திருமுறைகள்

Thirumurai

1
2
3
4
5
6
sivanēsa veṇpā
sivanēsa veṇpā
tiruvaruṇ muṟaiyīṭu
tiruvaruṇ muṟaiyīṭu
First Thirumurai

005. makātēva mālai
makātēva mālai

    kāppu
    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. karuṇainiṟain takampuṟamum tuḷumpivaḻin
    tuyirkkellām kaḷaikaṇ ākit
    teruḷ niṟainta iṉpanilai vaḷarkkiṉṟa
    kaṇṇuṭaiyōy sitaiyā ñāṉap
    poruḷniṟainta maṟaiyamutam poḻikiṉṟa
    malarvāyōy poyya ṉēṉṟaṉ
    maruḷniṟainta maṉakkaruṅkaṟ pāṟaiyumuṭ
    kasinturukkum vaṭivat tōyē.
  • eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 2. ulakanilai muḻutāki āṅkāṅ kuḷḷa
    uyirāki uyirkkuyirām oḷitāṉ ākik
    kalakanilai aṟiyāta kāṭsi yākik
    katiyāki meyññāṉak kaṇṇa tāki
    ilakusitā kāsamatāyp paramā kāsa
    iyalpāki iṇaiyoṉṟum illā tāki
    alakilaṟi vāṉanta mākich sachsi
    tāṉanta mayamāki amarnta tēvē.
  • 3. ulakamelān taṉiniṟainta uṇmai yāki
    yōkiyartam anupavattiṉ uvappāy eṉṟum
    kalakamuṟā upasānta nilaiya tākik
    kaḷaṅkamaṟṟa aruṇñāṉak kāṭsi yāki
    vilakaluṟā nipiṭaā ṉanta māki
    mītāṉat toḷirkiṉṟa viḷakka māki
    ilakuparā paramāychsiṟ paramāy aṉpar
    itayamalar mītirunta iṉpat tēvē.
  • 4. vittāki muḷaiyāki viḷaiva tāki
    viḷaivikkum poruḷāki mēlu mākik
    kottākip payaṉākik koḷvō ṉākik
    kuṟaivāki niṟaivākik kuṟaivi lāta
    sattākich sittāki iṉpa mākich
    satānilaiyāy evvuyirkkuñ sāṭsi yāki
    muttāki māṇikka mākit teyva
    muḻuvayirat taṉimaṇiyāy muḷaitta tēvē.
  • 5. vētānta nilaiyākich sittān tattiṉ
    meyyākich samarasattiṉ vivēka māki
    nātānta veḷiyāki muttān tattiṉ
    naṭuvāki navanilaikku naṇṇā tāki
    mūtāṇṭa kōṭiyellām tāṅki niṉṟa
    mutalāki maṉātīta mutti yāki
    vātāṇṭa samayaneṟik kamaiyā teṉṟum
    mavuṉaviyō mattiṉiṭai vayaṅkun tēvē.
  • 6. tōṉṟutuvi tāttuvita māyvi siṭṭāt
    tuvitamāyk kēvalāt tuvita mākich
    sāṉṟasuttāt tuvitamāych suttan tōynta
    samarasāt tuvitamumāyt taṉṉai yaṉṟi
    ūṉṟunilai vēṟoṉṟu milatāy eṉṟum
    uḷḷatāy niratisaya uṇarvāy ellām
    īṉṟaruḷun tāyākit tantai yāki
    eḻiṟkuruvāyt teyvatamāy ilaṅkut tēvē.
  • 7. paramākich sūkkumamāyt tūla mākip
    paramārtta nilaiyākip patattiṉ mēlām
    siramākit tiruvaruḷām veḷiyāy āṉma
    siṟsatti yāypparaiyiṉ semmai yākit
    tiramākit taṟpōta nivirtti yākich
    sivamākich sivānupavach selva māki
    aramāki āṉanta pōta māki
    āṉantā tītamatāy amarnta tēvē.
  • 8. intiyamāyk karaṇāti aṉaittu māki
    iyalpuruṭa ṉāykkāla paramu mākip
    pantamaṟṟa viyōmamāyp paramāy appāl
    paramparamāy visuvamuṇṭa pāṉmai yāki
    vantaupa sāntamatāy mavuṉa māki
    makāmavuṉa nilaiyāki vayaṅkā niṉṟa
    antamiltom patamāyttaṟ patamāy oṉṟum
    asipatamāy atītamāy amarnta tēvē.
  • 9. niṉmayamāy eṉmayamāy oṉṟuṅ kāṭṭā
    nirāmayamāy niruvikaṟpa nilaiyāy mēlām
    taṉmayamāyt taṟparamāy vimala mākit
    taṭattamāych sorūpamāych sakasa mākich
    siṉmayamāych siṟparamāy asala mākich
    siṟsolita māyakaṇṭa sivamāy eṅkum
    maṉmayamāy vāsakā tīta māki
    maṉātīta māyamarnta mavuṉat tēvē.
  • 10. aḷaviṟanta neṭuṅkālam sittar yōkar
    aṟiñarmalar ayaṉmutalōr aṉanta vētam
    kaḷaviṟantum karaṇāti iṟantum seyyum
    kaṭuntavattum kāṇparitām kaṭavu ḷāki
    uḷaviṟanta empōlvār uḷḷat tuḷḷē
    ūṟukiṉṟa teḷḷamuta ūṟa lākip
    piḷaviṟantu piṇṭāṇṭa muḻutun tāṉāyp
    piṟaṅkukiṉṟa peruṅkaruṇaip periya tēvē.
  • 11. vāyāki vāyiṟanta mavuṉa māki
    matamāki mataṅkaṭanta vāymai yākik
    kāyākip paḻamākit taruvāy maṟṟaik
    karuvikara ṇātikaḷiṉ kalappāyp peṟṟa
    tāyākit tantaiyāyp piḷḷai yākit
    tāṉāki nāṉākich sakala māki
    ōyāta sattiyelām uṭaiya tāki
    oṉṟākip palavāki ōṅkun tēvē.
  • 12. aṇṭaṅkaḷ palavāki avaṟṟiṉ mēlum
    aḷavāki aḷavāta atīta mākip
    piṇṭaṅkaḷ aṉantavakai yākip piṇṭam
    piṟaṅkukiṉṟa poruḷākip pētan tōṟṟum
    paṇṭaṅkaḷ palavāki ivaṟṟaik kākkum
    patiyāki āṉantam paḻuttuch sāntam
    koṇṭeṅkum niḻalparappit taḻaintu ñāṉak
    koḻuṅkaṭavuḷ taruvākik kulavun tēvē.
  • 13. poṉṉāki maṇiyākip pōka mākip
    puṟamāki akamākip puṉita māki
    maṉṉāki malaiyākik kaṭalu māki
    matiyāki raviyāki maṟṟu māki
    muṉṉākip piṉṉāki naṭuvu māki
    muḻutāki nātamuṟa muḻaṅki eṅkum
    miṉṉākip paraviiṉpa veḷḷan tēkka
    viyaṉkaruṇai poḻimukilāy viḷaṅkun tēvē.
  • 14. aritāki ariyatiṉum ariya tāki
    anātiyāy ātiyāy aruḷa tākip
    peritākip periyatiṉum periya tākip
    pētamāy apētamāyp piṟaṅkā niṉṟa
    karitāki veḷitākik kalaika ḷākik
    kalaikaṭanta poruḷākik karaṇā tītat
    teritāṉa veḷinaṭuvil aruḷām vaṇmaich
    seḻuṅkiraṇach suṭarākit tikaḻun tēvē.
