṟi vāṇarivar pēsā mauṉa yōkiyarāych
    sīrvāḻ namatu maṉaiyiṉiṭaich sērntār viḻaiveṉ seppumeṉṟē
    ṉōrvā ḻaṭiyuṅ kuḻalaṇiyu morunal viralāṟ suṭṭiyuntam
    mērvā ḻorukai pārkkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 36. peruñsī roṟṟi vāṇarivar pēsā mauṉam piṭittiṅkē
    viriñsīr taraniṉ ṟuṭaṉkīḻu mēlu nōkki viraintāryāṉ
    varuñsī ruṭaiyīr maṇivārttai vakukka veṉṟēṉ mārpiṭaikkā
    ḻiruñsīr maṇiyaik kāṭṭukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 37. valantaṅ kiyasī roṟṟinakar vaḷḷa livartām mauṉamoṭu
    kalantiṅ kirunta vaṇṭasattaik kāṭṭi mūṉṟu viraṉīṭṭi
    nalantaṅ kuṟappiṉ ṉaṭumuṭakki naṇṇu minta nakattoṭuvā
    yilantaṅ karattāṟ kuṟikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 38. tēṉār poḻilā roṟṟiyilvāḻ tēva rivarvāy tiṟavārāy
    māṉār karattōr nakanterittu vāḷā niṉṟār nīḷārvan
    tāṉā ruḷattō ṭiyāteṉṟēṉ ṟaṅkait talattiṟ ṟalaiyaiyaṭi
    yēṉā ṭuṟavē kāṭṭukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 39. sechsai yaḻakar tiruvoṟṟit tēva rivarvāy tiṟavārāy
    mechsu morukāṟ karantoṭṭu mīṇṭu miṭaṟṟak karamvaittār
    pichsa raṭikēḷ vēṇṭuvatu pēsī reṉṟēṉ ṟamaikkāṭṭi
    yichsai yeṉaiyuṅ kuṟikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 40. maṉṟār nilaiyār tiruvoṟṟi vāṇa rivartā mauṉamoṭu
    niṉṟā rirukai yoliyisaittār nimirntār tavisi ṉilaikuṟaittār
    naṉṟā ramutu siṟitumiḻntār naṭittā riyāvu maiyameṉṟē
    ṉiṉṟā maraikkai yēntukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 41. vārā viruntāy vaḷḷalivar vantār mauṉa moṭuniṉṟār
    nīrā reṅkē yiruppateṉṟē ṉīṇṭa saṭaiyaik kuṟippittā
    rūrā vaitta tetuveṉṟē ṉoṇkai yōṭeṉ ṉiṭattiṉilvait
    tērār karattāṟ suṭṭukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 42. seṅkēḻ kaṅkaich saṭaiyārvāy tiṟavā rāka vīṇṭaṭaintā
    reṅkē yirunteṅ kaṇaintatukā ṇeṅkaḷ perumā ṉeṉṟēṉeṉ
    ṉaṅkē ḻaruki ṉakaṉṟupō yaṅkē yiṟaippō tamarnteḻuntē
    yiṅkē naṭantu varukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 43. koṭaiyā roṟṟi vāṇarivar kūṟā mauṉa rākiniṉṟār
    toṭaiyā ritaḻi matichsaṭaiyeṉ turaiyē viḻaivē tumakkeṉṟē
    ṉuṭaiyār tuṉṉaṟ kantaitaṉai yuṟṟu nōkki nakaiseytē
    yiṭaiyāk kaḻumuṭ kāṭṭukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 44. poṉṉaik koṭuttum puṇarvariya puṉita rivarū roṟṟiyatā
    muṉṉait tavattā liyāṅkāṇa muṉṉē niṉṟār mukamalarntu
    miṉṉiṟ poliyuñ saṭaiyīreṉ vēṇṭu meṉṟē ṉuṇachseyyā
    ḷiṉṉach siṉaṅkā ṇeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 45. vayalār sōlai yeḻiloṟṟi vāṇa rāku mivartamaināṉ
    seyalā raṭiyark karuḷvīrnuñ sirattu murattun tikaḻkarattum
    viyalāyk koṇṭa teṉṉeṉṟēṉ viḷaṅkum pināka mavaimūṉṟu
    miyalāṟ kāṇṭi yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 46. potuniṉ ṟaruḷvī roṟṟiyuḷīr pūvun tiyateṉ viḻiyeṉṟē
    ṉituveṉ ṟaṟinā mēṟukiṉṟa teṉṟā rēṟu kiṉṟatutā
    ṉetuveṉ ṟuraittē ṉetunaṭuvō reḻuttiṭ ṭaṟinī yeṉṟusoli
    yetirniṉ ṟuvantu nakaikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 47. iṭṭaṅ kaḷitta toṟṟiyuḷī rīṇṭiv vēḷai yevaṉeṉṟēṉ
    suṭṭuñ sutaṉē yeṉṟārnāṉ suṭṭi yaṟiyach solumeṉṟēṉ
    paṭṭuṇ maruṅkuṟ pāvāynī paritta taṉṟē pāreṉṟē
    yeṭṭuṅ kaḷippā luraikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 48. pāṟṟak kaṇattā rivarkāṭṭu p paḷḷit talaiva roṟṟiyiṉiṉ
    ṟāṟṟap pasittu vantārā maṉṉa miṭumi ṉeṉṟuraittēṉ
    sōṟṟuk kiḷaittō māyiṉumyāñ solluk kiḷaiyēṅ kīḻppaḷḷi
    yēṟṟuk kiṭantā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 49. kurukā roṟṟi vāṇarpali koḷḷa vakaiyuṇ ṭōveṉṟē
    ṉorukā leṭuttīṇ ṭuraiyeṉṟā rorukā leṭuttukkāṭṭumeṉṟēṉ
    varukā virippoṉ ṉampalattē vantāṟ kāṭṭu kiṉṟāmvī
    ḻirukā luṭaiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 50. vēlai ñālam pukaḻoṟṟi viḷaṅkun tēva raṇikiṉṟa
    mālai yāteṉ ṟēṉayaṉmāṉ mālai yakaṟṟu mālaiyeṉṟār
    sōlai malaraṉ ṟēyeṉṟēṉ sōlai yēnān toṭuppateṉa
    vēla muṟuval purikiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 51. uyiru ḷuṟaivīr tiruvoṟṟi yuṭaiyīr nīreṉ mēṟpiṭitta
    vayira mataṉai viṭumeṉṟēṉ vayiri yalanī mātēyāñ
    seyira takaṟṟuṉ mulaiyiṭaṅkoḷ selva ṉalakāṇ ṭeḷiyeṉṟē