  • 15. uruvāki uruviṉiluḷ uruva māki
    uruvattil uruvāki uruvuḷ oṉṟāy
    aruvāki aruviṉiluḷ aruva māki
    aruvattil aruvāki aruvuḷ oṉṟāyk
    kuruvākich sattuvasiṟ kuṇatta tākik
    kuṇarakitap poruḷākik kulavā niṉṟa
    maruvāki malarāki valli yāki
    makattuvamāy aṇuttuvamāy vayaṅkun tēvē.
  • 16. sakalamāyk kēvalamāych sutta mākich
    sarāsaramāy allavāyt tāṉē tāṉāy
    akalamāyk kuṟukkamāy neṭumai yāki
    avaiyaṉaittum aṇukāta asala māki
    ikaluṟāt tuṇaiyākit taṉiya tāki
    eṇkuṇamāy eṇkuṇattem iṟaiyāy eṉṟum
    ukalilāt taṇṇaruḷkoṇ ṭuyirai yellām
    ūṭṭivaḷart tiṭuṅkaruṇai ōvāt tēvē.
  • 17. vāsakamāy vāchsiyamāy naṭuvāy anta
    vāsakavāch siyaṅkaṭanta mavuṉa mākit
    tēsakamāy iruḷakamāy iraṇṭuṅ kāṭṭāch
    sittakamāy vittakamāych siṟitum panta
    pāsamuṟāp patiyākip pasuvu mākip
    pāsanilai yākioṉṟum pakarā tāki
    nāsamilā veḷiyāki oḷitā ṉāki
    nātānta muṭivilnaṭam naviṟṟum tēvē.
  • 18. sakamākich sīvaṉāy īsa ṉākich
    satumukaṉāyt tirumālāy araṉṟā ṉāki
    makamāyai mutalāykkū ṭatta ṉāki
    vāṉpirama mākiallā vaḻakku māki
    ikamākip patamākich samaya kōṭi
    ettaṉaiyu mākiavai eṭṭā vāṉkaṟ
    pakamākip paramākip parama mākip
    parāparamāyp paramparamāyp patiyum tēvē.
  • 19. vitiyāki ariyākik kirīsa ṉāki
    viḷaṅkumakēch suraṉāki vimala māṉa
    nitiyākuñ satāsivaṉāy vintu vāki
    nikaḻnāta māypparaiyāy nimalā ṉantap
    patiyākum parasivamāyp paramāy mēlāyp
    pakkamiraṇ ṭāyiraṇṭum pakarā tākik
    katiyāki aḷaviṟanta katika ḷellām
    kaṭantuniṉṟu niṟaintaperuṅ karuṇait tēvē.
  • 20. māṉāki mōkiṉiyāy vintu māki
    maṟṟavaiyāl kāṇāta vāṉa māki
    nāṉāki nāṉalla ṉāki nāṉē
    nāṉākum patamāki nāṉṟāṉ kaṇṭa
    tāṉākit tāṉalla ṉākit tāṉē
    tāṉākum patamākich sakasa ñāṉa
    vāṉāki vāṉnaṭuvil vayaṅku kiṉṟa
    mavuṉanilai yākiyeṅkum vaḷarun tēvē.
  • 21. mantiramāyp patamāki vaṉṉa māki
    vaḷarkalaiyāyt tattuvamāyp puvaṉa mākich
    santiraṉāy intiraṉāy iravi yākit
    tāṉavarāy vāṉavarāyt tayaṅkā niṉṟa
    tantiramāy ivaiyoṉṟum alla vākit
    tāṉākit taṉatākit tāṉāṉ kāṭṭā
    antaramāy appālāy ataṟkap pālāy
    appāluk kappālāy amarnta tēvē.
  • 22. malaimēlum kaṭaṉmēlum malariṉ mēlum
    vāḻkiṉṟa mūvuruviṉ vayaṅkum kōvē
    nilaimēlum neṟimēlum niṟuttu kiṉṟa
    neṭuntavattōr niṟaimēlum nikaḻttum vētak
    kalaimēlum empōlvār uḷattiṉ mēlum
    kaṇmēlum tōḷmēlum karuttiṉ mēlum
    talaimēlum uyirmēlum uṇarviṉ mēlum
    takumaṉpiṉ mēlumvaḷar tāṇmeyt tēvē.
  • 23. poṟkuṉṟē akampuṟamum polintu niṉṟa
    pūraṇamē āraṇattuṭ poruḷē eṉṟum
    kaṟkiṉṟōrk kiṉiyasuvaik karumpē tāṉa
    kaṟpakamē kaṟpakattīṅ kaṉiyē vāymaich
    soṟkuṉṟā nāvakattuḷ māṟā iṉpam
    tōṟṟukiṉṟa tiruvaruṭsīrch sōti yēviṇ
    niṟkiṉṟa suṭarēach suṭaruḷ ōṅkum
    nīḷoḷiyē avvoḷikkuḷ niṟainta tēvē.
  • 24. tēsuvirit tiruḷakaṟṟi eṉṟum ōṅkit
    tikaḻkiṉṟa seḻuṅkatirē seṟinta vāḻkkai
    māsuvirit tiṭumaṉattil payilāt teyva
    maṇiviḷakkē āṉanta vāḻvē eṅkum
    kāsuvirit tiṭumoḷipōl kalantu niṉṟa
    kāraṇamē sāntameṉak karutā niṉṟa
    tūsuvirit tuṭukkiṉṟōr tammai nīṅkāch
    sukamayamē aruṭkaruṇai tulaṅkum tēvē.
  • 25. kōvēeṇ kuṇakkuṉṟē kuṉṟā ñāṉak
    koḻuntēṉē seḻumpākē kuḷirnta mōṉak
    kāvēmey aṟiviṉpa mayamē eṉṟaṉ
    kaṇṇēmuk kaṇkoṇṭa karumpē vāṉat
    tēvēat tēvukkun teḷiya oṇṇāt
    teyvamē vāṭāmal tikaḻsiṟ pōtap
    pūvēap pūviluṟu maṇamē eṅkum
    pūraṇamāy niṟaintaruḷum puṉitat tēvē.
  • 26. vāṉēav vāṉulavum kāṟṟē kāṟṟiṉ
    varuneruppē neruppuṟunīr vaṭivē nīril
    tāṉēyum puviyēap puviyil taṅkum
    tāparamē saṅkamamē sāṟṟu kiṉṟa
    ūṉēnal uyirēuḷ oḷiyē uḷḷat
    tuṇarvēav vuṇarvukalan tūṟu kiṉṟa
    tēṉēmuk kaṉiyēseṅ karumpē pākiṉ
    tīñsuvaiyē suvaiyaṉaittum tiraṇṭa tēvē.
  • 27. viṇṇēviṇ uruvēviṇ mutalē viṇṇuḷ
    veḷiyēav veḷiviḷaṅku veḷiyē eṉṟaṉ
    kaṇṇēkaṇ maṇiyēkaṇ oḷiyē kaṇṇuṭ
    kalantuniṉṟa katirēak katiriṉ vittē
    taṇṇētaṇ matiyēam matiyil pūtta
    taṇṇamutē taṇṇamuta sāra mēsol
    paṇṇēpaṇ ṇisaiyēpaṇ mayamē paṇṇiṉ
    payaṉēmeyt tavarvāḻttip paravum tēvē.
  • 28. māṇēyat tavaruḷattē malarnta sentā
    maraimalariṉ vayaṅkukiṉṟa maṇiyē ñāṉap
    pūṇēmeyp poruḷēaṟ putamē mōṉap
    puttamutē āṉantam polinta poṟpē
    āṇēpeṇ uruvamē aliyē oṉṟum
    allāta pēroḷiyē aṉaittun tāṅkun
    tūṇēsiṟ sukamēach sukamēl poṅkuñ
    sorūpāṉan takkaṭalē sōtit tēvē.