    yiyalkoṇ muṟuval purikiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 52. taṇkā vaḷañsūḻ tiruvoṟṟit talatti lamarnta sāminuṅkai
    yeṇkār mukamāp poṉ ṉeṉṟē ṉiṭaiyiṭ ṭaṟita lariteṉṟār
    maṇkā talikku māṭeṉṟēṉ matikkuṅ kaṇaivi laṉṟeṉṟē
    yeṇkā ṇakaisey taruḷkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 53. seykāṇ vaḷañsū ḻoṟṟiyuḷīr tirumāṉ mutaṉmut tēvarkaṭku
    maikāṇīreṉ ṟēṉitaṉmē laṇaṅkē nīyē ḻaṭaiti yeṉṟār
    meykā ṇatutā ṉeṉṉeṉṟēṉ viḷaṅkuñ suṭṭup peyareṉṟē
    yeykā ṇuṟavē nakaikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 54. viṇṭu vaṇaṅku moṟṟiyuḷīr meṉpū viruntum vaṉpūvil
    vaṇṭu viḻunta teṉṟēṉem malarkkai vaṇṭum viḻuntateṉṟār
    toṇṭark karuḷvīr mikaveṉṟēṉ ṟōkāy nāmē toṇṭaṉeṉa
    veṇṭaṅ kuṟavē nakaikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 55. maṭṭār malarkkā voṟṟiyuḷīr matikkuṅ kalaimēl viḻumeṉṟē
    ṉeṭṭā meḻuttai yeṭuttatunā misaittē meṉṟā reṭṭāka
    vuṭṭā vuṟumav veḻuttaṟiya vuraippī reṉṟē ṉantaṇarūrk
    kiṭṭār nāma meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 56. oṟṟi nakarīr maṉavasitā ṉuṭaiyārk karuḷvīr nīreṉṟēṉ
    paṟṟi yiṟuti toṭaṅkiyatu payilu mavarkkē yaruḷvateṉṟār
    maṟṟi tuṇarki lēṉeṉṟēṉ varuntē luḷḷa vaṉmaiyelā
    meṟṟi luṇarti yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 57. vāṉṟōy poḻilsū ḻoṟṟiyuḷīr varuntā taṇaivē ṉōveṉṟē
    ṉūṉṟō yuṭaṟkeṉ ṟārteriya vuraippī reṉṟē ṉōvitutāṉ
    sāṉṟō rumatu marapōrntu taritta peyarkkut takāteṉṟē
    yēṉṟōr moḻitan taruḷkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 58. tītu tavirkku moṟṟiyuḷīr sella laṟuppa teṉṟeṉṟē
    ṉītu namakkut terintateṉṟā riṟaiyā mōviṅ kituveṉṟē
    ṉōtu maṭiyār maṉakkaṅku lōṭṭu nāmē yuṇaraṉṟi
    yētu miṟaiyaṉ ṟeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 59. oṇkai maḻuvō ṭaṉaluṭaiyī roṟṟi nakarvā ḻuttamarnīr
    vaṇkai yorumai nātareṉṟēṉ vaṇkaip paṉmai nātareṉṟā
    reṇkaṇaṭaṅkā vatisayaṅkā ṇeṉṟēṉ poruḷaṉ ṟivaiyataṟkeṉ
    ṟeṇsoṉ maṇitan taruḷkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 60. oruva reṉavā ḻoṟṟiyuḷī rumakkam maṉaiyuṇ ṭōveṉṟē
    ṉiruva rorupē ruṭaiyavarkā ṇeṉṟā reṉṉeṉṟē ṉempēr
    maruvu mīṟaṟ ṟayalakaram vayaṅku mikara māṉateṉṟē
    yiruvu moḻitan taruḷkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 61. pērā roṟṟi yīrumpaip peṟṟā revareṉ ṟēṉavartam
    mērār peyariṉ muṉpiṉiraṇ ṭiraṇṭā meḻuttā reṉṟāreṉ
    ṉērā yuraippī reṉṟēṉī neñsa nekiḻntā luraippāmeṉ
    ṟērā yuraisey taruḷkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 62. taḷināṉ maṟaiyī roṟṟinakar taḻaikka vāḻvīr taṉiñāṉa
    voḷi nā varasai yainteḻuttā luvari kaṭatti ṉīreṉṟēṉ
    kaḷinā valaṉai yīreḻuttāṟ kaṭaliṉ vīḻtti ṉēmeṉṟē
    yeḷiyēṟ kuvappiṉ moḻikiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 63. ōmūṉ ṟuḷattī roṟṟiyuḷī ruṟṟōrk kaḷippī rōveṉṟēṉ
    ṟāmūṉ ṟeṉpārk kayaṉmūṉṟun taruvē meṉṟā rammamikat
    tēmūṉ ṟiṉanum moḻiyeṉṟēṉ sevvā yuṟumuṉ ṉakaiyeṉṟē
    yēmūṉ ṟuṟavē nakaikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 64. maṉṉi viḷaṅku moṟṟiyuḷīr maṭavā rirakkum vakaiyatutāṉ
    muṉṉi lorutā vāmeṉṟēṉ muttā veṉalē muṟaiyeṉṟā
    reṉṉi litutā ṉaiyameṉṟē ṉemakkun teriyu meṉattiruvā
    yiṉṉa lamuta mukukkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 65. vaḷañsē roṟṟi yīreṉakku mālai yaṇivī rōveṉṟēṉ
    kuḷañsēr moḻippeṇ pāvāyniṉ kōlamaṉaikka ṇāmakiḻvā
    luḷañsērn taṭainta pōtēniṉ ṉuḷatti laṇintē muṇareṉṟē
    yiḷañsīr nakaisey taruḷkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 66. vīṟṟā roṟṟi nakaramarntīr viḷaṅku malarē viḷampuneṭu
    māṟṟā reṉṟē ṉilaikāṇem mālai muṭimēṟ pāreṉṟār
    sāṟṟāch salamē yīteṉṟēṉ saṭaiyiṉ muṭimē laṉṟeṉṟē
    yēṟṟā taravāṉ moḻikiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 67. puyappā loṟṟi yīrachsam pōmō veṉṟē ṉāmeṉṟār
    vayappā valaruk kiṟaiyāṉīr vañsip pāviṅ kuraittateṉṟēṉ
    viyappā nakaiyap pāveṉumpā veṇpā kalippā vuraittumeṉṟē
    yiyaṟpāṉ moḻitan taruḷkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 68. taṇṇam poḻilsū ḻoṟṟiyuḷīr saṅkaṅ kaiyiṟsērt tiṭumeṉṟēṉ