  • 29. pūtamē avaitōṉṟip pukunto ṭuṅkum
    pukaliṭamē iṭampurinta poruḷē pōṟṟum
    vētamē vētattiṉ viḷaivē vēta
    viyaṉmuṭivē ammuṭiviṉ viḷaṅkum kōvē
    nātamē nātānta naṭamē anta
    naṭattiṉaiyuḷ naṭattukiṉṟa nalamē ñāṉa
    pōtamē pōtamelām kaṭantu niṉṟa
    pūraṇamē yōkiyaruḷ polinta tēvē.
  • 30. ñālamē ñālamelām viḷaṅka vaitta
    nāyakamē kaṟpamutal navilā niṉṟa
    kālamē kālamelām kaṭanta ñāṉak
    katiyēmeyk katiyaḷikkuṅ kaṭavu ḷēsiṟ
    kōlamē kuṇamēuṭ kuṟiyē kōlaṅ
    kuṇaṅkuṟikaḷ kaṭantuniṉṟa kuruvē aṉpar
    sīlamē mālaṟiyā maṉattiṟ kaṇṭa
    semporuḷē umparpatañ seḻikkum tēvē.
  • 31. tattuvamē tattuvā tīta mēsiṟ
    sayampuvē eṅkuniṟai sāṭsi yēmeych
    sattuvamē sattuvattiṉ payaṉām iṉpam
    tantaruḷum peruvāḻvām sāmi yēem
    sittanilai teḷivikkum oḷiyē saṟṟum
    teviṭṭāta teḷḷamutē tēṉē eṉṟum
    suttaneṟi tiṟampātār aṟivil tōynta
    sukapporuḷē meyññāṉam tulaṅkum tēvē.
  • 32. yōkamē yōkattiṉ payaṉē yōkat
    torumutalē yōkattiṉ ōṅkun tūya
    pōkamē pōkattiṉ polivē pōkam
    purintaruḷum puṇṇiyamē puṉita ñāṉa
    yākamē yākattiṉ viḷaivē yākat
    tiṟaiyēav viṟaipuriyum iṉpē aṉpar
    mōkamē mōkamelām aḻittu vīṟu
    mōṉamē mōṉattiṉ muḷaitta tēvē.
  • 33. kāṭsiyē kāṇpatuvē ñēya mēuḷ
    kaṇṇuṭaiyār kaṇṇiṟainta kaḷippē ōṅkum
    māṭsiyē uṇmaiaṟi viṉpa meṉṉa
    vayaṅkukiṉṟa vāḻvēmā mavuṉak kāṇi
    āṭsiyē āṭsiseyum arasē sutta
    aṟivēmey aṉpēteḷ ḷamutē nalla
    sūṭsiyē140 sūṭsiyelām kaṭantu niṉṟa
    turiyamē turiyamuṭich sōtit tēvē.
  • 34. maṟaimuṭikkup poṟuttamuṟu maṇiyē ñāṉa
    vāritiyē aṉparkaṭam maṉattē niṉṟa
    kuṟaimuṭikkum kuṇakkuṉṟē kuṉṟā mōṉak
    kōmaḷamē tūyasivak koḻuntē veḷḷaip
    piṟaimuṭikkum perumāṉē tuḷava mālaip
    pemmāṉē seṅkamalap pirāṉē inta
    iṟaimuṭikku mūvarkaṭku mēlāy niṉṟa
    iṟaiyēiv vuruvumiṉṟi irunta tēvē.
  • 35. kōtakaṉṟa yōkarmaṉak kukaiyil vāḻum
    kuruvēsaṇ mukaṅkoṇṭa kōvē vañsa
    vātakaṉṟa ñāṉiyartam matiyil ūṟum
    vāṉamutē āṉanta maḻaiyē māyai
    vētakaṉṟa muttarkaḷai viḻuṅku ñāṉa
    vēḻamē meyyiṉpa viruntē neñsil
    tītakaṉṟa meyyaṭiyar tamakku vāytta
    selvamē ellaiyilāch sīrmait tēvē.
  • 36. aruḷaruvi vaḻintuvaḻin toḻuka ōṅkum
    āṉantat taṉimalaiyē amala vētap
    poruḷaḷavu niṟaintavaṟṟiṉ mēlum ōṅkip
    polikiṉṟa paramporuḷē puraṇa māki
    iruḷaṟusiṟ pirakāsa mayamāñ sutta
    ēkāntap peruveḷikkuḷ irunta vāḻvē
    teruḷaḷavum uḷamuḻutuṅ kalantu koṇṭu
    tittikkuñ seḻuntēṉē tēva tēvē.
  • 37. aḷavaiyelāṅ kaṭantumaṉaṅ kaṭantu maṟṟai
    aṟivaiyelāṅ kaṭantukaṭan tamala yōkar
    uḷavaiyelāṅ kaṭantupataṅ kaṭantu mēlai
    oṉṟukaṭan tiraṇṭukaṭan tuṇarach sūḻnta
    kaḷavaiyelāṅ kaṭantaṇṭa piṇṭa mellām
    kaṭantuniṟai vāṉasukak kaṭalē aṉpar
    vaḷavaiyelām iruḷakaṟṟum oḷiyē mōṉa
    vāḻvēeṉ uyirkkuyirāy vatiyum tēvē.
  • 38. vaṉpukalan taṟiyāta maṉattōr taṅkaḷ
    maṉaṅkalantu matikalantu vayaṅkā niṉṟa
    eṉpukalan tūṉkalantu pulaṉka ḷōṭum
    intiriya mavaikalantuḷ iyaṅku kiṉṟa
    aṉpukalan taṟivukalan tuyiraim pūtam
    āṉmāvuṅ kalantukalan taṇṇit tūṟi
    iṉpukalan taruḷkalantu tuḷumpip poṅki
    eḻuṅkaruṇaip perukkāṟē iṉpat tēvē.
  • 39. taṇṇamuta matikuḷirnta kiraṇam vīsat
    taṭampoḻiṟpū maṇamvīsat teṉṟal vīsa
    eṇṇamutap paḷikkunilā muṟṟat tēiṉ
    isaivīsat taṇpaṉinīr eṭuttu vīsap
    peṇṇamutam aṉaiyavarviṇ ṇamutam ūṭṭap
    peṟukiṉṟa sukamaṉaittum piṟpaṭ ṭōṭak
    kaṇṇamutat tuṭampuyirmaṟ ṟaṉaittum iṉpaṅ
    kalantukoḷat taruṅkaruṇaik kaṭavuḷ tēvē.
  • 40. suḻiyāta aruṭkaruṇaip perukkē eṉṟun
    tūṇṭāta maṇiviḷakkiṉ sōti yēvāṉ
    oḻiyātu katirparappuñ suṭarē aṉpark
    kōvāta iṉparuḷum oṉṟē viṇṇōr
    viḻiyālum moḻiyālum maṉatti ṉālum
    viḻaitarumeyt tavattālum viḷampum enta
    vaḻiyālum kaṇṭukoḷaṟ karitāych sutta
    mavuṉaveḷi yūṭiruntu vayaṅkum tēvē.
  • 41. solloḻiyap poruḷoḻiyak karaṇa mellām
    sōrntoḻiya uṇarvoḻiyat tuḷaṅkā niṉṟa
    alloḻiyap pakaloḻiya naṭuvē niṉṟa
    āṉanta anupavamē atīta vāḻvē
    nelloḻiyap patarkoḷvār pōla iṉpa
    niṟaivoḻiyak kuṟaikoṇmata neṟiyōr neñsak
    kalloḻiya meyyaṭiyar itaya mellāṅ
    kalantukalan tiṉikkiṉṟa karuṇait tēvē.