    ṟiṇṇam palamēl varuṅkaiyiṟ sērttō muṉṉar teriyeṉṟār
    vaṇṇam palavim moḻikkeṉṟēṉ maṭavā yuṉatu moḻikkeṉṟē
    yeṇṇaṅ koḷaniṉ ṟuraikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 69. ukañsē roṟṟi yūruṭaiyī rorumā tavarō nīreṉṟēṉ
    mukañsēr vaṭivē liraṇṭuṭaiyāy mummā tavarnā meṉṟuraittār
    sukañsērn tiṭunum moḻikkeṉṟēṉ ṟōkā yuṉatu moḻikkeṉṟē
    yikañsēr nayappā luraikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 70. ūrā moṟṟi yīrāsai yuṭaiyē ṉeṉṟē ṉemakkalatu
    nērā vaḻakkut toṭukkiṉṟāy niṉakkē teṉṟār nīreṉakkuch
    sērā vaṇamī teṉṟēṉmuṉ sērttī teḻutit tantavartām
    yārār maṭavā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 71. varuttan tavirī roṟṟiyuḷīr maṉatti lakāta muṇṭeṉṟē
    ṉiruttan toḻunam maṭiyavarai niṉaikkiṉ ṟōraik kāṇiṉatu
    vuruttaṉ peyarmuṉ ṉeḻuttilakka muṟṟē maṟṟa vellaiyakaṉ
    ṟirutta laṟiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 72. maiya lakaṟṟī roṟṟiyuḷīr vāveṉ ṟuraippī rōveṉṟēṉ
    seyya vataṉmēṟ sikaramvaittuch sevva ṉuraittā liruvāveṉ
    ṟuyya vuraippē meṉṟārnum muraiyeṉ ṉuraiyeṉ ṟēṉiṅkē
    yeyyuṉ ṉuraiyai yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 73. tāveṉ ṟaruḷu moṟṟiyuḷīr tamiyēṉ mōka tākamaṟa
    vāveṉ ṟaruḷvī reṉṟēṉav vāviṉ piṉṉar varumeḻuttai
    mēveṉ ṟataṉiṟ sērttatiṅkē mēvi ṉaṉṟō vāveṉpē
    ṉēveṉ ṟiṭukaṇ ṇeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 74. eṉmē laruḷkūrn toṟṟiyuḷī reṉṉai yaṇaivā ṉiṉaivīrēṟ
    poṉmēl veḷḷi yāmeṉṟēṉ poṉmēṟ pachsai yāṅkataṉmē
    laṉmēṟ kuḻalāy sēyataṉmē lalava ṉataṉmēṉ ñāyiṟaḥ
    tiṉmē loṉṟiṉ ṟeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 75. vayalā roṟṟi mēvupiṭi vātar nāma miyāteṉṟēṉ
    mayalā yiṭumip peyarppiṉṉar vanta viḷaiya nāmameṉṟār
    seyalār kāla maṟinteṉṉaich sērvī reṉṟēṉ sirittuṉakkiṅ
    kiyalā rayalā reṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 76. nālā raṇañsū ḻoṟṟiyuḷīr nākam vāṅka leṉṉeṉṟēṉ
    kālāṅ kiraṇṭiṟ kaṭṭaveṉṟār kalaittōl vallīr nīreṉṟēṉ
    vēlār viḻimāp pulittōlum vēḻat tōlum vallēmeṉ
    ṟēlā vamuta mukukkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 77. muṭiyā vaḷañsū ḻoṟṟiyuḷīr muṭimē lirunta teṉṉeṉṟēṉ
    kaṭiyā vuḷḷaṅ kaiyiṉmutalaik kaṭinta teṉṟār kamalameṉa
    vaṭivār karatti leṉṉeṉṟēṉ varainta vataṉī ṟakaṉṟateṉṟē
    yiṭiyā nayatti ṉakaikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 78. oṉṟum peruñsī roṟṟinaka ruṭaiyīr yārkku muṇarvariyī
    reṉṟum periyīr nīrvarutaṟ keṉṉa nimitta meṉṟēṉyāṉ
    ṟuṉṟum visumpē kāṇeṉṟār sūtā mumatu solleṉṟē
    ṉiṉṟuṉ mulaitā ṉeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 79. vāṉār vaṇaṅku moṟṟiyuḷīr mativāḻ saṭaiyīr marapiṭainīr
    tāṉā reṉṟē ṉaṉippaḷḷit talaiva reṉavē sāṟṟiṉarkā
    ṇāṉā loṟṟi yirumeṉṟē ṉāṇṭē yiruntu vantaṉañsē
    yīṉā tava­ yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 80. paṟṟu muṭittōr pukaḻoṟṟip patiyīr numatu pasuviṉiṭaik
    kaṟṟu muṭitta teṉṉirukaik kaṉṟu muḻutuṅ kāṇeṉṟēṉ
    maṟṟu muṭitta mālaiyoṭuṉ maruṅkuṟ kalaiyuṅ kaṟṟumuṭin
    tiṟṟu muṭitta teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 81. vāṉaṅ koṭuppīr tiruvoṟṟi vāḻvī raṉṟu vanteṉatu
    māṉaṅ keṭuttī reṉṟuraittēṉ mānaṉ ṟiḥtuṉ māṉaṉṟē
    yūṉaṅ kalikkun tavarviṭṭā rulaka maṟiyuṅ kēṭṭaṟintē
    yīṉan tavirppā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 82. ñāṉam paṭaitta yōkiyarvāḻ nakarā moṟṟi nalattīrmā
    lēṉam puṭaittī raṇaiyeṉpī reṉṉai yuvantip poḻuteṉṟē
    ṉūṉan tavirtta malarvāyi ṉuḷḷē nakaisey tiḥturaikkē
    mīṉam pukaṉṟā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 83. karumai yaḷavum poḻiloṟṟik kaṇattīr muṉivar kalakkamaṟap
    perumai naṭatti ṉīreṉṟēṉ piḷḷai naṭatti ṉāṉeṉṟār
    taruma malaviv viṭaiyeṉṟēṉ ṟaruma viṭaiyu muṇṭeṉpā
    lirumai viḻiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 84. osiya viṭuku miṭaiyārai yoṟṟi yiruntē mayakkukiṉṟa
    vasiyar mikanī reṉṟēṉem makaṉkā ṇeṉṟār vaḷarkāmap
    pasiya toṭaiyuṟ ṟēṉeṉṟēṉ paṭṭa maviḻttuk kāṭṭutiyē
    lisaiyak kāṇpē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 85. kalaiyā ḷuṭaiyī roṟṟiniṉṟīr kāma maḷittīr kaḷittaṇaivīr