  • 42. alaikaṭalum puvivaraiyum aṉalkāl nīrum
    antaramum maṟṟaiaki lāṇṭam yāvum
    nilaikulaiyā vaṇṇamaruḷ veḷiyi ṉūṭu
    nirainiraiyā niṟuttiuyir nikaḻum vaṇṇam
    talaikulaiyāt tattuvañsey tirōtai yeṉṉum
    taṉiyāṇai naṭattiaruḷ talattil eṉṟum
    malaivaṟavīṟ ṟiruntaruḷum arasē mutti
    vaḻittuṇaiyē viḻittuṇaiyuḷ maṇiyām tēvē.
  • 43. varampaḻutta neṟiyēmeyn neṟiyil iṉpa
    vaḷampaḻutta peruvāḻvē vāṉōr taṅkaḷ
    sirampaḻutta patapporuḷē aṟivā ṉantach
    sivampaḻutta anupavamē sitākā sattil
    parampaḻutta naṭattarasē karuṇai eṉṉum
    paḻampaḻutta vāṉtaruvē parama ñāṉat
    tirampaḻutta yōkiyartam yōkat tuḷḷē
    tiṉampaḻuttuk kaṉintaaruṭ selvat tēvē.
  • 44. aṇṭamelām kaṇṇākak koḷiṉum kāṇṭaṟ
    kaṇuttuṇaiyum kūṭāveṉ ṟaṉanta vētam
    viṇṭalaṟi ōlamiṭṭup pulampa mōṉa
    veḷikkuḷveḷi yāyniṟaintu viḷaṅkum oṉṟē
    kaṇṭavaṭi vāyakaṇṭa mayamāy eṅkum
    kalantuniṉṟa peruṅkaruṇaik kaṭavu ḷēem
    saṇṭaviṉait toṭakkaṟachsiṉ mayattaik kāṭṭum
    saṟkuruvē sivakuruvē sāntat tēvē.
  • 45. pētamuṟā meyppōta vaṭiva mākip
    peruṅkaruṇai niṟampaḻuttuch sāntam poṅkich
    sītamikun taruḷkaṉintu kaṉintu māṟach
    siṉmayamāy niṉmalamē maṇantu nīṅkā
    ātaravō ṭiyaṉmavuṉach suvaimēṉ mēṟkoṇ
    ṭāṉanta rasamoḻukki aṉpāl eṉṟum
    sētamuṟā taṟiñaruḷan tittit tōṅkum
    seḻumpuṉitak koḻuṅkaṉiyē tēva tēvē.
  • 46. uṭalkuḷira uyirtaḻaikka uṇarchsi ōṅka
    uḷaṅkaṉiya meyyaṉpar uḷḷat tūṭē
    kaṭalaṉaiya pēriṉpam tuḷumpa nāḷum
    karuṇaimalart tēṉpoḻiyum kaṭavuṭ kāvē
    viṭalariya empōlvār itayan tōṟum
    vētānta maruntaḷikkum viruntē vētam
    toṭalariya veḷimuḻutum paravi ñāṉach
    sōtivirit toḷirkiṉṟa sōtit tēvē.
  • 47. kiriyaineṟi akaṟṟimaṟai muṭivil niṉṟu
    kēḷāmal kēṭkiṉṟa kēḷvi yēsoṟ
    kariyavaṟai viṭuttunava nilaikku mēlē
    kāṇāmaṟ kāṇkiṉṟa kāṭsiyē uḷ
    ariyanilai oṉṟiraṇṭiṉ naṭuvē saṟṟum
    aṟiyāmal aṟikiṉṟa aṟivē eṉṟum
    uriyasatā nilainiṉṟa uṇarchsi mēlōr
    uṉṉāmal uṉṉukiṉṟa oḷiyām tēvē.
  • 48. soṟpōtaṟ karumperiya maṟaikaḷ nāṭit
    toṭarntutoṭarn tayarntiḷaittut tuḷaṅki ēṅkip
    piṟpōta viraintaṉpar uḷattē seṉṟa
    peruṅkaruṇaip peruvāḻvē peyarā teṉṟum
    taṟpōta oḻiviṉiṭai niṟaintu poṅkit
    tatumpivaḻin tōṅkiyellān tāṉē yākich
    siṟpōtat takampuṟamum kōttu niṉṟa
    sivāṉantap perukkēmeych selvat tēvē.
  • 49. poṅkupala samayameṉum natika ḷellām
    pukuntukalan tiṭaniṟaivāyp poṅki ōṅkum
    kaṅkukarai kāṇāta kaṭalē eṅkum
    kaṇṇākak kāṇkiṉṟa katiyē aṉpar
    taṅkaniḻal parappimayal sōṭai yellān
    taṇikkiṉṟa taruvēpūn taṭamē ñāṉach
    seṅkumuta malaravaru matiyē ellām
    seyyavalla kaṭavuḷē tēva tēvē.
  • 50. vāṉkāṇā maṟaikāṇā malarōṉ kāṇāṉ
    mālkāṇāṉ uruttiraṉum matittuk kāṇāṉ
    nāṉkāṇā iṭattataṉaik kāṇpēm eṉṟu
    nallōrkaḷ navilkiṉṟa nalamē vēṭkai
    māṉkāṇā uḷakkamala malarttā niṉṟa
    vāṉsuṭarē āṉanta mayamē īṉṟa
    āṉkāṇā iḷaṅkaṉṟāy alaman tēṅkum
    aṉpartamaik kalantukoḷum amalat tēvē.
  • 51. meyññāṉa viruppattil ēṟik kēḷvi
    mītēṟit teḷintichsai viṭutal ēṟi
    aññāṉa maṟṟapaṭi ēṟi uṇmai
    aṟintapaṭi nilaiēṟi atunāṉ eṉṉum
    kaiññāṉaṅ kaḻaṉṟēṟi maṟṟa ellām
    kaṭantēṟi mavuṉaviyaṟ katiyil ēṟi
    eññāṉam aṟatteḷintōr kaṇṭuṅ kāṇēm
    eṉkiṉṟa anupavamē iṉpat tēvē.
  • 52. paṟṟaṟiyā muttartamai ellām vāḻaip
    paḻampōla viḻuṅkukiṉṟa paramē māsu
    peṟṟaṟiyāp perumpatamē patattaik kāṭṭum
    perumāṉē āṉantap pēṟṟiṉ vāḻvē
    uṟṟaṟiyā tiṉṉumiṉṉum maṟaika ḷellām
    ōlamiṭṭut tēṭaniṉṟa oṉṟē oṉṟum
    kaṟṟaṟiyāp pētaiyēṉ taṉakkum iṉpam
    kaṉintaḷitta aruṭkaṭalē karuṇait tēvē.
  • 53. meyyuṇarnta vātavūr malaiyaich sutta
    veḷiyākkik kalantukoṇṭa veḷiyē muṟṟum
    poyyuṇarnta emaippōlvār tamakkum iṉpam
    purintaruḷum karuṇaiveḷḷap poṟpē aṉpar
    kaiyuṟaintu vaḷarnellik kaṉiyē uḷḷam
    karaintukarain turukaavar karutti ṉūṭē
    uyyuneṟi oḷikāṭṭi veḷiyum uḷḷum
    ōṅkukiṉṟa suyañsuṭarē uṇmait tēvē.