    malaiyā ḷumatu maṉaiyeṉṟēṉ maruviṉ malaiyā ḷallaḷeṉṟā
    ralaiyāṇ maṟṟai yavaḷeṉṟē ṉaṟiyi ṉalaiyā ḷallaḷuṉai
    yilaiyā maṇaiva teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 86. sīlam paṭaittīr tiruvoṟṟit tiyāka rēnīr tiṇmaiyilōr
    sūlam paṭaittī reṉṉeṉṟēṉ ṟōṉṟu mulakuyn tiṭaveṉṟā
    rālaṅ kaḷattī reṉṟēṉī yālam vayiṟṟā yaṉṟōnal
    lēlaṅ kuḻalā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 87. ñāla nikaḻum pukaḻoṟṟi naṭattīr nīrtā ṉāṭṭamuṟum
    pāla ralavō veṉṟēṉaim pālar pālaip paruvattiṟ
    sāla mayalkoṇ ṭiṭavarumōr taṉimaip pāla riyāmeṉṟē
    yēla muṟuval purikiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 88. vaṇmai taruvī roṟṟinakar vāḻvī reṉṉai maruvīreṉ
    ṉuṇmai yaṟiyī reṉṟēṉyā muṇarntē yakala niṉṟateṉṟār
    kaṇmai yilarō nīreṉṟēṉ kaḷamai yuṭaiyēṅ kaṇmaiyuṟa
    leṇmai nīyē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 89. tavantaṅ kiyasī roṟṟinakar taṉaippō ṉiṉaitteṉ maṉaiyaṭaintī
    ruvanteṉ mītiṟ ṟēvartiru vuḷḷan tirumpiṟ ṟōveṉṟēṉ
    sivantaṅ kiṭaniṉ ṉuḷḷamemmēṟ ṟirumpiṟ ṟataṉait tērntaṉṟē
    yivarntiṅ kaṇaintā meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 90. oṉṉār puramūṉ ṟeriseytī roṟṟi yuṭaiyī rummuṭaiya
    poṉṉār saṭaimēl veḷḷerukkam pūvai milaintī reṉṉeṉṟē
    ṉiṉṉā raḷakat taṇaṅkēnī neṭṭi milaintā yitilatukī
    ḻeṉṉā rulaka reṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 91. kaṉimā ṉitaḻi mulaichsuvaṭu kaḷittī roṟṟik kātalarnīr
    taṉimā ṉēnti yāmeṉṟēṉ ṟaṭaṅkaṇ maṭantāy niṉmukamum
    paṉimā ṉēnti yāmeṉṟār paraimāṉ maruvi ṉīreṉṟē
    ṉiṉimāṉ maruvi yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 92. siṟiyēṉ ṟavamō veṉaippeṟṟār seyta tavamō vīṇṭaṭaintī
    raṟiyē ṉoṟṟi yaṭikēḷiṅ kaṭainta vāṟeṉ ṉiṉaitteṉṟēṉ
    poṟinē ruṉatu poṟkalaiyaip pūvār kalaiyāk kuṟaniṉaittē
    yeṟivēl viḻiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 93. aḷikkuṅ kuṇattīr tiruvoṟṟi yaḻaka rēnī raṇivēṇi
    veḷikkoṇ muṭimē laṇintatutāṉ viḷiyā viḷampat tirameṉṟēṉ
    viḷikku miḷampat tiramumuṭi mēlē milaintām viḷaṅkiḻainī
    yeḷikkoṇ ṭuraiyē leṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 94. vāsaṅ kamaḻu malarppūṅkā vaṉañsū ḻoṟṟi mānakarīr
    nēsaṅ kuṟippa teṉṉeṉṟē ṉīyō nāmō vuraiyeṉṟār
    tēsam pukaḻvīr yāṉeṉṟēṉ ṟikaḻtait tiritit tiriyēyā
    mēsaṅ kuṟippa teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 95. pēsuṅ kamalap peṇpukaḻum peṇmai yuṭaiya peṇkaḷelāṅ
    kūsum paṭiyip paṭiyoṟṟik kōvē vanta teṉṉeṉṟēṉ
    māsun tarinī yippaṭikku mayaṅkum paṭikku mātaruṉai
    yēsum paṭikku meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 96. koṭiyā leyilsū ḻoṟṟiyiṭaṅ koṇṭī raṭikaḷ kuruvuruvām
    paṭiyā laṭiyi liruntamaṟaip paṇpai yuraippī reṉṟēṉiṉ
    maṭiyā laṭiyi liruntamaṟai māṇpai vakuttā yeṉilatunā
    miṭiyā turaippē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 97. eṉṉē ruḷatti ṉamarntīrnal leḻilā roṟṟi yiṭaiyiruntī
    reṉṉē yaṭikaḷ paliyēṟṟa lēḻmai yuṭaiyīr pōlumeṉṟē
    ṉiṉṉē kaṭali ṉiṭainīpat tēḻmai yuṭaiyāy pōlumeṉa
    viṉṉē yaṅkoṇ ṭuraikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 98. nallār matikku moṟṟiyuḷīr naṇṇu muyirka ṭoṟuniṉṟī
    rellā maṟivī reṉṉuṭaiya vichsai yaṟiyīr pōlumeṉṟēṉ
    vallā yaṟiviṉ maṭṭoṉṟu maṉamaṭ ṭoṉṟu vāymaṭṭoṉ
    ṟellā maṟintē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 99. maṟinīrch saṭaiyīr sittellām vallī roṟṟi mānakarīr
    poṟisē rumatu pukaḻpalaviṟ poruntuṅ kuṇamē vēṇṭumeṉṟēṉ
    kuṟinē rematu viṟkuṇattiṉ kuṇattā yataṉāl vēṇṭuṟṟā
    yeṟivēl viḻiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 100. ūrū riruppī roṟṟivaittī rūrtāṉ vēṟuṇ ṭōveṉṟē
    ṉōrūr vaḻakkiṟ kariyaiyiṟai yuṉṉi viṉavu mūroṉṟō
    pērūr tiṉaiyūr perumpuliyūr piṭavūr kaṭavūr mutalāka
    vērū raṉanta meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 101. viḻiyoṇ ṇutalī roṟṟiyuḷīr vētam piṟavi yilareṉṟē
    moḻiyu numaittāṉ vēyīṉṟa mutta reṉaliṅ keṉṉeṉṟēṉ
    paḻiyaṉ ṟaṇaṅkē yavvēykkup paṭumut toruvit taṉṟataṉā
    liḻiyum piṟappō veṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 102. viṇṇār poḻilsū ḻoṟṟiyuḷīr viḷaṅkun tāma mikuvāsat
    taṇṇār malarvē taṉaiyoḻikkat tarutal vēṇṭu meṉakkeṉṟēṉ
    paṇṇār moḻiyā yupakāram paṇṇāp pakaiva rēṉumitai
    yeṇṇā reṇṇā reṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 103. sempāṉ moḻiyār muṉṉareṉaich sērvīreṉkō tiruvoṟṟi
    yampār saṭaiyī rumatāṭa laṟiyē ṉaruḷal vēṇṭumeṉṟēṉ
    vampār mulaiyāy kāṭṭukiṉṟā maṉṉum poṉṉā rampalattē
    yempāl vāveṉ ṟuraikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 104. maikkoṇ miṭaṟṟī rūroṟṟi vaittī ruṇṭō maṉaiyeṉṟēṉ
    kaikka ṇiṟainta taṉattiṉuntan kaṇṇi ṉiṟainta kaṇavaṉaiyē
    tuykku maṭavār viḻaivareṉach sollum vaḻakkī taṟintilaiyō
    veykku miṭaiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 105. āṟu mukattār tamaiyīṉṟa vaintu mukattā rivartamaināṉ
    māṟu mukattār pōloṟṟi vaittīr patiyai yeṉṉeṉṟē
    ṉāṟu malarppūṅ kuḻaṉīyō nāmō vaitta tuṉmoḻimaṉ
    ṟēṟu moḻiyaṉ ṟeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 106. vaḷḷaṉ matiyōr pukaḻoṟṟi vaḷḷā lumatu maṇichsaṭaiyiṉ
    veḷḷa makaṇmēṟ piḷḷaimati viḷaṅka laḻakī teṉṟēṉiṉ
    ṉuḷḷa mukattum piḷḷaimati yoḷikoṇ mukattum piḷḷaimati
    yeḷḷa luṭaiyā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 107. uḷḷat taṉaiyē pōlaṉpa ruvakkun tiruvā ḻoṟṟiyuḷīr
    kaḷḷat tavarpō livaṇiṟkuṅ karuma meṉṉī riṉṟeṉṟēṉ
    meḷḷak karavu seyavōnām vēṭa meṭuttō niṉsoṉiṉai
    yeḷḷap purinta teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 108. achsai yaṭukkun tiruvoṟṟi yavarkkōr pichsai koṭumeṉṟēṉ
    vichsai yaṭukkum paṭinampāṉ mēviṉōrkkiv vakila naṭaip
    pichsai yeṭuppē malatuṉpōṟ pichsai koṭuppē malaveṉṟē
    yichsai yeṭuppā yuraikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 109. aḷḷaṟ paḻaṉat tiruvoṟṟi yaḻaka rivartam mukanōkki
    veḷḷach saṭaiyī ruḷḷattē viruppē turaittāṟ ṟaruvaleṉṟēṉ
    koḷḷak kiṭaiyā valarkumutaṅ koṇṭa vamutaṅ koṇarntiṉṉu
    meḷḷat taṉaitā veṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 110. viñsu neṟiyī roṟṟiyuḷīr viyantīr viyappeṉ ṉivaṇeṉṟēṉ
    kañsa miraṇṭu namaiyaṅkē kaṇṭu kuvinta virintiṅkē
    vañsa virutā maraimukaiyai maṟaikkiṉ ṟaṉaniṉ pālviyantā
    meñsa laṟanā meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 111. aḷiyā roṟṟi yuṭaiyāruk kaṉṉa nirampa viṭumeṉṟē
    ṉaḷiyār kuḻalāy piṭiyaṉṉa maḷittāṟ pōtu māṅkatuniṉ
    ṉoḷiyār silampu sūḻkamalat tuḷatāṟ kaṭakañ sūḻkamalat
    teḷiyārk kiṭunī yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 112. vichsaip perumā ṉeṉumoṟṟi viṭaṅkap perumā ṉīrmuṉṉam
    pichsaip perumā ṉiṉṟumaṇap piḷḷaip perumā ṉāmeṉṟē
    ṉachsaip peṟunī yammaṇappeṇ ṇāki yiṭaiyi laiyaṅkoḷ
    ḷichsaip perumpeṇ ṇeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 113. paṭaiyam puyattōṉ pukaḻoṟṟip patiyī raravap paṇisumantīr
    puṭaiyam puyatti leṉṟēṉsem poṉṉē koṭaiyam puyattiṉunaṉ
    ṉaṭaiyam puyattuñ sumantaṉainī nāṉā varavap paṇimaṟṟu
    miṭaiyam pakattu meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 114. kūmpā voṟṟi yūruṭaiyīr koṭumpām paṇintī reṉṉeṉṟē
    ṉōmpā turaikkiṟ pārttiṭiṉuḷ ḷuṉṉil viṭamēṟ ṟuṉṉiṭaikkīḻp
    pāmpā vatuvē koṭumpāmpem paṇippām patupōṟ pāmpalaveṉ
    ṟēmpā niṟpa visaikkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 115. puyalsū ḻoṟṟi yuṭaiyīreṉ puṭaiyeṉ kuṟittō pōntateṉṟēṉ
    kayalsūḻ viḻiyāy taṉattavaraik kāṇa lirappō retaṟkeṉṟār
    mayalsūḻ taṉamiṅ kilaiyeṉṟēṉ maṟaiyā tetirvait tilaiyeṉṟa
    liyalsū ḻaṟamaṉ ṟeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 116. naṭavāḻ voṟṟi yuṭaiyīrnīr nāka maṇinta taḻakeṉṟēṉ
    maṭavā yatunīr nākameṉa matiyē layaṉmāṉ maṉaṉaṭuṅka
    viṭavā yumiḻum paṭanākam vēṇṭiṟkāṇṭi yeṉṟēyeṉ
    ṉiṭavā yarukē varukiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 117. kōṭā voṟṟi yuṭaiyīrnuṅ kulantāṉ yātō kūṟumeṉṟēṉ
    vīṭār pirama kulantēvar vēntar kulanal viṉaivasiyap
    pāṭār kulamōr sakkarattāṉ paḷḷik kulamel lāmuṭaiyē
    mēṭār kuḻalā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 118. nalamā moṟṟi yuṭaiyīrnīr nalla vaḻaka rāṉāluṅ
    kulamē tumakku mālaiyiṭak kūṭā teṉṟē ṉiṉkulampō