  • 54. olivaṭivu niṟañsuvaikaḷ nāṟṟam ūṟṟam
    uṟutoḻilkaḷ payaṉpalavē ṟuḷavāy eṅkum
    malivakaiyāy evvakaiyum oṉṟāy oṉṟum
    māṭṭātāy ellāmum valla tākich
    salivakaiyil lātamutaṟ poruḷē ellām
    taṉmayamāy viḷaṅkukiṉṟa taṉiyē āṇpeṇ
    alivakaiyal lātavakai kaṭantu niṉṟa
    aruṭsivamē sivapōkat tamainta tēvē.
  • 55. pērāya aṇṭaṅkaḷ palavum piṇṭa
    pētaṅkaḷ paṟpalavum piṇṭāṇ ṭattiṉ
    vārāya palaporuḷum kaṭalum maṇṇum
    malaiyuḷavum kaṭaluḷavum maṇalum vāṉum
    ūrāta vāṉmīṉum aṇuvum maṟṟai
    uḷḷaṉavum aḷantiṭalām ōkō uṉṉai
    ārālum aḷappariteṉ ṟaṉanta vētam
    aṟaintiḷaikka atitūra mākun tēvē.
  • 56. kaṟpaṅkaḷ palakōṭi sellat tīya
    kaṉaliṉaṭu ūsiyiṉmēl kālai ūṉṟip
    poṟpaṟamey uṇaviṉṟi uṟakka miṉṟip
    pularntelumpu pulappaṭaaim poṟiyai ōmpi
    niṟpavaruk koḷittumaṟaik koḷittu yōka
    nīṇmuṉivark koḷittamarark koḷittu mēlām
    siṟpatattil siṉmayamāy niṟaintu ñāṉat
    tiruvāḷar uṭkalanta tēva tēvē.
  • 57. maṭṭakaṉṟa neṭuṅkālam maṉattāl vākkāl
    matittiṭiṉum pulampiṭiṉum vārā teṉṟē
    kaṭṭakaṉṟa meyyaṟivōr karaṇam nīkkik
    kalaiyakaṟṟik karuviyelām kaḻaṟṟi māyai
    viṭṭakaṉṟu karumamala pōtam yāvum
    viṭuttoḻittuch sakasamala vīkkam nīkkich
    suṭṭakaṉṟu niṟkaavar tammai muṟṟum
    sūḻntukalan tiṭuñsivamē turiyat tēvē.
  • 58. urunāṉkum arunāṉkum naṭuvē niṉṟa
    uruaruva moṉṟumivai uṭaṉmēl uṟṟa
    orunāṉkum ivaikaṭanta oṉṟu māyav
    voṉṟiṉaṭu vāynaṭuvuḷ oṉṟāy niṉṟē
    irunāṉkum amaintavarai nāṉki ṉōṭum
    eṇṇāṉkiṉ mēliruttum iṟaiyē māyaik
    karunāṉkum poruṇāṉkum kāṭṭu mukkaṭ
    kaṭavuḷē kaṭavuḷarkaḷ karutun tēvē.
  • 59. pāṅkuḷanām teritumeṉat tuṇintu kōṭip
    paḻamaṟaikaḷ taṉittaṉiyē pāṭip pāṭi
    īṅkuḷateṉ ṟāṅkuḷateṉ ṟōṭi yōṭi
    iḷaittiḷaittut toṭarntutoṭarn teṭṭun tōṟum
    vāṅkupara veḷimuḻutum nīṇṭu nīṇṭu
    maṟaintumaṟain toḷikkiṉṟa maṇiyē eṅkum
    tēṅkupara māṉanta veḷḷa mēsach
    sitāṉanta aruṭsivamē tēvē tēvē.
  • 60. eḻuttaṟintu tamaiyuṇarnta yōkar uḷḷat
    tiyalaṟivām taruviṉilaṉ peṉumōr uchsi
    paḻuttaḷintu mavuṉanaṟuñ suvaimēṟ poṅkip
    patamporunta anupavikkum paḻamē māyaik
    kaḻuttarintu karumamalat talaiyai vīsum
    kaṭuntoḻilōr tamakkēnaṟ karuṇai kāṭṭi
    viḻuttuṇaiyāy amarntaruḷum poruḷē mōṉa
    veḷiyiṉiṟai āṉanta viḷaivān tēvē.
  • 61. uruttirarnā raṇarpiramar viṇṇōr vēntar
    uṟukaruṭar kāntaruvar iyakkar pūtar
    maruttuvaryō kiyarsittar muṉivar maṟṟai
    vāṉavarkaḷ mutalōrtam maṉattāl tēṭik
    karuttaḻintu taṉittaṉiyē seṉṟu vētaṅ
    kaḷaiviṉava maṟṟavaiyuṅ kāṇēm eṉṟu
    varuttamuṟṟāṅ kavarōṭu pulampa niṉṟa
    vañsaveḷi yēiṉpa mayamām tēvē.
  • 62. pāyiramā maṟaiaṉantam aṉantam iṉṉum
    pārttaḷantu kāṇṭumeṉap palkāṉ mēvi
    āyiramā yiramukaṅka ḷālum paṉṉāḷ
    aḷantaḷantōr aṇuttuṇaiyum aḷavu kāṇā
    tēyiraṅki aḻutusiva sivaveṉ ṟēṅkit
    tirumpaaruṭ paraveḷivāḻ sivamē īṉṟa
    tāyiraṅki vaḷarppatupōl empōl vārait
    taṇṇaruḷāl vaḷartteṉṟum tāṅkun tēvē.
  • 63. antaramiṅ kaṟivōmaṟ ṟataṉil aṇṭam
    aṭukkaṭukkāy amaintauḷa vaṟivōm āṅkē
    untuṟumpal piṇṭanilai aṟivōñ sīvaṉ
    uṟṟanilai aṟivōmaṟ ṟaṉaittu nāṭṭum
    entainiṉa taruḷviḷaiyāṭ ṭantō antō
    eḷḷaḷavum aṟintilōm eṉṉē eṉṟu
    muntaṉanta maṟaikaḷelām vaḻutta niṉṟa
    muḻumutalē aṉparkuṟai muṭikkum tēvē.
  • 64. tōṉṟupara sākkiramum kaṇṭōm antach
    soppaṉamum kaṇṭōmmēl suḻutti kaṇṭōm
    āṉṟapara turiyanilai kaṇṭōm appāl
    atukaṇṭōm appālām atuvum kaṇṭōm
    ēṉṟaupa sāntanilai kaṇṭōm appāl
    iruntaniṉaik kāṇkilōm eṉṉē eṉṟu
    sāṉṟavupa niṭaṅkaḷelām vaḻutta niṉṟa
    taṉmayamē siṉmayamē sakasat tēvē.
  • 65. parikkiraka nilaimuḻutun toṭarntōm mēlaip
    paravintu nilaiyaṉaittum pārttōm pāsam
    erikkumiyaṟ paranāta nilaikkaṇ mella
    eytiṉōm appālum eṭṭip pōṉōm
    terikkariya veḷimūṉṟum terintōm eṅkum
    sivamēniṉ siṉmayamōr siṟitum tēṟōm
    tarikkariteṉ ṟākamaṅka ḷellām pōṟṟat
    taṉiniṉṟa paramporuḷē sāntat tēvē.
  • 66. maṇakkumalart tēṉuṇṭa vaṇṭē pōla
    vaḷarparamā ṉantamuṇṭu makiḻntōr ellām
    iṇakkamuṟak kalantukalan tatīta mātaṟ
    kiyaṟkainilai yātatutāṉ emmāṟ kūṟum
    kaṇakkuvaḻak kaṉaittiṉaiyum kaṭanta tantō
    kāṇparitiṅ kevarkkumeṉak kalaika ḷellām
    piṇakkaṟaniṉ ṟōlamiṭat taṉittu niṉṟa
    perumpatamē matātītap periya tēvē.
  • 67. potuveṉṟum potuvilnaṭam puriyā niṉṟa
    pūraṇasiṟ sivameṉṟum pōtā ṉanta
    matuveṉṟum piramameṉṟum parama meṉṟum
    vakukkiṉṟōr vakuttiṭuka atutāṉ eṉṟum
    ituveṉṟum suṭṭavoṇā tataṉāl summā
    iruppatuvē tuṇiveṉakkoṇ ṭirukkiṉ ṟōrai
    vituveṉṟa141 taṇṇaḷiyāl kalantu koṇṭu
    viḷaṅkukiṉṟa peruveḷiyē vimalat tēvē.
  • 68. arumaṟaiyā kamaṅkaḷmutal naṭuvī ṟellām
    amaintamaintu maṟṟavaikkum appā lākik
    karumaṟainta uyirkaḷtoṟuṅ kalantu mēvik
    kalavāmal paṉṉeṟiyum kaṭantu ñāṉat
    tirumaṇimaṉ ṟakattiṉpa uruvāy eṉṟum
    tikaḻkaruṇai naṭampuriyum sivamē mōṉap
    perumalaiyē paramaiṉpa nilaiyē mukkaṭ
    perumāṉē ettiṟattum periya tēvē.
  • 69. eṉṉuyirnī eṉṉuyirkkōr uyirum nīeṉ
    iṉṉuyirkkut tuṇaivaṉī eṉṉai īṉṟa
    aṉṉainī eṉṉuṭaiya appa ṉīeṉ
    arumporuḷnī eṉṉitayat taṉpu nīeṉ
    naṉṉeṟinī eṉakkuriya uṟavu nīeṉ
    naṟkurunī eṉaikkalanta naṭpu nīeṉ
    taṉṉuṭaiya vāḻvunī eṉṉaik kākkun
    talaivaṉnī kaṇmūṉṟu taḻaitta tēvē.
  • 70. tāṉākit tāṉalla toṉṟu millāt
    taṉmaiyaṉāy evvevaikkun talaiva ṉāki
    vāṉāki vaḷiyaṉalāy nīru māki
    malar talaiya ulakāki maṟṟu mākit
    tēṉākit tēṉiṉaṟuñ suvaiya tākit
    tīñsuvaiyiṉ payaṉākit tēṭu kiṉṟa
    nāṉāki eṉṉiṟaiyāy niṉṟōy niṉṉai
    nāyaṭiyēṉ evvāṟu naviṟṟu māṟē.
  • 71. āṉēṟum perumāṉē arasē eṉṟaṉ
    āruyiruk korutuṇaiyē amutē koṉṟait
    tēṉēṟu malarchsaṭaieñ sivaṉē tillaich
    seḻuñsuṭarē āṉantat teyva mēeṉ
    ūṉēṟum uyirkkuḷniṟai oḷiyē ellām
    uṭaiyāṉē niṉṉaṭichsīr uṉṉi aṉpar
    vāṉēṟu kiṉṟārnāṉ oruvaṉ pāvi
    maṇṇēṟi mayakkēṟi varuntuṟ ṟēṉē.
  • 72. señsaṭaiem perumāṉē siṟumāṉ ēṟṟa
    seḻuṅkamalak karattavaṉē sivaṉē sūḻntu
    mañsaṭaiyum matiṟṟillai maṇiyē oṟṟi
    vaḷarmaruntē eṉṉuṭaiya vāḻvē vēṭkai
    añsaṭaiya vañsiyarmāl aṭaiya vañsam
    aṭaiyaneṭun tuyaraṭaiya akaṉṟa pāvi
    neñsaṭaiya niṉaitiyō niṉaiti yēlmeyn
    neṟiyuṭaiyār neñsamarnta nīta ṉaṉṟē.
  • 73. aṉṉaiyiṉum peritiṉiya karuṇai ūṭṭum
    āramutē eṉṉuṟavē arasē inta
    maṉṉulakil aṭiyēṉai eṉṉē tuṉpa
    valaiyilakap paṭaiyaṟṟi maṟaintāy antō
    poṉṉaimatit tiṭukiṉṟōr maruṅkē sūḻntu
    pōṉakamum poyyuṟavum poruntal āṟṟēṉ
    eṉṉaiuḷaṅ koḷḷutiyō koḷki lāyō
    eṉseyvēṉ eṉseyvēṉ eṉsey vēṉē.
  • 74. paṭittēṉpoy ulakiyaṉūl entāy nīyē
    paṭippittāy aṉṟiyumap paṭippil ichsai
    oṭittēṉnāṉ oṭittēṉō oṭippit tāypiṉ
    uṉṉaṭiyē tuṇaiyeṉanāṉ uṟuti yākap
    piṭittēṉmaṟ ṟatuvumnī piṭippit tāyip
    pētaiyēṉ niṉṉaruḷaip peṟṟōr pōla
    naṭittēṉem perumāṉī toṉṟum nāṉē
    naṭittēṉō allatunī naṭippit tāyō.
  • 75. mattēṟi alaitayirpōl vañsa vāḻkkai
    mayalēṟi viruppēṟi matatti ṉōṭu
    pittēṟi uḻalkiṉṟa maṉattāl antō
    pēyēṟi nalikiṉṟa pētai yāṉēṉ
    vittēṟi viḷaivēṟi makiḻkiṉ ṟōrpōl
    mēlēṟi aṉparelām viḷaṅku kiṉṟār
    ottēṟi uyirkkuyirāy niṟainta eṅkaḷ
    uṭaiyāṉē itutakumō uṇarki lēṉē.
  • 76. matiyaṇinta muṭikkaṉiyē maṇiyē ellām
    vallaaruṭ kuruvēniṉ malarttāḷ vāḻttik
    katiyaṇintār aṉparelām aṭiyēṉ oṉṟum
    kaṇṭaṟiyēṉ karumattāl kalaṅki antō
    potiyaṇintu tirintuḻalum ēṟu pōlap
    poyyulakil poysumantu pulampā niṉṟēṉ
    tutiyaṇinta niṉṉaruḷeṉ ṟaṉakku muṇṭō
    iṉṟeṉilip pāviyēṉ solva teṉṉē.
  • 77. eṉṉarasē eṉṉuyirē eṉṉai īṉṟa
    eṉtāyē eṉkuruvē eḷiyēṉ iṅkē
    taṉṉarasē seluttieṅkum uḻalā niṉṟa
    sañsalaneñ sakattālē tayaṅki antō
    miṉṉarasē peṇṇamutē eṉṟu mātar
    veyyasiṟu nīrkkuḻikkaṇ viḻavē eṇṇi
    koṉṉaraisēr kiḻakkuruṭaṉ kōlpōl vīṇē
    kuppuṟukiṉ ṟēṉmayalil koṭiya ṉēṉē.
  • 78. alvilaṅku seḻuñsuṭarāy aṭiyār uḷḷat
    tamarntaruḷum sivakuruvē aṭiyēṉ iṅkē
    ilvilaṅku maṭantaiyeṉṟē entāy anta
    iruppuvilaṅ kiṉaioḻittum eṉṉē piṉṉum
    malvilaṅku parattaiyartam āsai eṉṉum
    valvilaṅku pūṇṭantō mayaṅki niṉṟēṉ
    pulvilaṅkum ituseyyā ōkō intap
    pulaināyēṉ piḻaipoṟukkil putitē aṉṟō.
  • 79. vaṉkoṭumai malanīkki aṭiyār tammai
    vāḻvikkuṅ kuruvēniṉ malarttāḷ eṇṇa
    muṉkoṭuseṉ ṟiṭumaṭiyēṉ taṉṉai inta
    mūṭamaṉam ivvulaka muyaṟsi nāṭip
    piṉkoṭuseṉ ṟalaittiḻukku142 tantō nāyēṉ
    pēypiṭitta pittaṉaippōl pitaṟṟā niṉṟēṉ
    eṉkoṭumai eṉpāvam entāy entāy
    eṉṉuraippēṉ eṅkuṟuvēṉ eṉsey vēṉē.