    lulakō tuṟunaṅ kulamoṉṟō vōrā yiratteṭ ṭuyarkulamiṅ
    kilakā niṉṟa teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 119. matiloṟ ṟiyiṉīr nummaṉaiyāṇ malaiyiṉ kulanum maintaruḷōr
    putalvark kāṉaip peruṅkulamōr putalvark kisaiyam pulikkulamā
    metiraṟ ṟaruḷvīr nuṅkulamiṅ ketuvō veṉṟēṉ maṉaiviyaruḷ
    ḷitumaṟ ṟoruttik keṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 120. tēmām poḻilsū ḻoṟṟiyuḷīr tikaḻun takarak kāṟkulattaip
    pūmā ṉilattil viḻaintuṟṟīr putumai yiḥtum pukaḻeṉṟē
    ṉāmā kulatti laraikkulattuḷ ḷaṇaintē puṟamaṟ ṟaraikkulaṅkoṇ
    ṭēmān taṉainī yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 121. aṉañsū ḻoṟṟip patiyuṭaiyī rakila maṟiya maṉṟakattē
    maṉañsūḻ takarak kālkoṇṭīr vaṉappā meṉṟē ṉulakaṟiyat
    taṉañsū ḻakattē yaṇaṅkēnī tāṉun takarat talaikoṇṭā
    yiṉañsū ḻaḻakā meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 122. paṅkē rukappūm paṇaiyoṟṟip patiyīr naṭuvam parameṉṉu
    maṅkē yāṭṭuk kāleṭuttī raḻakeṉ ṟēṉav vamparamē
    liṅkē yāṭṭut tōleṭuttā yāmoṉ ṟiraṇṭu nīyeṉṟā
    leṅkē niṉsol leṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 123. māṇap pukaḻsē roṟṟiyuḷīr maṉṟār takara vittaitaṉaik
    kāṇaṟ kiṉināṉ seyaleṉṉē karuti yuraittal vēṇṭumeṉṟēṉ
    vēṇach suṟumel liyalēyām viḷampu moḻiyav vittaiyuṉak
    kēṇap pukalu meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 124. nallā roṟṟi yuṭaiyīryā ṉaṭakkō veṟumpū vaṇaiyaṇaiya
    vallā lavaṇum muṭaṉvarukō vaṇaiyā tavalat tuyartuykkō
    sellā veṉsoṉ naṭavātō tirukkūt tetuvō veṉaviṭaika
    ḷellā naṭavā teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 125. āṭṭut talaivar nīroṟṟi yaḻakī rataṉāṟ siṟuvitikkō
    rāṭṭut talaitan tīreṉṟē ṉaṉṟā laṟavō raṟampukala
    vāṭṭut talaimuṉ koṇṭataṉā laḥtē piṉṉa raḷittāmeṉ
    ṟīṭṭut taramīn taruḷkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 126. oṟṟip perumā ṉumaiviḻaintā rūril viyappoṉ ṟuṇṭiraviṟ
    koṟṟak kamalam virintorukīḻk kuḷattē kumutaṅ kuvintateṉṟēṉ
    poṟṟait taṉattīr numaiviḻaintār purattē matiyan tēykiṉṟa
    teṟṟait tiṉattu meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 127. iṭañsē roṟṟi yuṭaiyīrnī reṉṉa sāti yiṉareṉṟēṉ
    taṭañsēr mulaiyāy nāntiṟalāṇ sāti nīpeṇ sātiyeṉṟār
    viṭañsēr kaḷattīr nummoḻitāṉ viyappā meṉṟē ṉayappāṉiṉ
    ṉiṭañsēr moḻitā ṉeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 128. uṭaiyā reṉpā rumaiyoṟṟi yuṭaiyīr paṇantā ṉuṭaiyīrō
    naṭaiyā yēṟkiṉ ṟīreṉṟē ṉaṅkāy niṉpō lorupaṇattaik
    kaṭaiyā reṉakkīḻ vaittarumai kāṭṭēm paṇikoḷ paṇaṅkōṭi
    yiṭaiyā tuṭaiyē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 129. eṉṉā ruyirkkup peruntuṇaiyā meṅkaḷ perumā ṉīrirukku
    naṉṉā ṭoṟṟi yaṉṟōtā ṉavila vēṇṭu meṉṟuraittēṉ
    muṉṉā ḷoṟṟi yeṉiṉumatu moḻita laḻakō tāḻtaluyar
    vinnā ṉilattuṇ ṭeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 130. peruntā raṇiyōr pukaḻoṟṟip perumā ṉivartam mukanōkki
    yaruntā vamuta maṉaiyīriṅ kaṭutta parisē taṟaiyumeṉṟēṉ
    varuntā tiṅkē yaruntamuta maṉaiyā ḷāka vāḻviṉoṭu
    miruntā yaṭaintē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 131. semmai vaḷañsū ḻoṟṟiyuḷīr tikaḻāk karittō luṭuttīrē
    yummai viḻainta maṭavārka ḷuṭukkak kalaiyuṇ ṭōveṉṟē
    ṉemmai yaṟiyā yorukalaiyō viraṇṭō vaṉantaṅ kalaimeyyi
    limmai yuṭaiyē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 132. kaṟṟaich saṭaiyīr tiruvoṟṟik kāva luṭaiyī rīṅkaṭaintī
    riṟṟaip pakalē naṉṟeṉṟē ṉiṟṟai yiravē naṉṟemakkup
    poṟṟait taṉattāy kaiyamutam poḻiyā talarvāyp puttamuta
    miṟṟaik kaḷittā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 133. kaṟṟī roṟṟīr muṉporuvāṉ kāṭṭiṟ kavarntōr nāṭṭilvaḷai
    vīṟṟī riṉṟeṉ vaḷaikoṇṭīr viṟkat tuṇintī rōveṉṟēṉ
    maṟṟīrṅ kuḻalāy nīyemmōr maṉaiyiṉ vaḷaiyaik kavarntukaḷat
    tiṟṟī taṇintā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 134. uṭukkum pukaḻā roṟṟiyuḷā ruṭaitā veṉṟār tikaiyeṭṭu
    muṭukkum periyī retukaṇṭō vuraittī reṉṟēṉ ṟikaimuḻutu
    muṭukkum periya varaichsiṟiya vorumuṉ ṟāṉai yāṉmūṭi