  • 80. uykuvittu143 meyyaṭiyār tammai ellām
    uṇmainilai peṟaaruḷum uṭaiyāy iṅkē
    maikuvitta neṭuṅkaṇṇār mayakkil āḻntu
    varuntukiṉṟēṉ allāluṉ malarttāḷ eṇṇik
    kaikuvittuk kaṇkaḷilnīr poḻintu nāṉōr
    kaṇamēṉum karutiniṉaik kalanta tuṇṭō
    seykuvittuk koḷḷutiyō koḷki lāyō
    tiruvuḷattai aṟiyēṉeṉ seyku vēṉē.
  • 81. aruḷveḷiyil āṉanta vaṭivi ṉālniṉ
    ṟāṭukiṉṟa peruvāḻvē arasē inta
    maruḷvalaiyil akappaṭṭa maṉattāl antō
    matikalaṅki meynnilaikkōr vaḻikā ṇātē
    iruḷneṟiyil kōliḻanta kuruṭṭū maṉpōl
    eṇṇātel lāmeṇṇi ēṅki ēṅki
    uruḷsakaṭak kālpōluñ suḻalā niṉṟēṉ
    uyyumvakai aṟiyēṉiv votiya ṉēṉē.
  • 82. kaṟṟavaḷai taṉakkumuṇa vaḷikkum uṉṟaṉ
    karuṇainilai taṉaiaṟiyēṉ kaṭaiyēṉ iṅkē
    eṟṟavaḷai eṟumpēpōl tirintu nāḷum
    iḷaittuniṉa taruḷkāṇā tentāy antō
    peṟṟavaḷaik kāṇāta piḷḷai pōlap
    pētuṟukiṉ ṟēṉseyyum piḻaiyai nōkki
    iṟṟavaḷaik144 kēḷviṭalpōl viṭuti yēlyāṉ
    eṉseyvēṉ eṅkuṟuvēṉ eṉsol vēṉē.
  • 83. aṭimaiseyap pukuntiṭumem pōlvār kuṟṟam
    āyiramum poṟuttaruḷum arasē nāyēṉ
    koṭumaiseyu maṉattālē varunti antō
    kuraṅkiṉkai mālaiyeṉak kulaiyā niṉṟēṉ
    kaṭumaiseyap piṟartuṇintāl aṭimai taṉṉaik
    kaṇṭiruttal aḻakaṉṟē karuṇaik kentāy
    seṭimaiyuḷap pātakaṉēṉ eṉsey vēṉniṉ
    tiruvuḷattai aṟintilēṉ tikaikkiṉ ṟēṉē.
  • 84. kūmpāta meynneṟiyōr uḷattē eṉṟum
    kuṟaiyāta iṉpaḷikkum kuruvē āsait
    tāmpālē yāppuṇṭu varunti nāyēṉ
    taiyalār maiyaleṉum salati āḻntu
    ōmpāmal uvarnīruṇ ṭuyaṅku kiṉṟēṉ
    uṉṉaṭiyar akkaraimēl uvantu niṉṟē
    tīmpāluñ sarukkaraiyun tēṉum neyyum
    tēkkukiṉṟār itutakumō tēva tēvē.
  • 85. veḷḷamaṇi saṭaikkaṉiyē mūva rāki
    virintaruḷum orutaṉiyē viḻala ṉēṉaik
    kaḷḷamaṉak kuraṅkāṭṭum āṭṭa mellām
    kaṇṭiruntum iraṅkilaiyēl kavalai yālē
    uḷḷamelin tuḻalkiṉṟa siṟiyēṉ piṉṉar
    uyyumvakai evvakaiyī tuṉṉun tōṟum
    poḷḷeṉamey viyarkkauḷam pataikkach sōpam
    poṅkivaḻi kiṉṟatunāṉ poṟukki lēṉē.
  • 86. eṉaiyaṟiyāp paruvattē āṇṭu koṇṭa
    eṉṉarasē eṉkuruvē iṟaiyē iṉṟu
    maṉaiyaṟiyāp piḻaikarutu makiḻnaṉ pōla
    matiyaṟiyēṉ seypiḻaiyai maṉattuṭ koṇṭē
    taṉaiyaṟiyā mukattavarpōl iruntāy entāy
    taṭaṅkaruṇaip peruṅkaṭaṟkut takumō kaṇṭāy
    aṉaiyaṟiyāch siṟukuḻavi yāki iṅkē
    aṭināyēṉ araṟṟukiṉṟēṉ antō antō.
  • 87. tīviṉainal viṉaiyeṉumvaṉ kayiṟṟāl intach
    sīvarkaḷai āṭṭukiṉṟa tēvē nāyēṉ
    ēviṉainēr kaṇmaṭavār maiyaṟ pēyāl
    iṭaruḻantum salippiṉṟi eṉṉē iṉṉum
    nāviṉaieṉ pālvaruntik karaṇṭu kiṉṟa
    nāykkumnakai tōṉṟaniṉṟu nayakkiṉ ṟēṉāṉ
    āviṉaiviṭ ṭerutukaṟan tiṭuvāṉ sellum
    aṟivilikkum aṟiviliyēṉ āṉa vāṟē.
  • 88. emperumāṉ niṉviḷaiyāṭ ṭeṉsol kēṉnāṉ
    ētumaṟi yāchsiṟiyēṉ eṉaittāṉ iṅkē
    sempuṉalāl kuḻaittapulāl suvarsūḻ pottaich
    siṟuvīṭṭil iruṭṭaṟaiyil siṟaisey tantō
    kampamuṟap pasittaḻaluṅ koḷunta antak
    karaṇamutal poṟipulappēy kavarntu sūḻntu
    vampiyaṟṟak kāmāti araṭṭar ellām
    maṭipiṭittu varuttaveṉṟō vaḷarttāy entāy.
  • 89. amparattē āṉanta vaṭivāl eṉṟum
    āṭukiṉṟa māmaṇiyē arasē nāyēṉ
    imparattam eṉumulaka naṭaiyil antō
    iṭaruḻantēṉ paṉṉeṟiyil eṉaii ḻuttē
    pamparattiṉ āṭiyalaip paṭuttum intap
    pāvimaṉam eṉakkuvayap paṭuva tillai
    komparaṟṟa iḷaṅkoṭipōl taḷarntēṉ eṉṉaik
    kuṟikkoḷḷak karututiyō kuṟitti ṭāyō.
  • 90. kaṇṇuṭaiya nutaṟkarumpē maṉṟil āṭum
    kāraṇakā riyaṅkaṭanta kaṭavu ḷēniṉ
    taṇṇuṭaiya malaraṭikkōr siṟitum aṉpu
    sārntēṉō semmarampōl taṇinta neñsēṉ
    peṇṇuṭaiya mayalālē suḻalkiṉ ṟēṉeṉ
    pētaimaiyai eṉpukalvēṉ pēya ṉēṉaip
    puṇṇuṭaiya puḻuvirumpum puḷḷeṉ kēṉō
    pulaiviḻaintu nilaiveṟuttēṉ pulaiya ṉēṉē.