    yeṭukkun tiṟaṅkaṇ ṭeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 135. kāvā yoṟṟip patiyuṭaiyīr kallā ṉaikkuk karumpaṉṟu
    tēvāy maturai yiṭattaḷitta sitta ralavō nīreṉṟēṉ
    pāvā yirukal lāṉaikkup pariviṟ karumpiṅ kiraṇṭorunī
    yīvā yitusit teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 136. ūṭṭun tiruvā ḻoṟṟiyuḷī ruyirai yuṭalāñ seppiṭaivait
    tāṭṭun tiṟattīr nīreṉṟē ṉaṇaṅkē yirusep piṭaiyāṭṭun
    tīṭṭum pukaḻaṉ ṟiyumulakaich siṟitōr seppi lāṭṭukiṉṟā
    yīṭṭun tiṟattā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 137. kanta vaṉañsū ḻoṟṟiyuḷīr kaṇmūṉ ṟuṭaiyīr viyappeṉṟēṉ
    vanta vemaittāṉ piripōtu maṟṟai yavaraik kāṇpōtuñ
    santa mikuṅkaṇ ṇirumūṉṟun takunāṉ koṉṟun tāṉaṭaintā
    yinta viyappeṉ ṉeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 138. āḻi viṭaiyīr tiruvoṟṟi yamarntī riruvark kakamakiḻvāṉ
    vīḻi yataṉiṟ paṭikkāsu vēṇṭi yaḷittī rāmeṉṟēṉ
    vīḻi yataṉiṟ paṭikkāsu vēṇṭā taḷittā yaḷavoṉṟai
    yēḻi lakaṟṟi yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 139. uṟṟa viṭattē peruntuṇaiyā moṟṟip perumā ṉumpukaḻaik
    kaṟṟa viṭattē mukkaṉiyuṅ karumpu mamutuṅ kayavāvō
    maṟṟa viṭachsī reṉṉeṉṟēṉ maṟṟai yupaya viṭamumuta
    leṟṟa viṭamē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 140. yāṉsey tavattiṉ perumpayaṉē yeṉṉā ramutē yeṉṟuṇaiyē
    vāṉse yarasē tiruvoṟṟi vaḷḷāl vanta teṉṉeṉṟēṉ
    māṉsey viḻippeṇ ṇēnīyāṇ vaṭivā ṉatukēṭ ṭuḷḷamviyan
    tēṉkaṇ ṭiṭavē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 141. karuṇaik kaṭalē yeṉṉiraṇṭu kaṇṇē mukkaṭ karumpēsev
    varuṇap poruppē vaḷaroṟṟi vaḷḷaṉ maṇiyē makiḻntaṇaiyat
    taruṇap paruva miḥteṉṟēṉ ṟaviraṉ ṟeṉakkāṭ ṭiyatuṉṟa
    ṉiruṇach saḷaka meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 142. kāvik kaḷaṅkoḷ kaṉiyēyeṉ kaṇṇuṇ maṇiyē yaṇiyēyeṉ
    ṉāvit tuṇaiyē tiruvoṟṟi yarasē yaṭainta teṉṉeṉṟēṉ
    pūviṟ poliyuṅ kuḻalāynī poṉṉi ṉuyarntā yeṉakkēṭṭuṉ
    ṉīvaik karuti yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 143. kaṇṇum maṉamuṅ kaḷikkumeḻiṟ kaṇmūṉ ṟuṭaiyīr kalaiyuṭaiyīr
    naṇṇun tiruvā ḻoṟṟiyuḷīr naṭañsey vallīr nīreṉṟēṉ
    vaṇṇa muṭaiyāy niṉṟaṉaippōṉ malarvāy naṭañsey vallōmō
    veṇṇa viyappā meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 144. tāṅkum viṭaimē laḻakīreṉ ṟaṉṉaik kalantun tiruvoṟṟi
    yōṅkun taḷiyi loḷittīrnī roḷippil valla rāmeṉṟēṉ
    vāṅku nutalāy nīyumeṉai maruvik kalantu malarttaḷiyi
    līṅkiṉ ṟoḷittā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 145. ammai yaṭutta tirumēṉi yaḻakī roṟṟi yaṇinakarī
    rummai yaṭuttōr mikavāṭṭa muṟuta laḻakō veṉṟuraittēṉ
    nammai yaṭuttāy namaiyaṭuttōr nampō luṟuva raṉṟeṉilē
    temmai yaṭutta teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 146. uṇkaṇ makiḻvā laḷimiḻaṟṟu moṟṟi nakarī rorumūṉṟu
    kaṇka ḷuṭaiyī reṉkātal kaṇṭu miraṅkī reṉṉeṉṟēṉ
    paṇkoṇ moḻiyāy niṉkātal paṉṉāṇ suvaisey paḻampōlu
    meṇkoṇ ṭirunta teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 147. vaṇaṅkē ḻilaṅkuñ señsaṭaiyīr vaḷañsē roṟṟi mānakarīr
    kuṇaṅkēḻ miṭaṟṟōr pāliruḷaik koṇṭīr koḷkai yeṉṉeṉṟē
    ṉaṇaṅkē yorupā laṉṟiniṉpō laimpā liruḷkoṇ ṭiṭachsaṟṟu
    miṇaṅkē miṇaṅkē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 148. karumpi liṉiyī reṉṉiraṇṭu kaṇka ḷaṉaiyīr kaṟaimiṭaṟṟīr
    perumpai yaṇiyīr tiruvoṟṟip periyī retunum peyareṉṟē
    ṉarumpaṇ mulaiyāy piṟarkēṭka vaṟaintā laḷippī reṉachsūḻva
    rirumpo ṉilaiyē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 149. nilaiyait tavaṟār toḻumoṟṟi nimalap perumāṉīrmuṉṉa
    malaiyaich silaiyāk koṇṭīrnum māval lapamaṟ putameṉṟēṉ
    valaiyat taṟiyāch siṟuvarkaḷu malaiyaich silaiyāk koḷvarkaḷī
    tilaiyaṟ putantā ṉeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 150. utayach suṭarē yaṉaiyīrnal loṟṟi yuṭaiyī reṉṉuṭaiya
    vitayat tamarntī reṉṉēyeṉ ṉeṇṇa maṟiyī rōveṉṟēṉ
    sutaiyiṟ ṟikaḻvā yaṟintaṉṟō tuṟantu veḷippaṭ ṭetiraṭaintā
    mitaiyuṟ ṟaṟinī yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 151. purakkuṅ kuṇattīr tiruvoṟṟip puṉita rēnīr pōrkkaḷiṟṟai
    yurakkuṅ kalakkam peṟavurittī ruḷḷat tirakka meṉṉeṉṟēṉ
    karakku miṭaiyāy nīkaḷiṟṟiṉ kaṉṟaik kalakkam purintaṉainiṉ
    ṉirakka mituvō veṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 152. pataṅkū ṟoṟṟip patiyīrnīr pasuvi lēṟum parisatutāṉ
    vitaṅkū ṟaṟattiṉ vititāṉō vilakkō viḷampal vēṇṭumeṉṟē
    ṉitaṅkū ṟiṭunaṟ pasuṅ kaṉṟai nīyumēṟi yiṭukiṉṟā
    yitaṅkū ṟiṭuka veṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 153. yōka muṭaiyār pukaḻoṟṟi yūriṟ parama yōkiyarān
    tāka muṭaiyā rivartamakkut taṇ­r taraniṉ ṟaṉaiyaḻaittēṉ
    pōka muṭaiyāy puṟattaṇ­r purintu virumpā makattaṇ­
    rīka makiḻvi ṉeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 154. vaḷanī roṟṟi vāṇarivar vantār niṉṟār mātēnā
    muḷanīrt tāka māṟṟuṟunī rutava vēṇṭu meṉṟārnāṉ
    kuḷanī roṉṟē yuḷateṉṟēṉ koḷḷē miṭaimēṟ koḷuminta
    viḷanīr taruka veṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 155. meynnī roṟṟi vāṇarivar vemmai yuḷanīr vēṇṭumeṉṟā
    rannī rilainīr taṇ­rtā ṉarunti lākā tōveṉṟēṉ
    munnīr taṉaiyai yaṉaiyīrim mutunī ruṇṭu talaikkēṟiṟ
    ṟinnīr kāṇṭi yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 156. sīlañ sērnta voṟṟiyuḷīr siṟitām pañsa kālattuṅ
    kōlañ sārntu pichsaikoḷak kuṟittu varuvī reṉṉeṉṟēṉ
    kālam pōkum vārttainiṟkuṅ kaṇṭā yitusoṟ kaṭaṉāmō
    vēlaṅ kuḻalā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 157. ūṟṟār saṭaiyī roṟṟiyuḷī rūrū rirakkat tuṇivuṟṟīr
    nīṟṟāl viḷaṅkun tirumēṉi nērntiṅ kiḷaittīr nīreṉṟēṉ
    sōṟṟā liḷaittē maṉṟumatu sollā liḷaittē miṉṟiṉinā
    mēṟṟā likaḻvē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 158. nīrai viḻuṅkuñ saṭaiyuṭaiyī ruḷatu numakku nīrūrun
    tērai viḻuṅkum pasuveṉṟēṉ seṟiniṉ kalaikku ḷoṉṟuḷatu
    kārai viḻuṅku mematupasuk kaṉṟiṉ ṟērai nīrttērai
    yīra viḻuṅku meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 159. poṉṉēr maṇimaṉ ṟuṭaiyīrnīr purinta tetuvem puṭaiyeṉṟē
    ṉiṉṉē yuraittaṟ kañsutumeṉ ṟāreṉ ṉeṉṟē ṉiyamputumēṉ
    miṉṉē niṉatu naṭaippakaiyā mirukam paṟavai tamaikkuṟikku
    meṉṉē yuraippa teṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 160. aṭaiyār purañseṟ ṟampalattē yāṭu maḻakī reṇpatiṟṟuk
    kaṭaiyā muṭaliṉ ṟalaikoṇṭīr karamoṉ ṟiṉilaṟ putameṉṟē
    ṉuṭaiyāt talaimēṟ ṟalaiyāka vuṉkai yīraiñ ñāṟukoṇṭa
    tiṭaiyā vaḷaikkē yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 161. tēvark kariya vāṉantat tiruttāṇ ṭavañsey perumāṉīr
    mēvak kukuku kukukuvaṇi vēṇi yuṭaiyī rāmeṉṟēṉ
    tāvak kukuku kukukukukut tāmē yaintu viḷaṅkavaṇi
    yēvaṟ kuṇattā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 162. koṉṟaich saṭaiyīr koṭuṅkōḷūr kuṟittīr varutaṟ kañsuvalyā
    ṉoṉṟap peruṅkō ḷeṉmītu muraippā ruṇṭeṉ ṟuṇarnteṉṟēṉ
    naṉṟap paṭiyēṟ kōḷiliyā nakaru muṭaiyē naṅkāynī
    yiṉṟach suṟaleṉ ṉeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 163. puriyuñ saṭaiyī ramarntiṭumūr puliyū reṉilem pōlvārkku
    muriyum pulittō luṭaiyīrpō luṟutaṟ kiyalu mōveṉṟēṉ
    ṟiriyum puliyū raṉṟuniṉ pōṟ ṟerivai yaraikkaṇ ṭiṭiṟpayantē
    yiriyum puliyū reṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 164. tevvūr poṭikkuñ siṟunakaiyit tēvar tamainā ṉīrirutta
    levvū reṉṟē ṉakaittaṇaṅkē yēḻūr nālū reṉṟārpiṉ
    ṉavvūrt tokaiyi ṉiruttalari tāmeṉ ṟēṉmaṟ ṟatilovvū
    rivvū reṭuttā yeṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 165. maṇaṅko ḷitaḻich saṭaiyīrnīr vāḻum patiyā teṉṟēṉiṉ
    kuṇaṅkoṇ moḻikēṭ ṭōraḷavu kuṟainta kuyilām patiyeṉṟā
    raṇaṅkiṉ maṟaiyū rāmeṉṟē ṉaḥtaṉ ṟaruḷōt tūriḥtu
    miṇaṅka vuṭaiyē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 166. āṟṟuch saṭaiyā rivarpaliyeṉ ṟaṭaintār numatū riyāteṉṟēṉ
    sōṟṟut tuṟaiyeṉ ṟārnumakkuch sōṟṟuk karuppēṉ solumeṉṟēṉ
    ṟōṟṟut tirivē maṉṟuniṉpōṟ solluṅ karuppeṉ ṟulakiyampa
    vēṟṟut tiriyē meṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.
  • 167. ōṅkuñ saṭaiyīr nelvāyi luṭaiyē meṉṟī ruṭaiyīrēṟ
    ṟāṅkum pukaḻnum miṭaichsiṟumai sārnta tevaṉīr sāṟṟumeṉṟē
    ṉēṅkum paṭinum miṭaichsiṟumai yeytiṟ ṟalatīṇ ṭemakkiṉṟā
    līṅkuṅ kāṇṭi reṉkiṉṟā ritutāṉ sēṭi yeṉṉēṭī.

இங்கித மாலை // இங்கித மாலை