  • 91. poṉṉuṭaiyār iṭampukavō avarkaṭ kēṟkap
    poymmoḻikaḷ pukaṉṟiṭavō potipōl intak
    koṉṉuṭaiyā uṭalparukkap pasikkuch sōṟu
    koṭukkavō kuḷirkkāṭai koḷavō vañsa
    miṉṉiṭaiyār muṭaichsiṟunīrk kuḻikkaṇ antō
    vīḻntiṭavō tāḻntiḷaittu viḻikka vōtāṉ
    eṉṉuṭaiyāy eṉṉuṭaiyāy eṉṉai iṅkē
    eṭuttuvaḷart taṉaiaṟiyēṉ eṉsol vēṉē.
  • 92. varukaṇattu vāḻntiṭumō viḻumō inta
    malakkūṭeṉ ṟaṟiñarelām varuntak kēṭṭum
    arukaṇaittuk koḷappeṇpēy eṅkē mēṭṭuk
    kaṭaittiṭaveṇ sōṟeṅkē āṭai yeṅkē
    irukaṇukku viyappeṅkē vasati yāṉa
    iṭameṅkē eṉṟutirin tiḷaittēṉ allāl
    orukaṇattum uṉainiṉainta tuṇṭō eṉṉai
    uṭaiyāṉē evvakaināṉ uyyum māṟē
  • 93. poṉmalaiyō siṟiteṉappē rāsai poṅkip
    puvinaṭaiyil paṟpalakāl pōntu pōntu
    neṉmalaiyō nitimalaiyō eṉṟu tēṭi
    nilaikulainta taṉṟiuṉai niṉaintu nēṭi
    maṉmalaiyō māmaṇiyō maruntō eṉṟu
    vaḻuttiyatē illaiinta vañsa neñsam
    kaṉmalaiyō irumpōsem maramō pāṟaik
    karuṅkallō parāymuruṭṭuk kaṭṭai yēyō.
  • 94. tammaimaṟan taruḷamutam uṇṭu tēkkum
    takaiyuṭaiyār tirukkūṭṭam sārntu nāyēṉ
    vemmaiyelām tavirntumaṉaṅ kuḷirak kēḷvi
    viruntarunti meyyaṟivām vīṭṭil eṉṟum
    semmaiyelām tarummauṉa aṇaimēṟ koṇṭu
    seṟiiravu pakaloṉṟum teriyā vaṇṇam
    immaiyilē emmaiyiṉum kāṇāch sutta
    iṉpanilai aṭaivēṉō ēḻai yēṉē.
  • 95. aṭiyaṉēṉ piḻaiyaṉaittum poṟuttāṭ koṇṭa
    aruṭkaṭalē maṉṟōṅkum arasē innāḷ
    koṭiyaṉēṉ seypiḻaiyait tiruvuḷ ḷattē
    koḷḷutiyō koṇṭukulaṅ kuṟippa tuṇṭō
    neṭiyaṉē mutaṟkaṭavuṭ samukat tōrtam
    neṭumpiḻaikaḷ āyiramum poṟuttu māyai
    oṭiyanēr niṉṟaperuṅ karuṇai vaḷḷal
    eṉamaṟaikaḷ ōtuvatiṅ kuṉaittā ṉaṉṟē.
  • 96. kaṇmayakkum pēriruṭṭuk kaṅkuṟ pōtil
    karuttaṟiyāch siṟuvaṉaiōr kaṭuṅkā ṉattē
    uṇmayakkam koḷaviṭuttē oruvaṉ piṉpōm
    orutāypōl māyaiiruḷ ōṅkum pōtiṉ
    maṇmayakkam peṟumviṭayak kāṭṭil antō
    matiyilēṉ māḻāntu mayaṅka nītāṉ
    vaṇmaiyuṟṟa niyatiyiṉpiṉ eṉṉai viṭṭē
    maṟaintaṉaiyē paramēniṉ vaṇmai eṉṉē.
  • 97. naṟṟāyum piḻaikuṟikkak kaṇṭōm inta
    nāṉilattē maṟṟavaryār nāṭār vīṇē
    paṟṟāyum avartamainām paṟṟōm paṟṟil
    paṟṟāta paṟṟuṭaiyār paṟṟi uḷḷē
    uṟṟāyuñ sivaperumāṉ karuṇai oṉṟē
    uṟupiḻaikaḷ ettuṇaiyum poṟuppa teṉṟuṉ
    poṟṟāḷai virumpiyatu maṉṟu ḷāṭum
    poruḷēeṉ piḻaiyaṉaittum poṟukka vaṉṟē.
  • 98. eṇṇiyanam eṇṇamelām muṭippāṉ maṉṟuḷ
    emperumāṉ eṉṟumakiḻn tiṟumān tiṅkē
    naṇṇiyamaṟ ṟaiyartammai uṟāmai pēsi
    naṉkumati yātirunta nāyi ṉēṉait
    taṇṇiyanal aruṭkaṭalē maṉṟil iṉpat
    tāṇṭavañsey kiṉṟaperun takaiyē eṅkaḷ
    puṇṇiyaṉē piḻaikuṟittu viṭutti yāyil
    poyyaṉēṉ eṅkuṟṟeṉ purivēṉ antō.
  • 99. aṉpartiru vuḷaṅkōyi lākakkoṇṭē
    aṟputachsiṟ sapaiyōṅkum arasē iṅku
    vaṉpariṭaich siṟiyēṉai mayaṅka vaittu
    maṟaintaṉaiyē āṉanta vaṭivōy niṉṉait
    tuṉpavaṭi vuṭaippiṟaril pirittu mēlōr
    turiyavaṭi viṉaṉeṉṟu soṉṉa vellām
    iṉpavaṭi vaṭaintaṉṟē entāy antō
    eṉṉaḷaveṉ solkēṉiv vēḻai yēṉē.
  • 100. puṟṟōṅkum aravamellām paṇiyāk koṇṭu
    poṉmēṉi taṉilaṇinta poruḷē māyai
    uṟṟōṅku vañsamaṉak kaḷva ṉēṉai
    uḷaṅkoṇṭu paṇikoḷva tuṉakkē okkum
    maṟṟōṅkum avarellām perumai vēṇṭum
    vaṉmaṉattar eṉaivēṇṭār vaḷḷa lēnāṉ
    kaṟṟōṅkum aṟivaṟiyēṉ palavāch sollum
    karuttaṟiyēṉ eṉakkaruḷak karutu vāyē.
  • 101. aruḷuṭaiya paramporuḷē maṉṟi lāṭum
    āṉantap peruvāḻvē aṉpu ḷōrtam
    teruḷuṭaiya uḷamuḻutum kōyil koṇṭa
    sivamēmey aṟivuruvām teyva mēim
    maruḷuṭaiya maṉappētai nāyi ṉēṉsey
    vaṉpiḻaiyaich siṟitēṉum matitti yāyil
    iruḷuṭaiya pavakkaṭalviṭ ṭēṟēṉ eṉṉai
    ēṟṟuvataṟ keṇṇukaeṉ iṉpat tēvē.

    • 140. etukai nayampaṟṟi niṉṟatu. to.vē.
    • 141. vitu - santiraṉ. īṇṭu iraṇṭaṉ urupuvirikka. to.vē.
    • 142. iḻukkutu eṉpatu marūu vaḻakku. allatūum, āsiriyar tolkāppiyaṉārkūṟiya 'kaṭisollillai' eṉpataṉāl kōṭalumām. iṅṅaṉamātal, ''iṉiyētemakkuṉaruḷ varumō eṉakkaruti ēṅkutē neñsam'' eṉat tāyumāṉār mutaliyapiṟa sāṉṟōr seyyuṭkaḷālum uṇarka eṉka. to. vē.
    • 143. uykuvittueṉpataṉuḷ '' ku '' sāriyai. to. vē
    • 144. iṟṟavaḷ - maṉaiyaṟaṅ kāppōḷ. to. vē.

மகாதேவ மாலை // மகாதேவ மாலை